Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīśvetavyāsa uvāca |
evaṃ suśikha  sannaṣṭaṃ tārakaṃ lokahārakam |
naṣṭaṃ śrutvā svayaṃ lakṣmīrnārāyaṇamuvāca ha || 1 ||
[Analyze grammar]

śrīlakṣmīruvāca |
nārāyaṇa mahāviṣṇo daityaḥ sa tārakāsuraḥ |
ka āsīcca kathaṃ kasmādvaraṃ prāpto'tra me vada || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu caikahṛdā devi  vajrāṃgasutatārakam |
mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ |
tena kanyā ditirdattā kaśyapāya mahātmane || 3 ||
[Analyze grammar]

tasyā garbhe marutdevā mahendreṇa vikartitāḥ |
ekonapañcāśajjātā devāste maruto matāḥ |
kintu ditisturāṣāho vināśāya tapo'karot || 4 ||
[Analyze grammar]

daśavarṣasahasrāṇi tena vajrāṃgadaḥ sutaḥ |
samutpanno janmataḥ sa vajrasāramayāṃ'gakaḥ || 5 ||
[Analyze grammar]

jātamātro mahāyoddhā śastraśāstraprapāragaḥ |
uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham || 6 ||
[Analyze grammar]

mātā prāha surendreṇa sutā me bahavo hatāḥ |
teṣāmapacitiṃ cikīrṣāmi śakravadhādaham || 7 ||
[Analyze grammar]

bāḍhamityevamuktvā sa jagāma tridivaṃ tadā |
pādenā''kṛṣya caivendraṃ māturantikamānayat || 8 ||
[Analyze grammar]

brahmā tāvatkaśyapaśca procaturmuñca vajriṇam |
avamānaṃ mṛtyurasya tvayā māturvacaḥ kṛtam || 9 ||
[Analyze grammar]

tathā piturvacaḥ kāryaṃ muñcā'muṃ tu sureśvaram |
natvā sa pitroścaraṇe taṃ mumoca śatakratum || 10 ||
[Analyze grammar]

vajrāṃgadastato yāto vane kartuṃ tapo mahat |
brahmaṇā ca tadānīṃ tu varāṃgī kanyakā'rpitā || 11 ||
[Analyze grammar]

tāṃ patnīṃ tu samādāya vajrāṃgo hyagamadvanam |
ūrdhvabāhuḥ sa daityendro'tiṣṭhadabdasahasrakam || 12 ||
[Analyze grammar]

tāvannadhomukhaḥ kālaṃ tāvatpaṃcāgnisādhakaḥ |
tataḥ so'ntarjale cakre tapo varṣasahasrakam || 13 ||
[Analyze grammar]

tatpatnī sarasastīre tapastepe pativratā |
indro vibhīṣaṇāścakre bhūtvā vai markaṭaḥ svayam || 14 ||
[Analyze grammar]

jalakuṃbhaṃ babhaṃjā'syā meṣarūpo bhayaṃ dadau |
sarparūpastato bhūtvā babandha caraṇāvubhau || 15 ||
[Analyze grammar]

gomāyūśca tato bhūtvā rauti sannidhimāgataḥ |
agnirūpastato bhūtvā tasyā dadāha vastrakam || 16 ||
[Analyze grammar]

vāyurbhūtvā cakarṣaināṃ siṃho bhūtvā hyabhīṣayat |
tāvadvarṣasahasraṃ tu vyatītaṃ ca pitāmahaḥ || 17 ||
[Analyze grammar]

āyayāvatha vajrāṃgo dharmavṛttiṃ tato'vṛṇot |
evamastviti datvā tadvaraṃ brahmā tirodadhe || 18 ||
[Analyze grammar]

śokārtāṃ svāṃ striyaṃ rājā vajrāṃgo'paśyadāha ca |
kiṃ te kāryaṃ dadāmīha mā śokaṃ kuru bhāmini || 19 ||
[Analyze grammar]

patnī prāha kṛpā cenme putraṃ duḥkhasya tārakam |
dehi cendraḥ sadā māṃ tu trāsaṃ dadāti cetyataḥ || 20 ||
[Analyze grammar]

vajrāṃgastu virakto'pi hyanukampyā priyeti yat |
matvā tatheti jāyāyai punastapaścakāra ha || 21 ||
[Analyze grammar]

yāvadabdasahastraṃ vai nirāhāraṃ tapo'karot |
brahmā prāha punastasmai kathaṃ vidhīyate tapaḥ || 22 ||
[Analyze grammar]

prāha daityo dehi putraṃ gīrvāṇadarpanāśakam |
brahmovāca tava patnyāṃ putro vai duḥkhatārakaḥ || 23 ||
[Analyze grammar]

devasīmantinīnāṃ yo dhammilakavimokṣakaḥ |
bhaviṣyatīti tatsthānāt daṃpatī tau prajagmatuḥ || 24 ||
[Analyze grammar]

svāśramaṃ cātha sā garbhaṃ ditirdadhāra tārakam |
pūrṇaṃ varṣasahasraṃ tu dadhārodara eva vai || 25 ||
[Analyze grammar]

tato jāte suputre tu pracacāla vasundharāḥ |
celurdharādharāḥ sarve vavurvātāḥ prabhīṣaṇāḥ || 26 ||
[Analyze grammar]

sūryādyāśca jahuḥ kāntiṃ nīhārācchāditā diśāḥ |
viṣaṇṇamanaso devā dānavāstu mahotsavāḥ || 27 ||
[Analyze grammar]

jātamātrastu daityendro hyabhiṣikto'surādibhiḥ |
mahārājye'tha sarvānsa prāha surajigīṣayā || 28 ||
[Analyze grammar]

surāstu śatravo'smākaṃ jayyāste tapaso balāt |
tapaḥ kartuṃ tu gacchāmi pāriyātragirerdarīm || 29 ||
[Analyze grammar]

tatra gataḥ śivaṃ dhyātvā śivamantraṃ jajāpa saḥ |
nirāhāraḥ pañcatapāstathāvarṣā'yutaṃ gatam || 30 ||
[Analyze grammar]

tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine |
māṃsasyā'gnau juhāvaiva tato nirmāṃsatāṃ gataḥ || 31 ||
[Analyze grammar]

dehaścāgnimayo jātastena bhūtāni jajvaluḥ |
brahmā tasmai varaṃ dātuṃ suprasanno jagāma ha || 32 ||
[Analyze grammar]

brahmovācottiṣṭha putra  varaṃ vṛṇīṣva cepsitam |
tārakaḥ prāñjalirbhūtvā varaṃ vavre tadepsitam || 33 ||
[Analyze grammar]

jātivaireṇa devāstu sarvadā trāsayanti naḥ |
ato daityasamuddhartā bhaveyamiti me matiḥ || 34 ||
[Analyze grammar]

avadhya sarvabhūtānāmastrāṇāṃ ca mahaujasām |
syāmahaṃ cā'maraścaiṣa varo deyo madīpsitaḥ || 35 ||
[Analyze grammar]

brahmā prāha ca taṃ mṛtyumṛte dehī na jāyate |
jātasya hi dhruvo mṛtyustasmādanyad vṛṇu priyam || 36 ||
[Analyze grammar]

mohito'pi sa daityendraḥ śiśorāsaptavāsarāt |
vavre mṛtyuṃ tathetyāha brahmā śaṃkaravākyataḥ || 37 ||
[Analyze grammar]

daityo jagāma rājye sve mahārṇavataṭottare |
sarvasmṛddhipariṣvakto modate sa sabhājitaḥ || 38 ||
[Analyze grammar]

sarvā'strajñaśca śastrajño yuddharītiviśāradaḥ |
sarvāndaityāndānavāṃścā'surānnītvā svarāyayau || 39 ||
[Analyze grammar]

dikpālān lokapālāṃśca jitvā devāngrahāṃstathā |
trilokyāśca svayaṃ rājyaṃ cakre devān vyavāsayat || 40 ||
[Analyze grammar]

svayamindro nimirvahniḥ kālanemiryamo'pi ca |
jambhaśca niṛtisthāne mahiṣo varuṇastathā || 41 ||
[Analyze grammar]

meṣo vātā'dhikāraśca kujaṃbho dhanado'bhavat |
anyeṣāṃ cādhikārāṃśca daityebhyastārako dadau || 42 ||
[Analyze grammar]

evaṃ viprakṛtā devā mahendrasahitāstadā |
yayuḥ svāyaṃbhuvaṃ dhāma tuṣṭuvuḥ parameṣṭhinam || 43 ||
[Analyze grammar]

namo jagatprasūtyai te hetave pālakāya ca |
saṃhartre ca namastubhyaṃ tārakād rakṣaṇaṃ kuru || 44 ||
[Analyze grammar]

brahmā prāha tadā sarvān jāne yuṣmān vivāsitān |
tasya hantā ca nādyāpi sa jāto bhuvane pumān || 45 ||
[Analyze grammar]

sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt |
sa vai saptadino bālaḥ skandākhyaḥ śaṃkarodbhavaḥ || 46 ||
[Analyze grammar]

kālarātrirmama tanuḥ dakṣaputrī satī ca yā |
tanuṃ tyaktvā punaḥ sā ca pārvatī saṃbhaviṣyati || 47 ||
[Analyze grammar]

vivāhaḥ śaṃbhunā tasyā bhaviṣyati yadā tadā |
skandākhyaḥ khalu putro yo bhaviṣyati mahābalaḥ || 48 ||
[Analyze grammar]

saptadino haniṣyati senānīstārakāsuram |
prāpte tu samaye sarvaṃ bhaviṣyati harīcchayā || 49 ||
[Analyze grammar]

ityanenāgate kāle senānyā ca raṇāṃgaṇe |
hato vai tārako daityaḥ śāntimāpustadā surāḥ || 50 ||
[Analyze grammar]

atha senānyanujasya gaṇeśasya ca tāṃ kathām |
śṛṇu vacmi tato lakṣmi  śrīkṛṣṇasmārikāṃ śubhām || 51 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tārakāsurasya brahmaṇo varadānajanmādikathananāmā śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 100

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: