Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 94 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇaṃ bhavantaṃ vai tyaktvā gaṇeśapūjanam |
prathamaṃ vai kathaṃ kena kadā klṛptaṃ taducyatām || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  kathāṃ ramyāṃ śrīkṛṣṇātmakabodhadām |
sa cāṃśaḥ kṛṣṇacandrasya tathaivā'yonisaṃbhavaḥ || 2 ||
[Analyze grammar]

mahālakṣmīḥ svayaṃ māyā dakṣakanyā babhūva ha |
sā ca nāmnā satī śaṃbhornindayā dakṣajanyayā || 3 ||
[Analyze grammar]

dehaṃ tyaktvā menakāyāṃ himālayāttu pārvatī |
jātā tāṃ parvataḥ putrīṃ śaṃkarāya dadau mudā || 4 ||
[Analyze grammar]

tāṃ gṛhītvā mahādevo jagāma vijanaṃ vanam |
gārhasthyayogyakuṭyāṃ tu sadā nivasatostayoḥ || 5 ||
[Analyze grammar]

sahasravarṣaparyantaṃ śṛṃgāro hyabhavat sukhaḥ |
devānāṃ garbhato janma putrāṇāṃ naiva jāyate || 6 ||
[Analyze grammar]

putrā'labdhyā tu pārvatyāḥ sukhaṃ kiñcinna jāyate |
dine dine gate tasyāḥ putraspṛhā vyavardhata || 7 ||
[Analyze grammar]

rateḥ phalaṃ sukhaṃ putro hyubhayaṃ saṃbhavatyapi |
putraphalaṃ vinā''nando vārdhakye duḥkhado bhavet || 8 ||
[Analyze grammar]

putraśūnyaṃ ratimātraṃ bhāvyudvegāya kalpyate |
vinā'patyaṃ striyā kālakṣepaḥ kāryastu kena vai || 9 ||
[Analyze grammar]

patyā samaṃ rateḥ kālakṣepo bhavati svalpakaḥ |
tadanyakālagamakaṃ striyo'patyaṃ bhavediha || 10 ||
[Analyze grammar]

lālane pālane tasya krīḍanakādikarmaṇi |
samayo'tyeti nārīṇāṃ sa eva svarga ucyate || 11 ||
[Analyze grammar]

svāmisukhaṃ prathamaṃ ca svargaṃ dvitīyamaṃgajam |
apatyasukhakṛtsvargaṃ tṛtīyaṃ dhanadhānyajam || 12 ||
[Analyze grammar]

caturthaṃ tu bhavetsvargamārogyaṃ paṃcamaṃ yaśaḥ |
ityetānyeva saukhyāni svargāṇi laukikāni hi || 13 ||
[Analyze grammar]

iti cintānvitā nityaṃ reme svasvāminā saha |
śaṃbhurvijñāya tadhārdaṃ tāṃ papraccha pativratām || 14 ||
[Analyze grammar]

kimicchasi priye  nityaṃ kiṃ te manasi vartate |
kiṃ vai cintayase ratyāṃ brūhi kriye tavepsitam || 15 ||
[Analyze grammar]

pārvatī prāha deveśa  kiṃ me nyūnaṃ tavāntike |
sarvadaḥ sarvalokānāṃ kartā labdho mayā yataḥ || 16 ||
[Analyze grammar]

yatra bhagavato vāsastatra syuḥ susamṛddhayaḥ |
na nyūnaṃ nā'pyaśāntiśca nā'lābhaḥ preṣṭhavastunaḥ || 17 ||
[Analyze grammar]

ṛtūttaraṃ tu nārīṇāṃ preṣṭhaḥ patistataḥ sutaḥ |
mayā patistrilokeśaḥ prāpto'pi nāsti me sutaḥ || 18 ||
[Analyze grammar]

putreṣaṇā hṛdaye me jāgarti tava darśane |
yadā yadā tu deveśa paśyāmi tvāṃ tadā tadā || 19 ||
[Analyze grammar]

saṃkalpo jāyate mohād balena cāgrapūjayā |
patidevasamāno me kadā putro bhavediti || 20 ||
[Analyze grammar]

kāntānāṃ kāntavicchedaḥ prathamaṃ duḥkhamucyate |
kāntasattve yadyaratidvitīyaṃ duḥkhamucyate || 21 ||
[Analyze grammar]

duḥkhātirekiduḥkhaṃ ca tṛtīyamanapatyatā |
trailokyakāntaṃ kāntaṃ tvāṃ labdhvāpi na ca me sutaḥ || 22 ||
[Analyze grammar]

yā strī putravihīnā'syā jīvanaṃ tannirarthakam |
janmāntarakṛtaṃ puṇyaṃ tapodānajapādibhiḥ || 23 ||
[Analyze grammar]

tadā putraḥ prajāyeta paratreha sukhapradaḥ |
suputro nijapitraṃśaḥ pitṛtulyasukhapradaḥ || 24 ||
[Analyze grammar]

kuputrastu kulāṃgāro manastāpāya kevalam |
prārthayanti janāstasmāt suputro me bhavediti || 25 ||
[Analyze grammar]

svāmī svāṃśena sustrīṇāṃ garbhe janma labhed dhruvam |
sādhvī strī mātṛtulyā ca satataṃ hitakāriṇī || 26 ||
[Analyze grammar]

asādhvī vairitulyā ca śaśvatsaṃtāpadāyinī |
kimupāyaṃ kariṣyāmi vada putraphalaprada || 27 ||
[Analyze grammar]

ityuktvā pārvatī devī tūṣṇīmāsa yadā tadā |
prahasya śaṃkaro devo bodhayāmāsa pārvatīm || 28 ||
[Analyze grammar]

śṛṇu pārvati  vakṣyāmi tava bhadraṃ bhaviṣyati |
prayatnataḥ kāryasiddhiḥ sarveṣāṃ khalu jāyate || 29 ||
[Analyze grammar]

sarvasiddhipradaṃ hṛdyamupāyaṃ kathayāmi te |
harerārādhanaṃ kṛtvā vrataṃ kuru varānane || 30 ||
[Analyze grammar]

puṇyakavratasaṃjñaṃ tad varṣamekaṃ kariṣyasi |
manorathakalpataruṃ sukhadaṃ putradaṃ vratam || 31 ||
[Analyze grammar]

sarvavratānāṃ saṃśreṣṭhaṃ harestatpuṇyakaṃ vratam |
yathā gaṃgā saritśreṣṭhā yathā deveṣu vai hariḥ || 32 ||
[Analyze grammar]

vaiṣṇaveṣu yathā cāhaṃ devīṣu tvaṃ mahāsatī |
yathā varṇeṣu vipro vai śreṣṭhastīrtheṣu puṣkaraḥ || 33 ||
[Analyze grammar]

puṣpeṣu pārijātaṃ ca patreṣu tulasīdalam |
tithiṣvekādaśī śreṣṭhā vāreṣu raviruttamaḥ || 34 ||
[Analyze grammar]

māseṣu mārgaśīrṣaśca sarvartuṣu vasantakaḥ |
saṃvatsaro vatsareṣu kṛtaṃ yugeṣu cottamam || 35 ||
[Analyze grammar]

pūjyeṣu ca yathā vidvān mātā gurujaneṣu ca |
patnī yathā hitakṛtsu viśvasteṣu hṛdantaram || 36 ||
[Analyze grammar]

yathā dhaneṣu ratnāni priyeṣu ca patiryathā |
yathā bandhuṣu satputro vṛkṣeṣu kalpapādapaḥ || 37 ||
[Analyze grammar]

tathā harervrataṃ śreṣṭhaṃ sarvavrateṣu puṇyakam |
phaleṣvāmraphalaṃ śreṣṭhaṃ vane vṛndāvanaṃ yathā || 38 ||
[Analyze grammar]

yathā strīṣu śatarūpā hyurvaśyapsarasāṃ yathā |
yathā mātṛṣu kamalā sūryastejasviṣūttamaḥ || 39 ||
[Analyze grammar]

āhlādakeṣu candraśca sundareṣu ca manmathaḥ |
śreṣṭhāḥ śāstreṣu vedāśca siddheṣu kapilo yathā || 40 ||
[Analyze grammar]

kīrtideṣu yathā vidyā vyāpakeṣu prabhuryathā |
śreṣṭhaṃ cakṣuryathāṃgeṣu satyaṃ puṇyeṣu cottamam || 41 ||
[Analyze grammar]

tapassu śrīhareḥ sevā gavyeṣu ghṛtamuttamam |
śreṣṭhamamṛtaṃ bhakṣyeṣu śuddheṣu ca hutāśanaḥ || 42 ||
[Analyze grammar]

taijaseṣu yathā svarṇaṃ miṣṭeṣu priyabhāṣaṇam |
patattriṣu ca garuḍaḥ kariṣyairāvato yathā || 43 ||
[Analyze grammar]

tathā harervrataṃ śreṣṭhaṃ sarvavrateṣu puṇyakam |
devarṣiṣu nāradaśca yogiṣu sanakādayaḥ || 44 ||
[Analyze grammar]

gandharveṣu citrarathastattveṣu cetano yathā |
kavane jīvane śukraḥ kṣamāvatsu yathā ca bhūḥ || 45 ||
[Analyze grammar]

śreṣṭhā lābheṣu vai muktiḥ sampatsu bhaktiruttamā |
pavitreṣu yathā sādhurvarṇeṣu praṇavo yathā || 46 ||
[Analyze grammar]

mantreṣu śrīharermantro goṣu kāmadughā yathā |
vedeṣu sāmavedaśca tṛṇeṣu kuśa uttamaḥ || 47 ||
[Analyze grammar]

sukhadeṣu yathā jñānaṃ sarpeṣu vāsukiryathā |
akṣareṣu akāraśca yathā tāto hitaiṣiṣu || 48 ||
[Analyze grammar]

catuṣpātsu yathā siṃhaḥ śālagrāmaśca mūrtiṣu |
yathā buddhiḥ karaṇeṣu śaktimatsu hariryathā || 49 ||
[Analyze grammar]

nāśavatsu dvayaṇukaśca dadhīcirdātṛṣūttamaḥ |
brahmāstraṃ tu yathā'streṣu cakreṣu ca sudarśanam || 50 ||
[Analyze grammar]

sarvasāro yathā kṛṣṇo vrateṣu puṇyakaṃ tathā |
vrataṃ kuru mahādevi  śīghraṃ sveṣṭapradāyakam || 51 ||
[Analyze grammar]

sarvaśreṣṭhastu putraste vratādeva bhaviṣyati |
vratārādhyo hariḥ kṛṣṇo golokādhipatiḥ prabhuḥ || 52 ||
[Analyze grammar]

prasannaḥ sarvadātā sa bhuktimuktiprado bhavet |
jano yatsevayā bandhānmucyate pitṛkoṭibhiḥ || 53 ||
[Analyze grammar]

uddhṛtya koṭipuruṣān goloke sukhamṛcchati |
bhrātṝnbhṛtyānsahāyāṃścāśritānnārīsutādikān || 54 ||
[Analyze grammar]

kṛṣṇabhaktaḥ samuddhṛtya sukhaṃ yāti hareḥ padam |
tasmād gṛhāṇa girije  harermantravrataṃ param || 55 ||
[Analyze grammar]

kuru vrataṃ japa mantraṃ śīghraṃ siddhirbhaviṣyati |
ityuktvā jalamādāya devyai mantravaraṃ dadau || 56 ||
[Analyze grammar]

śaṃbhurvāme girijāyāḥ karṇe mantraṃ jajāpa |
pārvatī taṃ dīyamānaṃ mantraṃ dadhyau hṛdi tvimam || 57 ||
[Analyze grammar]

oṃ namo harikṛṣṇāya patirūpadharāya ca |
bījāya garbharūpāyā'patyarūpāya śaṃbhave || 58 ||
[Analyze grammar]

saṃkalpagarbhahṛdyāya namaḥ putrapradāya ca |
vijetre'grā'rcyarūpāya namo dehi suputrakam || 59 ||
[Analyze grammar]

sarvavijayinaṃ dehi sarvāgrā'rcyaṃ ca me sutam |
puṇyakaṃ te vrataṃ kṛṣṇa kriyate prītaye tava || 60 ||
[Analyze grammar]

nirvighnaṃ saphalaṃ tatsyāt putrātman sutado bhava |
tvatsamaṃ me sutaṃ dehi ciraṃjīvi namo namaḥ || 61 ||
[Analyze grammar]

itimantraṃ haradattaṃ gṛhītvā pārvatīṃ sati |
jagāma jāhnavītīraṃ śaṃbhunā saha pāvanam || 62 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pārvatyai putrajijñāsamānāyai śaṃkarapradattabahudṛṣṭāntasamanvitakṛṣṇamantrapradānapradarśananāmā caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 94

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: