Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 95 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrutvā vratasya kartavyaṃ pārvatī hṛṣṭamānasā |
sarvaṃ vratavidhānaṃ tu papraccha śaṃkara punaḥ || 1 ||
[Analyze grammar]

puṇyakaṃ tadvrataṃ nātha niyamena yutaṃ mayā |
kayā rītyā prakartavyaṃ kāni dravyāṇi tatra ca || 2 ||
[Analyze grammar]

phalānyanyāni deyāni bhavantīti nirūpyatām |
yadyadapekṣitaṃ vastu tanniyojaya kalpaya || 3 ||
[Analyze grammar]

nārīṇāṃ vratakartrīṇāṃ svāmī sarvārthado mataḥ |
pitā kaumārasamaye sadā pālayate sutām || 4 ||
[Analyze grammar]

lagnottaraṃ patiḥ pātā vārdhakye tu sutādayaḥ |
pitā prāṇasamāṃ putrīṃ datvā satpataye sukhī || 5 ||
[Analyze grammar]

patiḥ patnīṃ svaputreṣu sannyasyaiva sukhī bhavet |
evaṃ trayayutā nārī loke bhāgyavatī matā || 6 ||
[Analyze grammar]

ekena rahitā madhyā sarvahīnā tu duḥkhinī |
etaistu rakṣitā dhanyā ninditā'nyāśrayasthitā || 7 ||
[Analyze grammar]

pitṛrakṣaṇayogyaṃ tu kaumāraṃ vigataṃ mama |
bhartṛrakṣaṇayogyaṃ ca yauvanaṃ tu gamiṣyati || 8 ||
[Analyze grammar]

vinā putraṃ tu vārdhakye ko me rakṣāṃ kariṣyati |
ato dehi sutaṃ nātha mama nirvṛttikāraṇam || 9 ||
[Analyze grammar]

sarvajñasya samīpe vai pāṇḍityaṃ kaluṣāyate |
na mamā'nyadyācitavyaṃ sutadāṃ satkṛpāṃ vinā || 10 ||
[Analyze grammar]

iti śrutvā tu pārvatyāḥ śaṃkaraḥ prāha pārvatīm |
śṛṇu devi kṛṣṇavratātsaphalaḥ syānmanorathaḥ || 11 ||
[Analyze grammar]

māghaśuklatrayodaśyāṃ vratāraṃbhaḥ śubhaḥ priye |
dvādaśyāṃ māghaśuklasya vratasya pūrṇatā bhavet || 12 ||
[Analyze grammar]

sāṃvatsaraṃ vratametatpuṇyakaṃ kṛṣṇatuṣṭikṛt |
kartavyaṃ tu vidhānena putrārthinyā tu yoṣayā || 13 ||
[Analyze grammar]

dvādaśyāṃ tu samupoṣya śiraḥsaṃskārapūrvakam |
gātraśuddhiṃ vastraśuddhiṃ kṛtvā rātrau hariṃ smaret || 14 ||
[Analyze grammar]

nidrottaraṃ brāhmakāle talpādutthāya vai harim |
smaran śaucādikaṃ dantadhāvanaṃ snapanaṃ tathā || 15 ||
[Analyze grammar]

kṛtvā cā''camya haraye dattvā'rghyaṃ dhautavāsasī |
dhṛtvopaviśya ca tataḥ punarācamya cāndanam || 16 ||
[Analyze grammar]

binduṃ vā tilakaṃ kṛtvā kauṃkumaṃ ca hariṃ smaret |
svāhnikaṃ naityakaṃ kṛtvā vṛṇuyātsupurohitam || 17 ||
[Analyze grammar]

ghaṭaṃ saṃsthāpya vidhivatsvastivācanapūrvakam |
saṃkalpaṃ vedavihitaṃ kārayitvā vrataṃ caret || 18 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ pūjanīyo hariḥ svayam |
āvāhanamāsanaṃ ca pādyamarghyaṃ tataḥ param || 19 ||
[Analyze grammar]

ācamanaṃ tathā snānaṃ madhuparkaṃ tathā'mbaram |
candanaṃ bhūṣaṇaṃ puṣpaṃ dhūpaṃ dīpaṃ nivedanam || 20 ||
[Analyze grammar]

yajñasūtraṃ ca tāmbūlaṃ deyāni bhaktibhāvataḥ |
tatra nyūnaṃ na kartavyaṃ phalahānikaraṃ hi tat || 21 ||
[Analyze grammar]

dānāni tu yathāśakti deyāni kṛṣṇaviṣṇave |
yadyaddānena yatprāptirbhavet tadvacmi saṃśṛṇu || 22 ||
[Analyze grammar]

puṣpaṃ tu pārijātasya deyaṃ surūpahetave |
śvetacampakapuṣpaṃ tu deyaṃ saundaryahetave || 23 ||
[Analyze grammar]

padmaṃ deyaṃ tu kṛṣṇāya mukhasaughaṭyahetave |
ratnāḍhyaṃ darpaṇaṃ deyaṃ netrayordīpti hetave || 24 ||
[Analyze grammar]

nīlotpale tathā deye cakṣuṣo rūpahetave |
śvetaṃ tu cāmaraṃ deyaṃ keśasaundarya hetave || 25 ||
[Analyze grammar]

ratnāktapuṭakaṃ deyaṃ nāsāsaundaryahetave |
deye bandhūkapuṣpe ca svoṣṭhayoḥ raktatākṛte || 26 ||
[Analyze grammar]

muktāphalāni deyāni dantasaundaryahetave |
ratnagaṇḍūṣake deye gaṇḍasaundaryahetave || 27 ||
[Analyze grammar]

ratnapāśāstathā deyā suṣṭhu cibukahetave |
saratnakarṇabhūṣāśca deyāḥ karṇaprasuṣṭhave || 28 ||
[Analyze grammar]

mādhvīkaṃ śārkaraṃ deyaṃ svaramādhuryahetave |
miṣṭaṃ sudhā'mṛtaṃ deyaṃ vāṇīmādhuryahetave || 29 ||
[Analyze grammar]

deyo ratnapradīpaśca dṛṣṭinairmalyahetave |
jalapātrādayo deyā baladārḍhyasya hetave || 30 ||
[Analyze grammar]

padmanālāni deyāni bāhudārḍhyasya hetave |
raktapadmāni deyāni karasaundarya hetave || 31 ||
[Analyze grammar]

aṃgulīyāni deyāni tvaṃgulīṣṭatvahetave |
deyāstu śvetamaṇayo nakhasaundarya hetave || 32 ||
[Analyze grammar]

ratnahārāstathā deyā vakṣaḥsaughaṭyahetave |
pakve'rpye śrīphale tasmai stanasaundaryahetave || 33 ||
[Analyze grammar]

svarṇapatraṃ tathā deyaṃ dehasaundaryahetave |
deyā ratnakṛtā nābhirnābhisaundaryahetave || 34 ||
[Analyze grammar]

dve ratnakhacite cakre deye nitambasuṣṭhave |
raṃbhāstaṃbhāḥ pradeyāśca śroṇisaundaryahetave || 35 ||
[Analyze grammar]

sthalapadmāni deyāni pādasaundarya hetave |
svarṇamatsyāni deyāni gaticāṃcalyahetave || 36 ||
[Analyze grammar]

svarṇahaṃsagajendrāśca deyāḥ sugatihetave |
deyaṃ cāmīkaracchatraṃ mūrdhnaḥ saundarya hetave || 37 ||
[Analyze grammar]

mālatīkusumaṃ deyaṃ saumyahāsyādihetave |
deyānyamūlyaratnāni vratapūrtyai sukhāptaye || 38 ||
[Analyze grammar]

deyāḥ sphāṭikamaṇayo manaḥpraśāntaye'malāḥ |
deyāḥ pravālamaṇayaḥ priyārāgavivṛddhaye || 39 ||
[Analyze grammar]

deyā māṇikyamaṇayaḥ svāmisaubhāgyahetave |
kūṣmāṇḍaṃ navaraṃgaṃ ca jambīraṃ śrīphalaṃ tathā || 40 ||
[Analyze grammar]

deyāni harikṛṣṇāya pūjāyāṃ putrahetave |
ratnasārāṇi deyāni svāmino dhanavṛddhaye || 41 ||
[Analyze grammar]

vādyaṃ sampattivṛddhyarthaṃ śrīhariṃ śrāvayed vrate |
pāyasaṃ piṣṭakaṃ sarpiḥ śarkarāḥ kesaraṃ tathā || 42 ||
[Analyze grammar]

deyāni haraye bhaktyā svāmino bhogavṛddhaye |
puṣpamālāḥ pradātavyā harau bhaktivivṛddhaye || 43 ||
[Analyze grammar]

madhurasvādunaivedyaṃ deyaṃ miṣṭānnalabdhaye |
tulasīpatrapuṣpāṇi deyāni kṛṣṇatuṣṭaye || 44 ||
[Analyze grammar]

sādhūn sādhvīśca dīnāṃśca bhojayet sasyavṛddhaye |
puṣpāñjalipraṇāmāstu kartavyā bhaktivṛddhaye || 45 ||
[Analyze grammar]

ṣaṇmāsāṃśca haviṣyānnaṃ māsānpaṃca phalādikam |
haviḥ pakṣaṃ payaḥ pakṣaṃ bhakṣayettu vrate sthitā || 46 ||
[Analyze grammar]

akhaṇḍadīpakaṃ kuryādāsaṃvatsaramacyute |
nityaṃ kuśāsane madhyarātrijāgaraṇaṃ caret || 47 ||
[Analyze grammar]

brahmacaryaṃ sadā pālyaṃ vratasya phalalabdhaye |
kṣatau tu niṣkṛtiḥ kāryopavāso'ṣṭau śataṃ japāḥ || 48 ||
[Analyze grammar]

pratikṣati prakartavyā vratā'khaṇḍitatāptaye |
māghaśuklatrayodaśyāṃ kāryastadutsavo mahān || 49 ||
[Analyze grammar]

yathāśakti pradātavyā svarṇamudrā ca rājatī |
vastrāṇāṃ triśataṃ ṣaṣṭyadhikaṃ tāvacca rūpyakāḥ || 50 ||
[Analyze grammar]

svarṇamudrāśca tāvatyo bhojyāstāvanta ārṣakāḥ |
tilahomaḥ prakartavyastriśataṃ cāpi ṣaṣṭikaḥ || 51 ||
[Analyze grammar]

etat pratidinaṃ kṛtyaṃ varṣānte kāryameva vā |
haritulyo bhavetputro vijetā'gryā'rcya eva ca || 52 ||
[Analyze grammar]

saundaryaṃ pratisaubhāgyamaiśvaryaṃ vipulaṃ dhanam |
sarveṣṭasiddhayaścāsyā jāyante vratavaibhavāt || 53 ||
[Analyze grammar]

vratānte svapatiśayyā rantavyā na vrate'ntarā |
vratasya vatsare nāryā na rantavyaṃ kadācana || 54 ||
[Analyze grammar]

vratamadhye tu ramaṇe vratabhaṃgo bhavedataḥ |
ṛtukālā'sevanaṃ yaddūṣaṇaṃ cātra bhūṣaṇam || 55 ||
[Analyze grammar]

evaṃ tvaṃ vārṣikaṃ caikaṃ vrataṃ kuru maheśvari |
putrastvayonijaste syānmama dhātostu pārvati || 56 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne putrārthaṃ puṇyakākhyavārṣikavratanirūpaṇadeyadānanirūpaṇanāmā |
paṃcanavatitamo'dhyāyaḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 95

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: