Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 93 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
asurā garjamānāste ākṣipanto raṇe surān |
śatakoṭipramukhyāśca balena balinā saha || 1 ||
[Analyze grammar]

pradudruvuḥ surāṃste vai mahābalaparākramān |
svāni rūpāṇi bibhrantaḥ samāpeduḥ sahasraśaḥ || 2 ||
[Analyze grammar]

kecidvyāghrakṛtasvārāḥ kecinmahiṣapṛṣṭhagāḥ |
kecidaśvasamārūḍhā dvipapṛṣṭhasthitāḥ pare || 3 ||
[Analyze grammar]

siṃhārūḍhāstathā kecitkeciccharabhavāhanāḥ |
kecidgṛdhrasamārūḍhāḥ kecicchārdūlapṛṣṭhagāḥ || 4 ||
[Analyze grammar]

kecitkuliṃgamayūrahaṃsakākādivāhanāḥ |
anye makarakūrmoṣṭraśvā'śvajambūkapṛṣṭhagāḥ || 5 ||
[Analyze grammar]

evaṃ paśuklṛptavāhāḥ pakṣipṛṣṭhāptavāhanāḥ |
jalākāśādisaṃcāriprāṇipṛṣṭhāsanāstathā || 6 ||
[Analyze grammar]

rathayantraśakaṭādivahrivimānasaṃsthitāḥ |
pādātyā bahavastatra khaḍgaśaktyṛṣṭipāṇayaḥ || 7 ||
[Analyze grammar]

paṭṭiśapāśaparighaśūlamudgalapāṇayaḥ |
bhūśuṇḍīchurikākhaḍgagadācakraśarāyudhāḥ || 8 ||
[Analyze grammar]

vimānānāṃ gajānāṃ ca rathānāṃ vājināṃ tathā |
padgānāṃ tatra sainyāni balimukhyāni koṭiśaḥ || 9 ||
[Analyze grammar]

spardhamānāstato'nyonyaṃ garjamānā bhaṭā mithaḥ |
bahukruddhā durādharṣā yoddhukāmā vyavasthitāḥ || 10 ||
[Analyze grammar]

vadanti sma ca viśvāso na kāryo durhṛdāṃ kvacit |
na viśvasetpūrvavirodhiṣu svārthijaneṣvapi || 11 ||
[Analyze grammar]

yo viśvasedarātau sa kleśābdhiṃ mastake vahet |
pūrvaṃ paricitā devā bahuvāraṃ tu dānavaiḥ || 12 ||
[Analyze grammar]

tatra punaḥ punaḥ śāṭhyaṃ kṛtavantasta eva tu |
sudhā na pāyitā'smabhyaṃ manāgapi na dīyate || 13 ||
[Analyze grammar]

tasmādyuddhena nāśastu teṣāṃ kāryastato'mṛtam |
svargarājyaṃ ca bhokṣyāmo vayaṃ yuddhārjitaṃ svakam || 14 ||
[Analyze grammar]

dhvajaiśchatraiḥ patākaiśca raṇabhūmimamaṇḍayan |
cāmaraiḥ paṭahaiḥ śaṃkhaistūryaiśca dvigalaistathā || 15 ||
[Analyze grammar]

tadvat sarve surāścendrapramukhā raṇagāminaḥ |
pītvā'mṛtaṃ mahābhāgā vāhānāruhya daṃśitāḥ || 16 ||
[Analyze grammar]

svasvabalasamāyuktā daityānprati samutkaṭāḥ |
gajārūḍho mahendraśca sūryaścoccaiḥśravaḥsthitaḥ || 17 ||
[Analyze grammar]

śaśārūḍhaḥ śaśī tadvad yamo mahiṣamāsthitaḥ |
nairṛtaḥ pretapṛṣṭhastho varuṇo makare sthitaḥ || 18 ||
[Analyze grammar]

pavanastu mṛgārūḍho vṛṣārūḍhaḥ śivastathā |
kuberaḥ puṣpakārūḍho devāścānye balānvitāḥ || 19 ||
[Analyze grammar]

vimānasthā lakṣalakṣāḥ pakṣisthāḥ koṭiśastathā |
paśumṛgādivāhasthā hyarbudā devakoṭayaḥ || 20 ||
[Analyze grammar]

svasvābhimānasaṃyuktāḥ sarve devāstvarānvitāḥ |
chatracāmarasaṃvītāḥ śobhitā vijayaśriyāḥ || 21 ||
[Analyze grammar]

viṣṇuṃ praṇamya saṃgrāme raṇe daityānupasthitāḥ |
bhīmāstatrā'surāḥ sarve surāśca bhīmavikramāḥ || 22 ||
[Analyze grammar]

teṣāṃ ghoramabhūd yuddhaṃ daityadānavanākibhiḥ |
mahāghoraṃ mahānāśaṃ sarvabhūtabhayāvaham || 23 ||
[Analyze grammar]

bāṇavarṣi śastraghāti cā'strakṣepi bhayānakam |
śabdā hṛnnāśakā jātāḥ śarapātāstathā'bhavan || 24 ||
[Analyze grammar]

tīratomaranārācairāhatāstvapatan bhuvi |
vadhyamānāstathā kecitsamādhiṃ tatra lebhire || 25 ||
[Analyze grammar]

bhallairbhagnā nipatitā nārācaiḥ śakalīkṛtāḥ |
kṣuraiḥ prahāritāḥ kecinmudgaraiśca vipothitāḥ || 26 ||
[Analyze grammar]

śastraghātaiḥ prabhinnāśca chinnāśca bāṇapātanaiḥ |
daityasainyaṃ mahāmārairbhagnaṃ devāśca prahṛṣuḥ || 27 ||
[Analyze grammar]

śaṃkhanādānprakurvāṇāḥ sūcayāṃcakrire jayam |
devānprati kṛtāmarṣā dānavāste mahābalāḥ || 28 ||
[Analyze grammar]

baliprabhṛtayaḥ sarve saṃśrameṇotthitāḥ punaḥ |
vimānaiḥ sūryasaṃkāśairanekaistvarayā'nvitāḥ || 29 ||
[Analyze grammar]

dvandvayuddhamabhūtteṣāṃ surāṇāmasuraiḥ saha |
balinā dānavendreṇa mahendro yuyudhe tadā || 30 ||
[Analyze grammar]

yamo namucinā sārdhaṃ nairṛtaḥ praghasena ca |
kuṃbhena saha varuṇo nikuṃbhena samīraṇaḥ || 31 ||
[Analyze grammar]

sudaṃṣṭreṇa kuberastu śeṣaiḥ śeṣā vavalmire |
rāhuṃ ketuṃ samāyāntau dṛṣṭvā devāḥ palāyitāḥ || 32 ||
[Analyze grammar]

ketunā vyomasadṛśaṃ mukhaṃ svasya prasāritam |
devānāṃ vai bhakṣaṇārthaṃ devāḥ pradudruvustadā || 33 ||
[Analyze grammar]

keciddhariṃ smaranti sma kecidbhaktyā vināyakam |
kecid durgāṃ tathā śaṃbhuṃ brahmāṇaṃ cā'pare'mṛtam || 34 ||
[Analyze grammar]

rāhuśiraḥ puraskṛtya daityā jayonmukhāḥ surān |
tāḍayāmāsuratyugrāḥ śastrāstraprastarādibhiḥ || 35 ||
[Analyze grammar]

devāḥ palāyitā daityā jayaṃ samāpnuvaṃstadā |
keturādau mukhaṃ svaṃ vai vyādāya grasituṃ harim || 36 ||
[Analyze grammar]

candraṃ śaktaṃ tathā sūryaṃ taṃ taṃ samīpamāgatam |
udyukto'bhūdamṛto'sau vajreṇāpi na naśyati || 37 ||
[Analyze grammar]

tadā candro mahādevamastaut dhāvan kṛtāṃjaliḥ |
tvaṃ śaṃbho trāhi māṃ deva śaraṇāgatarakṣaka || 38 ||
[Analyze grammar]

devāṃstrāhi tathā sarvān ketuduḥkhaṃ vināśaya |
evamabhyarthitaḥ śaṃbhurmā bhaiṣṭetyavadatsutān || 39 ||
[Analyze grammar]

ketustatrā'gamaccandraṃ grasituṃ yāvadeva hi |
dhṛtaśca śaṃbhunā keturmuṇḍamālāsu gumphitaḥ || 40 ||
[Analyze grammar]

ketū rūpadvayaṃ kṛtvā jagāma divi tatsthalāt |
śaṃbhuṃ tadā puraskṛtya devā yuddhe mano dadhuḥ || 41 ||
[Analyze grammar]

surairdaityā hanyamānāḥ śastrāstrabāṇatomaraiḥ |
nipeturbahavastatra kṣatā bhagnāśca kartitāḥ || 42 ||
[Analyze grammar]

cakrurbhuvaṃ mṛtā daityā māṃsaśoṇitakardamām |
nadyo bhayāvahāstatra vahanti mṛtadānavān || 43 ||
[Analyze grammar]

dhvajayantrapatākā'nogajavājiśirāṃsi ca |
agādhāḥ śoṇitodāśca pravahanti raṇāṃgaṇe || 44 ||
[Analyze grammar]

tathā tasminmahāraudre surāsurasamāgame |
śaktyā jaghāna devendraṃ vairocaniramarṣaṇaḥ || 45 ||
[Analyze grammar]

śaktiṃ tāṃ vaṃcayitvendro baliṃ vajreṇa tatkṣaṇam |
jaghāna bāhuṃ ciccheda bhūmāvapātayad baliḥ || 46 ||
[Analyze grammar]

vajreṇa ca punarvṛṣaparvāṇamapyapātayat |
tatrāpi śatadhāreṇa vajreṇaiva punaḥ punaḥ || 47 ||
[Analyze grammar]

anyena hetinā cendro dānavānavadhīdraṇe |
śirāṃsi kartitānyevendreṇa prakupitena vai || 48 ||
[Analyze grammar]

yamena vāyunā caiva varuṇena tathā'gninā |
nairṛtena kubereṇa śaṃbhunāpi vidāritāḥ || 49 ||
[Analyze grammar]

ityevaṃ kadanaṃ dṛṣṭvā kālanemimahāsuraḥ |
siṃhastho daṃśitaścograḥ triśūlena samanvitaḥ || 50 ||
[Analyze grammar]

daityānāmarbudenaiva siṃhārūḍhena saṃgataḥ |
siṃhasthāṃ daityasenāṃ tāṃ dṛṣṭvā cendrapurogamāḥ || 51 ||
[Analyze grammar]

kiṃ kurmo'dya vayaṃ sarve jeṣyāmaḥ kathamāsurān |
vinā viṣṇuṃ nā'sya jetā kaścidanyo hi lakṣyate || 52 ||
[Analyze grammar]

iti viṣṇuṃ smarantaścā'stuvannārāyaṇaṃ harim |
namastubhyaṃ bhagavate namaste viśvanāyaka || 53 ||
[Analyze grammar]

śrīnivāsa namastubhyaṃ suratrātre namo namaḥ |
trātumarhasi daityendrakālanemibhayādiha || 54 ||
[Analyze grammar]

śrutvā stotraṃ hariḥ śīghramāruhya garuḍe svakam |
cakrapāṇiḥ samāyāto devānāṃ vijayāya vai || 55 ||
[Analyze grammar]

hariṃ dṛṣṭvā kālanemiḥ prahasyovāca roṣataḥ |
kastvaṃ kathaṃ samāyāto mama śastrasya bhojanam || 56 ||
[Analyze grammar]

hariḥ prāha tadā daityaṃ yuddhārthaṃ samupāgataḥ |
devānāṃ mūlabhūto'haṃ sthiro bhava sumṛtyave || 57 ||
[Analyze grammar]

sapakṣasiṃhasainyena kālanemirvihāyasā |
yuyudhe sagaruḍena śāṅgapāṇisuviṣṇunā || 58 ||
[Analyze grammar]

garuḍena tadā tuṇḍapakṣanakhādihetibhiḥ |
siṃhā daityāḥ pāṭitāśca khaṇḍitāśca vināśitāḥ || 59 ||
[Analyze grammar]

viṣṇunā svīyacakreṇa nihatāḥ śakalīkṛtāḥ |
triśūlenā'hanadviṣṇuṃ kālanemiḥ pratāpavān || 60 ||
[Analyze grammar]

vāmahastena saṃgṛhya triśūlaṃ tattu līlayā |
tenaiva ca triśūlena kālanemiṃ jaghāna ha || 61 ||
[Analyze grammar]

mūrchitaḥ patitaścāthotthāyonmīlya svalocane |
dhṛtvā khaḍgaṃ samadhāvadviṣṇuṃ tāvattu viṣṇunā || 62 ||
[Analyze grammar]

cakreṇa kartitaṃ tasya mastakaṃ tatkṣaṇāt khalu |
anye daityāstu devaiśca hatā naṣṭā kṣayaṃ gatāḥ || 63 ||
[Analyze grammar]

kālanemirhato daityo devā jātā hyakaṃṭakāḥ |
tirodhānaṃ gato viṣṇurindrastatrā'karod dayām || 64 ||
[Analyze grammar]

patitaklībarūpāṇāṃ bhagnānāṃ bhītacetasām |
muktakacchaśikhānāṃ ca cakre svāsthyakriyāṃ hariḥ || 65 ||
[Analyze grammar]

āyāt triviṣṭapaṃ cātha surasenānvito hariḥ |
babhūvurmuditāḥ sarve yakṣagandharva kinnarāḥ || 66 ||
[Analyze grammar]

devarṣayo brahmarṣayaḥ procurindro'bhiṣicyatām |
sa evendro'marāvatyāmabhiṣiktaḥ śacīyutaḥ || 67 ||
[Analyze grammar]

tadā mahotsavo lakṣmi  devaloke paro'bhavat |
śaṃkhapaṭahamṛdaṃgamurajānakagomukhāḥ || 68 ||
[Analyze grammar]

bherīdundubhitūryāṇi neduḥ svarge gṛhe gṛhe |
jaguśca gāyakāḥ sarve gandharvāḥ kinnarāstathā || 69 ||
[Analyze grammar]

tuṣṭuvuśca tadā siddhagandharvacāraṇarṣayaḥ |
nanṛtuścāpsarogaṇā utsavo'bhūtsthale sthale || 70 ||
[Analyze grammar]

śukrācāryo daityagurustapo'rthaṃ mānasottaram |
gato'bhūt kṣayamāśrutya jagāma samarāṃgaṇe || 71 ||
[Analyze grammar]

saṃjivanyā vidyayā sa mṛtadaityānajīvayat |
nidrāpāyagatā yadvadutthitāste tadāsurāḥ || 7 ||
[Analyze grammar]

te'pi sarve nivāsārthaṃ pātālamagaman sukham |
sudhāpānapralābhena devā naivā'mriyanta ha || 73 ||
[Analyze grammar]

vāhanādīni bhagavān saṃkalpenā'pyajīvayat |
iti devi  samudrasya manthanaṃ tvabhavatpurā || 74 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sudhāpānabhedajanyadevā'surasaṃgrāmendrābhiṣekādinirūpaṇanāmā trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 93

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: