Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 85 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahādevi mandare nivasan haraḥ |
śuśoca bahudhā tatra gatā nāyānti vai punaḥ || 1 ||
[Analyze grammar]

kiṃ vai kāśyāṃ sthitāste vā'kṛtakāryā hataujasaḥ |
nāyānti yoginīsūryavedhasaḥ prahiṇomi kān || 2 ||
[Analyze grammar]

cintayanniti deveśo gaṇānāhūya bhūriśaḥ |
preṣayāmāsa bho yāta kāśīṃ vivasituṃ drutam || 3 ||
[Analyze grammar]

śaṃkukarṇaṃ mahākālaṃ ghaṇṭākarṇaṃ mahodaram |
nandiṣeṇaṃ somanandikālapiṃgalakukkuṭān || 4 ||
[Analyze grammar]

kuṇḍodaraṃ mayūrākṣaṃ bāṇagokarṇatārakān |
tilaparṇaṃ sthūlakarṇaṃ dṛmicaṇḍaṃ prabhāmayam || 5 ||
[Analyze grammar]

sukeśaṃ vindatiṃ chāgaṃ kapardipiṃgalākṣakau |
vīrabhadraṃ kirātaṃ ca caturmukhaṃ nikuṃbhakam || 6 ||
[Analyze grammar]

paṃcākṣaṃ bhārabhūtaṃ ca kṣemakaṃ lāṃgaliṃ tathā |
tryakṣaṃ virādhaṃ sumukhamāṣāḍhiṃ skandameva ca || 7 ||
[Analyze grammar]

mahāśākhaṃ viśākhaṃ ca śākhaṃ nandinameva ca |
bhṛṃgiṇaṃ naigameyaṃ ca preṣayāmāsa śaṃkaraḥ || 8 ||
[Analyze grammar]

ete gaṇā mahābhāgāḥ svāmibhaktā dṛḍhavratāḥ |
kṛtvā māyāṃ bahuvidhāṃ bahurūpā vicakṣaṇāḥ || 9 ||
[Analyze grammar]

animeṣakṣaṇāstasthuḥ kṣoṇīśacchidrakāṃkṣiṇaḥ |
dharme satye dayāyāṃ ca daṇḍe prajāprapālane || 10 ||
[Analyze grammar]

rakṣaṇe dānadharme ca rājyadharme śrutau smṛtau |
varṇāśramavipaddharmadeśakālādidharmasu || 11 ||
[Analyze grammar]

pañcayajñajapabhaktisevāsatkāravṛttiṣu |
kvāpi kutrāpyalabdhvā vai kṣatiṃ truṭiṃ sacchidratām || 12 ||
[Analyze grammar]

rājānaṃ cā'parābhavyaṃ divodāsaṃ prapūjya ca |
sarve gaṇā asiddhasvasvāmikāryāḥ sulajjitāḥ || 13 ||
[Analyze grammar]

svasvanāmnā mahādevaṃ pratiṣṭhāpya nirantaram |
kāśyāmeva nivāsān svān cakrire vigatajvarāḥ || 14 ||
[Analyze grammar]

na nivṛttā mandaraṃ te kāśīmāhātmyabodhanāt |
vārāṇasī na vai tyājyā svargādapi garīyasī || 15 ||
[Analyze grammar]

ānandodyānasaṃlabdhasukhatulyaṃ na cetarat |
atra kailāsa evāsti vaikuṇṭho'pyatra vidyate || 16 ||
[Analyze grammar]

kārśīṃ tyaktvā kathaṃ kāryā śuṣkā mandarasaṃsthitiḥ |
vārāṇasīti kāśīti ānandodyāna ityapi || 17 ||
[Analyze grammar]

mukhena yena saṃproktaṃ nāsti tasya yamādbhayam |
pañcakrośyā parimitā tanustridevasaṃbhavā || 18 ||
[Analyze grammar]

anākalitapuṇyānāṃ parikṣīṇadhanāyuṣām |
sarvopāyavihīnānāṃ gatirvārāṇasī purī || 19 ||
[Analyze grammar]

kāśyāṃ vasanti ye dhīrā āpaṃcatvaviniścayāḥ |
jīvanmuktāstu te jñeyā vandyā pūjyāsta eva ha || 20 ||
[Analyze grammar]

yatra kāśyāṃ mṛto janturbrahmanārāyaṇādibhiḥ |
prabaddhamūrdhāñjalibhirnamasyetā'tiyatnataḥ || 21 ||
[Analyze grammar]

maraṇaṃ maṃgalaṃ yatra vibhūtiryatra bhūṣaṇam |
kaupīnaṃ yatra kauśeyaṃ kāśī kutropamīyate || 22 ||
[Analyze grammar]

apāsya sodarāndārānputraṃ kṣetraṃ gṛhaṃ vasu |
apyaṃgīkṛtya nidhanaṃ vastavyamatra caiva ha || 23 ||
[Analyze grammar]

iti te nirṇayaṃ kṛtvā kāśyāmeva vyavasthitāḥ |
atha śaṃbhurgatānkāśyāṃ sthitānpunaranāgatān || 24 ||
[Analyze grammar]

gaṇān jñātvā ca herambaṃ prāhiṇottu gajānanam |
gaccha putra vinā tvāṃ vai kaścinna pārayennṛpam || 25 ||
[Analyze grammar]

yathābuddhi yathākālaṃ yathāyogyaṃ prakalpya ca |
divodāsaṃ viniṣkāsya kāśīṃ karagatāṃ kuru || 26 ||
[Analyze grammar]

tatra sthitopi saṃsiddhyai yatasva sahito gaṇaiḥ |
nirvighnaṃ kuru cāsmākaṃ nṛpe vighnaṃ samācara || 27 ||
[Analyze grammar]

ājñāmādāya śirasā praṇipatya ca dhūrjaṭim |
pratasthe tvaritaḥ kāśīṃ gaṇeśaḥ pitṛsiddhaye || 28 ||
[Analyze grammar]

śaṃbhoḥ kāśyāgamopāyaṃ cintayanvāḍavo'bhavat |
sthūlaveṣṭanapaṃcāṃgapatradhṛk śakunaṃ diśan || 29 ||
[Analyze grammar]

nakṣatrajño mahājyotiścakravettā''viśatpurīm |
cacāra pratyavarodhaṃ sthavīro rekhayā diśan || 30 ||
[Analyze grammar]

hastarekhāṃ śakunāni bhāgyaṃ janmākṣarāṇi ca |
sudṛṣṭvā gaṇitaṃ kṛtvā paurāṇāṃ prītimānabhūt || 31 ||
[Analyze grammar]

svayameva niśāyāṃ tu svapnaṃ sadarśayannṛṇām |
prātasteṣāṃ gṛhaṃ gatvā teṣāṃ vakti śubhā'śubham || 32 ||
[Analyze grammar]

praśnān saṃkārayitvā tān phalaṃ svāpnaṃ jagāda tān |
svapne rātrau bhavān majjan jale majjan taṭaṃ gataḥ || 33 ||
[Analyze grammar]

taṭasthakardame magnaḥ punarmagno'si bhūriśaḥ |
svapnasyā'sya phalaṃ duṣṭaṃ jale ghāto bhavettava || 34 ||
[Analyze grammar]

anyasyāpi gṛhe gatvā phalaṃ svāpnaṃ hyavarṇayat |
muṇḍī kāśāmbaradharaḥ praikṣi svapne tvayā tataḥ || 35 ||
[Analyze grammar]

maraṇatulyaduḥkhaṃ vā maraṇaṃ vā phalaṃ bhavet |
svapne sūryagraho dṛṣṭo mṛtirvā tatsamaṃ phalam || 36 ||
[Analyze grammar]

aindraṃ dhanurdvayaṃ rātrau yadaloki dhruvā matiḥ |
paścimāyāṃ svayaṃ sūrya udayaṃ prāpya śītagum || 37 ||
[Analyze grammar]

prodyantaṃ vyomamārgādvai pātayāmāsa bhūtale |
iti svapne tvayā dṛṣṭaṃ rājyanāśo bhaved dhruvam || 38 ||
[Analyze grammar]

dhūmaketudvayaṃ yudhyamānaṃ vyomni vyalokiyat |
taccāpi rāṣṭrabhaṃgāya phalaṃ svāpnaṃ vināśakṛt || 39 ||
[Analyze grammar]

viśīrya tvekadaśanaṃ nīyamānaṃ ca dakṣiṇe |
ātmānaṃ yat samadrākṣīḥ mṛtiḥ kuṭumbabhīṣaṇā || 40 ||
[Analyze grammar]

tvayaikṣatā'pararātrau prāsādadhvajabhaṃjanam |
rājyakṣayakaraṃ caitanmahotpātaḥ prajāsu ca || 41 ||
[Analyze grammar]

samudreṇa puraṃ caitatplāvitaṃ yadadarśi tat |
dvimāsā'bhyantare eva mahānāśaḥ puraukasām || 42 ||
[Analyze grammar]

svapne vānarayānena tvaṃ prayāto'si dakṣiṇām |
atastava vināśo vā puratyāgo'thavā dhruvaḥ || 43 ||
[Analyze grammar]

rudatī yā tvayā dṛṣṭā nārī rātrau digambarā |
muktakeśī vyomagā'bhūt phalaṃ rājyaviparyayaḥ || 44 ||
[Analyze grammar]

devālayasya kalaśaḥ patan dṛṣṭastvayā yataḥ |
drāk svalpairdivasaireva rājyabhaṃgo bhaved dhruvam || 45 ||
[Analyze grammar]

purīṃ parita āgatya mṛgāḥ śivādayo muhuḥ |
rorūyamāṇā dṛśyante tanmāse nodvasīṃ kriyāt || 46 ||
[Analyze grammar]

ghūkaśyenabakagṛdhrā uḍḍayantyabhitaḥ purīm |
sūcayanti mahākaṣṭaṃ bhaviṣyatyatravāsinām || 47 ||
[Analyze grammar]

gadāmādāya hanumān pṛṣṭhe lagno dhruvaṃ kṣayaḥ |
yamadūtāḥ pradṛśyante mahiṣā'naḥparasthitāḥ || 48 ||
[Analyze grammar]

prajāmādāya gacchanti prajānāśo bhaved dhruvaḥ |
pararājyabhaṭaścātra''gatyemān tāḍayanti tat || 49 ||
[Analyze grammar]

phalaṃ kāśīparibhaṃgo lokānāṃ kadanaṃ bhavet |
tasmānmāsāntare eva gantavyamitaratra vai || 50 ||
[Analyze grammar]

nātra vāso hi sukhado bhavenmāsadvayottaram |
evaṃ nirvāsayāmāsa śaṃsanbahūn prajājanān || 51 ||
[Analyze grammar]

prāyaśo'rdhaṃ prajāyāstu gataṃ deśāntaraṃ prati |
athāpi grahacāraṃ vai vilokyāha janānpunaḥ || 52 ||
[Analyze grammar]

ekarāśau sthitāḥ śukraśanirbhaumā vināśakāḥ |
dhūmaketurayaṃ vyomni bhittvā saptarṣimaṇḍalam || 53 ||
[Analyze grammar]

saṃyāti paścimāmāśāṃ vaiśyānāṃ nāśako bhavet |
śaniścaraḥ samullaṃghya rāśiṃ vakraḥ prayāti vai || 54 ||
[Analyze grammar]

rāhuketubhaumayukto mahāvināśakṛddhi saḥ |
sāyaṃkāle tu bhūkampo'vaśyaṃ nāśakaro bhavet || 55 ||
[Analyze grammar]

utarāddakṣiṇāṃ yātā vyomnyulkā garjanākarī |
līnā cāpi tu saivā'syāḥ sūcayatyeva nāśanam || 56 ||
[Analyze grammar]

catvarasthacaityavṛkṣo vātenonmūlito'pi saḥ |
sūcayatyeva kāśyāśca prajānāṃ kadanaṃ mahat || 57 ||
[Analyze grammar]

prātaḥ sūryodaye prācyāṃ kāko vakti bhayaṃ bhavet |
kāśīmadhye mṛgau kaucidāraṇyakau praviśya ca || 58 ||
[Analyze grammar]

janadṛṣṭiṃ pravicyāvya gatāvudvāsasūcakau |
śaradi dṛśyate cāmraśālapuṣpaṃ phalāṃkuram |
mahākālabhayaṃ manye puryāmasyāmakālajam || 59 ||
[Analyze grammar]

sādhvasaṃ janayitveti gaṇeśena dvijena vai |
uccāṭitā dhanāḍhyāśca bhūmanto'pi kuṭumbinaḥ || 60 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
śaṃkareṇa dvicatvāriṃśadgaṇānāṃ preṣaṇaṃ gaṇeśapreṣaṇaṃ kṛtaṃ |
tena ca vividhasvāpnapratyakṣādiśakunotpātādivarṇanena |
prajānāṃ kāśīto niṣkāsanaṃ kṛtamitivarṇananāmā |
pañcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 85

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: