Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 86 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tadā strīṇāṃ viśvāsāya samādhinā |
prāgudantaṃ parijñāya gaṇeśo'ntaḥpuraṃ hyagāt || 1 ||
[Analyze grammar]

dṛṣṭārthameva kathayan strīṇāṃ viśvāsabhūrabhūt |
yadyatpūrvaṃ tu sajjātaṃ tat sarvaṃ kathayatyayam || 2 ||
[Analyze grammar]

ekāmāsādya saṃprāha putrāṇāṃ navatistrayam |
tava jajñe teṣu caiko'śvātpatito mamāra ca || 3 ||
[Analyze grammar]

sagarbheyaṃ śubhāṃ kanyāṃ janayiṣyati bhāgyataḥ |
adyāpi yāvaddurbhāgyā sāmprataṃ subhagā tviyam || 4 ||
[Analyze grammar]

rājñā yasyai pradatto'yaṃ muktāhāraḥ suśobhanaḥ |
seyaṃ rājñiṣu mānyā vai bhavatīvāti jīvavat || 5 ||
[Analyze grammar]

imāṃ rājā'timanute bahusnehāspadāṃ muhuḥ |
dvau grāmau tu prasādena cāsyai dātumudīritau || 6 ||
[Analyze grammar]

anyāṃ rājñīṃ tataḥ prāha kumāro yadi jāyate |
tadā tubhyaṃ pradāsye vai daśagrāmāṃstu vṛttaye || 7 ||
[Analyze grammar]

iti rājñā pratijñātaṃ śayyāyāṃ tava sannidhau |
aparāṃ tu tadā prāha yadi tvaṃ syāḥ suputrakā || 8 ||
[Analyze grammar]

ardhaṃ rājyaṃ pradāsye tvāṃ suputrāyai tato'vadat |
anyasyai premasamaye rājā prāha madarthakam || 9 ||
[Analyze grammar]

tāmbūlaṃ yad rakṣitaṃ tad dehi dāsye puratrayam |
ityevaṃ pratyakṣajātaṃ samuvāca gaṇādhipaḥ || 10 ||
[Analyze grammar]

svapnānapyāha tāsāṃ vai tena viśvāsabhūrabhūt |
varṇayanti ca rājñyo'sya parokṣe ca guṇān bahūn || 11 ||
[Analyze grammar]

aho kaścit sthavīro vai vipraḥ satyavivecanaḥ |
prāgudantaṃ yathārthaṃ vai vakti sarva pramāṇataḥ || 12 ||
[Analyze grammar]

alolupaḥ sadācāraḥ santuṣṭo bhūtabhāvidṛk |
prasannāsyaḥ śuciḥ śāstraśrutismṛtiviśāradaḥ || 13 ||
[Analyze grammar]

yadyad vakti jyotiṣā saḥ sarvaṃ satyaṃ pravartate |
nānyādṛśaḥ svapnavaktā sākṣādvaktā ca dṛggataḥ || 14 ||
[Analyze grammar]

divodāsasya paṭṭāṃgī rājñī līlāvatī svayam |
prāha rājñe mahārāja vipro brahmasamo nidhiḥ || 15 ||
[Analyze grammar]

kāśyāṃ kaścit samāyāto draṣṭavyo grahabodhane |
kā daśā kīdṛśaṃ svapnaṃ kaḥ kālaḥ śakunaṃ kimu || 16 ||
[Analyze grammar]

vetti sarvaṃ tadasmādvai praṣṭavyaṃ kiṃ ca bhāvi vai |
ityākarṇya tadā rājñā hyākārito gaṇādhipaḥ || 17 ||
[Analyze grammar]

samājagāma rājarṣiṃ labdhavān satkṛtiṃ tataḥ |
samupaviṣṭoviṣṭare hyāśīrbhirabhyanandayat || 18 ||
[Analyze grammar]

kṣemaṃ te kuśalaṃ cāstu śreyo'bhyudaya ityapi |
śivo dharmo'stu te saudhe tava vāso harergṛhe || 19 ||
[Analyze grammar]

samākarṇya ca rājā taṃ brāhmaṇaṃ prāha bho dvija |
prāptaṃ saṃrakṣitaṃ kṣemaṃ kau pṛthvyāṃ śaṃ sukhāvaham || 20 ||
[Analyze grammar]

tatsarvaṃ laṃ layaṃ yāyāditi te'sti manorathaḥ |
mama śreyo'bhyudayaśca śivo śivārthamastviti || 21 ||
[Analyze grammar]

abhyudayaḥ śivo yo vai so'pyadharmo bhavatviti |
mama saudhe śivarājyaṃ mama muktirharāviti || 22 ||
[Analyze grammar]

asmātsthānādvināśo me kimicchasi dvijottama |
divodāsasya sārvajñyaṃ jñātvā''ścaryamavāpa saḥ || 23 ||
[Analyze grammar]

saṃgṛhyā'rhāṃ gaṇeśastu svasthānaṃ saṃjagāma ha |
rājā rājñīṃ tadā prāha vipro'styayaṃ trikāladṛk || 24 ||
[Analyze grammar]

prajā yāntyanyaviṣayaṃ svapnaṃ bhāti bhayāvaham |
udghoṣaḥ śrūyate bhāvivināśonmukhatā sthitā || 25 ||
[Analyze grammar]

prātarāhūya praṣṭavyaḥ kiṃ bhaviṣyaditi sphuṭam |
manye devo viruddho me śaṃkaro'pyastyaśaṃkaraḥ || 26 ||
[Analyze grammar]

yadbhāvi tadbhavedeva nārāyaṇasamicchayā |
prātarāhūya satkṛtya rājā papraccha hṛdgatam || 27 ||
[Analyze grammar]

śāsiteyaṃ mahīṃ sarvāṃ bhuktā bhogā vibhūtayaḥ |
rājyaprajā hyatandriṇā prapālitāḥ svajīvavat || 28 ||
[Analyze grammar]

dvijasevā kṛtā pūrṇā nā'pūrṇaṃ me'vaśiṣyate |
prajāpalāyanaṃ svāpnaduṣṭatāṃ tu vilokya vai || 29 ||
[Analyze grammar]

kiṃbhāvīti pramugdho'haṃ dṛṣṭvā tathyaṃ nivedaya |
gaṇeśaḥ prāha rājānaḥ prāyaḥ karṇaprasādanāḥ || 30 ||
[Analyze grammar]

miṣṭaṃ miṣṭaṃ tu śṛṇvanti daṇḍayanti kaṭubruvam |
ahaṃ miṣṭaṃ kaṭuṃ cāpi tathyaṃ vacmi prasahyatām || 31 ||
[Analyze grammar]

vikrānto bhāgyavān śūro yaśaḥ puṇyasubuddhimān |
yādṛśo'si tathā nāsti tridaśeśo'pi vai divi || 32 ||
[Analyze grammar]

dhiyā gurusamaścāsi prasādena sudhākaraḥ |
tejasā'si bhānusamaḥ pratāpenāmninā samaḥ || 32 ||
[Analyze grammar]

bale'si vāyunā tulyaḥ śriyā kuberasadṛśaḥ |
śāstā rudrasamo devo nirṛtisadṛśo raṇe || 34 ||
[Analyze grammar]

duṣṭapāśe varuṇo'si daṇḍe tu yamarāḍasi |
kṣamayā bhūmisadṛśo maryādayā saritpatiḥ || 35 ||
[Analyze grammar]

mahattve himavāṃścāsi śukro nītyāṃ nṛpasya vai |
rājāsi manusadṛśastāpahā meghavanmataḥ || 36 ||
[Analyze grammar]

pavitro gaṃgayā tulyaḥ kāśīva sugatipradaḥ |
sṛjipuṣṭirhṛtikārye brahmaviṣṇuharārthavān || 37 ||
[Analyze grammar]

sarasvatī mukhe te'sti kamalā te karāmbuje |
viṣaṃ cāsti tava krodhe'mṛtaṃ vāci tava sthitam || 38 ||
[Analyze grammar]

hṛdi nārāyaṇaste'sti macchiṣyāḥ santi na tvayi |
teṣāṃ vṛttipradānāya hyāgato'smi tavāṃgaṇe || 39 ||
[Analyze grammar]

tathyaṃ vacmi na cā'tathyaṃ guptaṃ vacmi na cā'nṛtam |
svārthaṃ vacmi parārthāḍhyaṃ miṣṭaṃ vacmi phalaṃ kaṭu || 40 ||
[Analyze grammar]

ārabhyā'dya dinādbhūpa brāhmaṇo'ṣṭādaśe'hani |
udīcyaḥ kaścidāgatyā'vaśyaṃ tvāmupadekṣyati || 41 ||
[Analyze grammar]

tattathaiva prakartavyaṃ tvaṃ hṛtsthaṃ prāpyase tataḥ |
adyāhaṃ svagṛhaṃ yāmi pratīkṣasva tadāgamam || 42 ||
[Analyze grammar]

ityuktvā śrīgaṇeśastu kāśyāmeva hi tasthivān |
kīrtaye śrīgaṇeśasya nāmāni mūrtayo yathā || 43 ||
[Analyze grammar]

ḍhuṇḍhivināyakaścārkavināyako gaṇādhipaḥ |
dūrgo'tha bhīmacaṇḍaśca dehalināyakastathā || 44 ||
[Analyze grammar]

uddaṇḍaḥ pāśapāṇiśca kharvaḥ siddhivināyakaḥ |
bāhyāvaraṇagāścaite kāśyāmaṣṭau vināyakāḥ || 45 ||
[Analyze grammar]

laṃbodaraḥ kūṭadantaḥ tathā śālakaṭaṃkaṭaḥ |
kūṣmāṃḍo muṇḍo vikaṭadanto'tha rājaputrakaḥ || 46 ||
[Analyze grammar]

praṇavaścāṣṭau dvitīyāvaraṇe tu vināyakāḥ |
vakratuṇḍo hyekadantaḥ kapisiṃhadvipānanaḥ || 47 ||
[Analyze grammar]

pañcāsyo herambanāmā vighnarājo varapradaḥ |
modakapriya ete'ṣṭau tṛtīyāvaraṇasthitāḥ || 48 ||
[Analyze grammar]

abhayadaḥ siṃhatuṇḍaḥ kūṇitākṣo gajānanaḥ |
kṣipraprasādanaścātha cintāmaṇivināyakaḥ || 49 ||
[Analyze grammar]

dantahastaḥ piciṇḍila uddaṇḍamuṇḍasaṃjñakaḥ |
ete'ṣṭau tu gaṇādhīśāścaturthāvaraṇasthitāḥ || 50 ||
[Analyze grammar]

sthūladantaḥ kalipriyaścaturdanto dvituṇḍavān |
jyeṣṭho gajastathā kālo nāgeśaḥ pañcamāvṛtau || 51 ||
[Analyze grammar]

maṇikarṇa āśāvināyakaḥ sṛṣṭigaṇādhipaḥ |
yakṣākhyagajakarṇaścitraghaṇṭaḥ sthūlajaṃghakaḥ || 552 ||
[Analyze grammar]

maṃgalo mitranāyako'ṣṭau te ṣaṣṭhyāvṛtau matāḥ |
modaḥ pramodaḥ saṃmodo mahāmodo'tha arthadaḥ || 53 ||
[Analyze grammar]

jñāno dvāro vimuktākhyo'ṣṭau saptamāvṛtau sthitāḥ |
ṣaṭpaṃcāśadgaṇeśāste kāśyāṃ parita āsthitāḥ || 54 ||
[Analyze grammar]

nāmānyetāni śrutvā'pi duḥkhebhyo viprahīyate |
jātu vighnairna bādhyeta pāpebhyo'pi prahīyate || 55 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rājño'ntaḥpurastrīṇāṃ viśvāsāya gaṇeśena prāgudantasvapnādi kathitaṃ divodāsāya bhāvivipadādi |
kathitaṃ ṣaṭpaṃcāśadgaṇeśasthityādi kathitaṃ ceti nirūpaṇanāmā ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 86

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: