Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
lakṣmi devo mahādevo yaṃ yaṃ preṣayati prabhum |
sa saḥ punarna cāyāti cintāmagno haro'bhavat || 1 ||
[Analyze grammar]

nādyāpyāyānti yoginyo nādyāpyāyāti bhāskaraḥ |
kāśyāṃ vāso na vai syāccet kālo yāsyati kena me || 2 ||
[Analyze grammar]

adhākṣiṣamahaṃ kāmaṃ kāmo māṃ dunuyāttarām |
kāśīpravṛttimanveṣṭuṃ kaṃ vā prahiṇuyāmitaḥ || 2 ||
[Analyze grammar]

iti cintya vidhātāraṃ bahumānapuraḥsaram |
śivaḥ provāca yoginyaḥ sūryaśca preṣitā mayā || 4 ||
[Analyze grammar]

nādyāpi te nivartante kāśyā vijñāya vartanam |
nābādhiṣṭa tathā kṣveḍaṃ māṃ kāśīviraho yathā || 5 ||
[Analyze grammar]

vidhe vidhehi me kāryaṃ yāhi kāśīṃ yatasva ca |
adyaiva ca mayā satyā gantavyaṃ kintu dhārmikam || 6 ||
[Analyze grammar]

divodāsaṃ tu rājānamullaṃghayituṃ notsahe |
nānyarājye pravastavyaṃ nocchiṣṭaṃ bhojyameva ca || 7 ||
[Analyze grammar]

svastimān gaccha panthāste śubhodarko bhavatvalam |
ādāyā''jñāṃ vidhirdrāgvai kāśīmāyād vihāyasā || 8 ||
[Analyze grammar]

haṃsastho'paśyadānandavāṭikāṃ kāśikāṃ śubhām |
gaṃgā vṛkṣā janāḥ saudhā yatrā''nandamayāḥ sadā || 9 ||
[Analyze grammar]

kāśibhūrālocitā yairindriyaistāni santi vai |
varāṇi tṛṇadhānyāni kāśyāṃ yāni patanti hi || 10 ||
[Analyze grammar]

adya me saphalaṃ cāyuraho me bhāgyagauravam |
adya me phalito vṛkṣo deho yatkāśidarśanam || 11 ||
[Analyze grammar]

mayā sṛṣṭiḥ kṛtā sarvā bahudākṣyapuraḥsarā |
paramanyādṛśī kāśī devena nirmitā svayam || 12 ||
[Analyze grammar]

iti hṛṣṭamanā vedhā vṛddhabrāhmaṇaveṣadhṛk |
avatīrya kṣitau haṃsād divodāsaṃ dadarśa ha || 13 ||
[Analyze grammar]

rājñā saṃmānito vṛddhabrāhmaṇaḥ satkṛtastathā |
upaviśyāsane ramye cāśīrvādān dadau nṛpam || 14 ||
[Analyze grammar]

kośavṛddhiḥ satyadravye'saukhyavṛddhiḥ samāntare |
gativṛddhiḥ satyamārge kāśavṛddhistavāntare || 15 ||
[Analyze grammar]

rājā prāha kathaṃ dvyarthaṃ bhāṣase vṛddhabhūsura |
dharmabhaktyoryatra vṛddhistatra vṛddhiḥ satī sadā || 16 ||
[Analyze grammar]

adravye ca amārge ca sati vṛddhirbhayapradā |
adravye satyaṇḍavṛddhiramārge sati dhāvanam || 17 ||
[Analyze grammar]

varṣāntare hyasaukhyaṃ tu dhārmikasya na saṃbhavet |
adhārmikasyā''ntare tu asaukhyaṃ sadṛśaṃ bhavet || 18 ||
[Analyze grammar]

stutau prakāśavṛddhiḥ syādantare nānyathā'vile |
kimicchasi vṛddhavipra dravyahīnaḥ kumārgagaḥ || 19 ||
[Analyze grammar]

hṛdi me kiṃ daṃbhavṛddhirvarṣapūrvaṃ ca duḥkhabhāk |
bhavāmyahaṃ divodāsaḥ itīcchasi kimīcchasi || 20 ||
[Analyze grammar]

kāśyāḥ palāyanaṃ me syāditīcchasi kimicchasi |
kūṭavāg brāhmaṇo yatra bhūsuraḥ kūṭaveṣadhṛk || 21 ||
[Analyze grammar]

kūṭadharmo bhavettatra kūṭāśīrvādavān bhava |
brahmā prāhātra kūṭaṃ ca kāpaṭyaṃ śṛṃgagauravam || 22 ||
[Analyze grammar]

śreṣavāg brāhmaṇo yatra bhūsuraḥ śreṣṭhaveṣadhṛk |
śreṣṭhadharmo bhavettatra śreṣṭhāśīrvādavānaham || 23 ||
[Analyze grammar]

kāpaṭyaṃ yadi śāṭhyaṃ vai tadā tādṛṅ na cā'nyathā |
śāṭhyavāg brāhmaṇo yatra bhūsuraḥ śāṭhyaveṣadhṛk || 24 ||
[Analyze grammar]

śāṭhyadharmo bhavettatra śāṭhyāśīrvādavān bhavet |
rājā prāha tadā vipraṃ brahmāṇaṃ kūṭadharmakam || 25 ||
[Analyze grammar]

yadyevaṃ dharmamūrtistvaṃ kathaṃ śāṭhye pravartase |
śāṭhye parājayo bhāvyaḥ śāṭhyapādaḥ patatyadhaḥ || 26 ||
[Analyze grammar]

ehi vipra svāgataṃ te karomyaśāṭhyadharmataḥ |
pādyaṃ bhojyaṃ phalaṃ gāṃgajalaṃ peyaṃ prasādhanam || 27 ||
[Analyze grammar]

sarvaṃ gṛhāṇa viprendra vṛṇu yad hṛdi vartate |
brahmovāca gṛhītaṃ tat bhaktyā pravardhase nṛpa || 28 ||
[Analyze grammar]

vidyayā satyabodhinyā jayase dharmaṇā nṛpa |
rājāno bahavo dṛṣṭā yajvāno bhūridakṣiṇāḥ || 29 ||
[Analyze grammar]

śrotriyā nītinipuṇāḥ sattvaśīlā jitendriyāḥ |
kṣamādayāsugāṃbhīryadākṣiṇyasaumyabhūmayaḥ || 30 ||
[Analyze grammar]

paraṃ tebhyastvayi rājan guṇā dvitrā viśeṣataḥ |
prajā eva kuṭumbaṃ te brāhmaṇā eva daivatam || 31 ||
[Analyze grammar]

bhaktidharmau sahāyau te tapasvināṃ sahāyakaḥ |
ete nānyeṣu dṛśyante dhanyo mānyo'si vai satām || 32 ||
[Analyze grammar]

sadguṇaiḥ pūjanīyo'si bhaktyā dharmeṇa vardhase |
devā drohaṃ ca te kartumapi bibhyati dhārmika || 33 ||
[Analyze grammar]

ahaṃ tu brāhmaṇo rājan yajñān kartumihāgataḥ |
tvādṛśaṃ bhaktamāsādya mama vāso'tra bhūyatām || 34 ||
[Analyze grammar]

anyattu mantritaṃ dūraṃ tatsadā dūramastu vai |
atra tīrthatrayaṃ rājan tvaṃ gaṃgā bhūḥ parātparam || 35 ||
[Analyze grammar]

yatra kṛtānāṃ kāryāṇāṃ saṃvarte'pi na saṃkṣayaḥ |
saṃcitaṃ yaddhanaṃ yatnād viniyujyeta tanmakhe || 36 ||
[Analyze grammar]

iti joṣaṃ sthitaṃ vipraṃ divodāsa uvāca ha |
hariṃ yiyakṣamāṇasya tava dāso'smi sarvathā || 37 ||
[Analyze grammar]

kośād gṛhāṇa me yajñasaṃbhārān samapekṣitān |
svāmyamātyasuhṛtkośarāṣṭradurgasusainyakam || 38 ||
[Analyze grammar]

viniyuṃkṣvā''vaśyakaṃ tatsvārthaṃ tanna manāgapi |
putraiḥ kalatrairdehena rājā prajāstu raṃjayet || 39 ||
[Analyze grammar]

prajāsantāpajo vahnirvajrādapi bhayaṃkaraḥ |
dvitrān vināśayed vajraṃ tāpo rājyaṃ kulaṃ tanum || 40 ||
[Analyze grammar]

viprapādarajobhistu karomyavabhṛthaṃ sadā |
viprānane prahutaṃ tanmanye yajñādviśiṣṭakam || 41 ||
[Analyze grammar]

ekaivādyāpi jāgarti samīhā brāhmaṇakṛte |
svadeho'pi tadarthaṃ vai cārpaṇāt saphalo bhavet || 42 ||
[Analyze grammar]

adya me saphalaṃ jayema kuru yajñān sudakṣiṇān |
yaja devān kṛtaṃ viddhi sāhāyyaṃ sarvavastubhiḥ || 43 ||
[Analyze grammar]

śrutvā rājño vaco viprabrahmā saṃbhāramāharat |
iyāja daśabhirgaṃgātīre'śvamedhayajñakaiḥ || 44 ||
[Analyze grammar]

yatra sthale ca tattīrthaṃ pūrvāṃ rudrasaro'bhidhām |
tyaktvā daśāśvamedhākhyāmāpede viśrutaṃ tathā || 45 ||
[Analyze grammar]

divodāsasya bhaktasya chidraṃ nā'vāpa kiṃcana |
kiṃ vadenmandaraṃ gatvā śaṃbhoragre tu viśvasṛk || 46 ||
[Analyze grammar]

ato daśāśvamedheśaṃ liṃgaṃ brahmeśvaraṃ tathā |
svakāṃ mūrtiṃ ca saṃsthāpya vidhistatraiva cā'vasat || 47 ||
[Analyze grammar]

divodāsasya satsaṃgād harerbhakto'bhavat sadā |
satyaloke ca vairāje vaiṣṇave śāṃbhave pade || 48 ||
[Analyze grammar]

mokṣākhyaṃ yadbhavetsaukhyaṃ tadvai kāśiniṣevaṇāt |
jyeṣṭhaśuklapratipadi snātvā mucyeta bandhanāt || 49 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
saṃdhyā devārcanaṃ śrāddhaṃ kṛtaṃ tatrā'kṣayaṃ bhavet || 50 ||
[Analyze grammar]

snātvā daśaharāyāṃ ca liṃgaṃ sampūjya cā''pnuyāt |
puṇyaṃ daśāśvamedhīyaṃ na punargarbhamāviśet || 51 ||
[Analyze grammar]

brahmā brāhmaṇarūpeṇa sthito yāvacchivāgamaḥ |
brahmaṇe tu divodāso brahmaśālāmakārayat || 52 ||
[Analyze grammar]

ahalyayā kṛtā tatra brahmapurī suśobhitā |
ityeṣā bhūḥ sadā brāhmī brahmalokapradāyinī || 53 ||
[Analyze grammar]

divodāso mahābhaktaḥ kīdṛśo me'bhavat priye |
yasya brahmādayo devāḥ pratikartuṃ na cā'śakan || 54 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne mandarācalataḥ śaṃbhupreṣitabrahmā'pi viprarūpeṇa kūṭaślokadvārā''śīrvādān dadau tatsaṃvādottaraṃ daśāśva |
medhayajñān kṛtvā kāśyāmevovāsetyādikathananāmā caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 84

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: