Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīśvetavyāsa uvāca |
evaṃ suśikha bhajanāddharernāmānukīrtanāt |
hāṭakāṃgadarājā'pi kathārasasukho'bhavat || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu priye prasaṃgādvai mayā tu bahu varṇitam |
lokasyaiva hitārthe tat kathaye'pyadhikaṃ hitam || 2 ||
[Analyze grammar]

jīvanneva janaḥ kuryānmokṣamārgāvalambanam |
mokṣadāni mayā cātra klṛptāni subahūnyapi || 3 ||
[Analyze grammar]

jñānānmuktiḥ karmanāśānmuktirvairāgyavegataḥ |
tīrthānmuktiḥ satāṃ saṃgāddharmānmuktirgurūśrayāt || 4 ||
[Analyze grammar]

niṣkāmakarmato muktirmuktiḥ saṃnyāsamārgataḥ |
sādhvīdharmāśrayānmuktirmuktistyāgācca sevayā |
svasyā'kartṛtvavijñānānmuktiḥ saṃkīrtanādapi || 5 ||
[Analyze grammar]

pitrostu sevayā muktirmuktiḥ patiniṣevayā |
sarvabrahmātmavijñānānmuktiḥ sarvasamarpaṇāt || 6 ||
[Analyze grammar]

paropakārakaraṇānmuktiḥ parasukhārpaṇāt |
anyārthitapradānācca muktirātmasutoṣaṇāt || 7 ||
[Analyze grammar]

vāsanākṣayato muktirmuktirvimalabodhataḥ |
sarvakārye kṛte'pyātmā nirlepo mukta eva saḥ || 8 ||
[Analyze grammar]

ahaṃmamatvarahitaḥ śītoṣṇarahitastathā |
abrahmasattvarahito mukta eva na saṃśayaḥ || 9 ||
[Analyze grammar]

visṛjya saccidānandaṃ bhānaṃ mṛṣājaḍārtikam |
manute svaṃ sa vai baddho na manute sa muktakaḥ || 10 ||
[Analyze grammar]

bhagavadyogatīrthāni puryaśca harinirmitāḥ |
nadyaśca parvatāḥ puṇyāraṇyāni mandirāṇi ca || 11 ||
[Analyze grammar]

śālagrāmaśilā devaśilā bāṇaśca mūrtayaḥ |
tulasīcandanaplakṣadhātrībimbavaṭadrumāḥ || 12 ||
[Analyze grammar]

ropaṇātpālanātsekānnamaḥsparśanakīrtanāt |
nirmāṇoddhārakaraṇātpāpakṣapā hi muktidāḥ || 13 ||
[Analyze grammar]

jñānahrade satyajale rāgadveṣamalāpahe |
yaḥ snāto mānase tīrthe muktiṃ yāyānna saṃśayaḥ || 14 ||
[Analyze grammar]

devaḥ sarvatra vasati yadi bhāvo'sti nirmalaḥ |
devaḥ kvāpi na vasati nāstikyaṃ yadi rājate || 15 ||
[Analyze grammar]

prātaḥ prātaḥ prapaśyanti gaṃgādyāṃ matsyaghātakāḥ |
sūryaṃ sarve'pi paśyanti bhāvahīno na muktibhāk || 16 ||
[Analyze grammar]

pitṛmātṛsādhusādhvīgurugodevadharmaṇām |
kṛte prāṇāṃstyajan vyaktirniścayaṃ mokṣamāpnuyāt || 17 ||
[Analyze grammar]

jīvanaṃ dānabhogābhyāṃ maraṇaṃ raṇatīrthayoḥ |
avaśyaṃ muktidaṃ syāttad yadvi devārpaṇānvitam || 18 ||
[Analyze grammar]

puṇyakṣetre puṇyatīrthe puṇyajanasamāśraye |
puṇyasthitau puṇyatithau maraṇaṃ mokṣadaṃ bhavet || 19 ||
[Analyze grammar]

kanyādātā bhuvo dātā dātā cā'pyabhayasya yaḥ |
devaprāsādanirmātā sadmadātā ca muktibhāk || 20 ||
[Analyze grammar]

vāpīkūpataḍāgānāmārāmodyānadharmiṇām |
jīrṇoddhāraṃ prakurvāṇo muktibhāg saṃśayo nahi || 21 ||
[Analyze grammar]

sarvopakaraṇopetaṃ gṛha dhenuṃ savatsakām |
kanyāṃ sarvaguṇāḍhyāṃ vai dadan muktimavāpnuyāt || 22 ||
[Analyze grammar]

sādhvī pativratā nārī patiṃ vilokya vai mṛtam |
svāṃguṣṭhādagnimutpādya patyā saha prayāti cet || 23 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭiśca samāḥ svarge mahīyate |
yadi bhaktimatī nārī patiṃ nayati dhāmani || 24 ||
[Analyze grammar]

mahāpāpasamācāro bhartā ced duṣkṛto bhavet |
tasyā'pyanuvratā nārī nāśayet sarvakilbiṣam || 25 ||
[Analyze grammar]

nityamannapradātā yaḥ sadā jñānapradāyakaḥ |
nityātmasukhadātā yaḥ sa vai mokṣamavāpnuyāt || 26 ||
[Analyze grammar]

vidyādānapradātā yaḥ kanyādānakaraśca yaḥ |
jīvanavṛttidātā yaḥ sa vai mokṣamavāpnuyāt || 27 ||
[Analyze grammar]

sukṛtaiḥ svargamāpnoti svargaṃ mokṣasthalaṃ matam |
tyaktvā phalgukriyāṃ tasmātsatataṃ mokṣabhāgbhavet || 28 ||
[Analyze grammar]

dānaṃ deyaṃ daridrāya kanyā nirvaṃśakāya ca |
anāthakāya sadvṛttiḥ sādhave sveṣṭavastukam || 29 ||
[Analyze grammar]

bhāvanā gurave deyā vidyā pātrāya mokṣiṇe |
jñānaṃ sāttvikaśiṣyāya bhaktirdeyā'ntarātmane || 30 ||
[Analyze grammar]

mohajālaṃ tu māyāyai sarvasvaṃ paramātmane |
muktiśca svātmane deyā svātmā deyaḥ parātmane || 21 ||
[Analyze grammar]

evaṃ mokṣaṃ prapadyeta dātā dānaphalaṃ labhet |
tasmātsarvaṃ pradātavyaṃ koṭiyajñaphalādhikam || 32 ||
[Analyze grammar]

sarvadānapradātā yaḥ svasminnarakṣakaśca saḥ |
arthānmukta iti bhāvyo nityamuktaḥ sa sammataḥ || 33 ||
[Analyze grammar]

nāryā kāryaṃ śṛṇu lakṣmi dānaṃ kīdṛgvidhaṃ matam |
mātre'rpaṇīyaṃ kanyātvaṃ kaumāryaṃ lagnavahnaye || 34 ||
[Analyze grammar]

dehastu pataye deyaḥ putrāyā'haṃmamatvakam |
saundaryaṃ tu jarāyai ca vāsanā'rpyā tu mṛtyave || 35 ||
[Analyze grammar]

apatyasneho vadhvai ca nanāmikyai tu bandhanam |
bhāvanā brahmaṇe deyā bhaktirdeyā'ntarātmane || 36 ||
[Analyze grammar]

muktiśca svātmane deyā svātmā deyaḥ parātmane |
iti sarvasvadānaṃ vai kartavyaṃ mokṣakāṃkṣibhiḥ || 37 ||
[Analyze grammar]

vinā vinimayaṃ naiva vastvamūlyamavāpyate |
sarvasvadānamūlyenā'mūlyamokṣamavāpnuyāt || 38 ||
[Analyze grammar]

ātmā tu nityaśuddho'sti śuddhistasya na śiṣyate |
śarīreṇā'pyaśuddhena śuddhasyā'śuddhatā katham || 39 ||
[Analyze grammar]

pātraṃ naivā'styaśuddhaṃ vai lagnaṃ dravyaṃ tvaśuddhidam |
lagnadravyādyapasārātpātraṃ tu śuddhameva ha || 40 ||
[Analyze grammar]

hasto nāstyaśuddho vai tu malaṃ cā'śuddhirucyate |
malāpasaraṇāddhastaḥ śuddha eveti manyate || 41 ||
[Analyze grammar]

yadi pātraṃ ca hastaścā'śuddhau bhavataḥ saṃgataḥ |
tadā nāśyaṃ bhavetpātraṃ hastaśchedyo bhavettathā || 42 ||
[Analyze grammar]

kintu naivaṃ prakurvanti malaṃ niṣkāsayanti vai |
evamātmā sadā śuddhaḥ svarṇā'gnivyomavanmataḥ || 43 ||
[Analyze grammar]

rāgadveṣamalāstasmādapaneyā dhiyā'gninā |
bhaktyā''rādhanayā premṇā prītyā snehena bhāvataḥ || 44 ||
[Analyze grammar]

malā dhyeyā vināśyāśca nirmalo brahma eva saḥ |
brahmarūpaḥ svayaṃ bhūtvā parabrahma bhajetsadā || 45 ||
[Analyze grammar]

nārāyaṇabalaṃ prāpya nārāyaṇamavāpnuyāt |
nārāyaṇabalistasya kartavyo nā'vaśiṣyate || 46 ||
[Analyze grammar]

nārāyaṇabalaṃ yasya nāsti tasyaiva muktaye |
nārāyaṇabaliḥ kāryastadrītiṃ kathayāmi te || 47 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne muktervividhasādhanāni niṣkāmatayā kṛtāni niṣkāmatayā pradattavastūni ca muktidāni deyadānāni nijātmaśuddhyādīni ceti nirūpaṇanāmā ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 76

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: