Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 75 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ṣaḍaśītisahasrāṇi yojanānāṃ pramāṇataḥ |
mārgo yamapurasyeti sarvaiḥ pātheyamiṣyate || 1 ||
[Analyze grammar]

yamagrāme'pi bhojyaṃ tairiṣyate vaṃśajaiḥ kṛtam |
vṛkṣāstu ropitā yena taḍāgādijalāśayāḥ || 2 ||
[Analyze grammar]

kṛtā yena hi mārge tatsukhaṃ yānti yamādhvani |
hime tuṣāraśītābhyāṃ pīḍyate na yamālaye || 3 ||
[Analyze grammar]

tapyamānaḥ sukhaṃ yāti hīndhanāni dadāti yaḥ |
yajñotsavādikartāro bhavanti tatra modinaḥ || 4 ||
[Analyze grammar]

tṛptā vibhūṣitāścaiva gandhapuṣpasamanvitāḥ |
bhūmidāne sukhaṃ yānti sarvakāmaiśca pūritāḥ || 5 ||
[Analyze grammar]

suvarṇabhūmimuktādivastrābharaṇagodhanam |
tena sarvamidaṃ dattaṃ yena dattā vasundharā || 6 ||
[Analyze grammar]

vyaṃjanāni vicitrāṇi bhakṣyabhojyāni yāni ca |
dīyante vidhinā putraiḥ pitre tadupatiṣṭhati || 7 ||
[Analyze grammar]

apakve mṛnmaye pātre dugdhaṃ dadyād dinatrayam |
ākāśasthaḥ pibed dugdhaṃ preto vāyuvapurdharaḥ || 8 ||
[Analyze grammar]

caturthe saṃcayaṃ kṛtvā gaṃgāsparśo vidhīyate |
prātaḥ prathamayāme tu dadyādādyajalāṃjalim || 9 ||
[Analyze grammar]

adharottaravastrābhyāṃ vastragranthiṃ ca dāpayet |
ekavastraḥ pradadyāttu sadarbhe ca tilāṃjalim || 10 ||
[Analyze grammar]

dinatrayaṃ vasettoye agnau cāpi dinatrayam |
ākāśe ca vaset trīṇi dinamekaṃ ca vāsave || 11 ||
[Analyze grammar]

vāyurūpo bhramatyeva vāyuḥ kuṭyāṃ sa gacchati |
ekādaśāhe yat śrāddhaṃ tatsāmānyamudāhṛtam || 12 ||
[Analyze grammar]

kṛtvā caikādaśāhantu punaḥ snātvā śucirbhavet |
prathame'hani yaḥ kuryāt sa daśāhaṃ samāpayet || 13 ||
[Analyze grammar]

ekādaśāhe pretasya dadyāt piṇḍaṃ samantrakam |
siddhānnaṃ tasya dātavyaṃ śarkarā'pūpakādayaḥ || 14 ||
[Analyze grammar]

śayyādānaṃ ca kartavyaṃ paścāt ko'nupradāsyati |
tāvadbandhuḥ pitā tāvad yāvajjīvati mānavaḥ || 15 ||
[Analyze grammar]

mṛtamenaṃ śavaṃ jñātvā kṣaṇāt sneho nivartate |
ātmā vai hyātmano bandhurātmā caivātmano ripuḥ || 16 ||
[Analyze grammar]

ato jīvan hi sarvasvaṃ svahastenaiva dāpayet |
tasmāt kāṣṭhamayīṃ khaṭvāṃ hemādipaṭṭikābhṛtām || 17 ||
[Analyze grammar]

sagendukāṃ sopadhānāṃ sā''darśaguptadorakām |
gandhavastrādisatpuṣpāṃ sadvyajanasadantikām || 18 ||
[Analyze grammar]

sapracchādanapaṭikāṃ haimalakṣmīhariśritām |
ghṛtakuṃbhaṃ ca tāmbūlaṃ karpūrāgurucandanam || 19 ||
[Analyze grammar]

kuṃkumaṃ dīpakaṃ chatraṃ cāmarāsanabhājanam |
upānahau saptadhānyaṃ bhṛṃgārakaṃ vitānakam || 20 ||
[Analyze grammar]

evaṃ śayyādidānena svarlokaḥ sukhado bhavet |
upayuktaṃ ca tasyāsīd yatkiñciddhi gṛhe tathā || 21 ||
[Analyze grammar]

gātre cāpi ca yallagnaṃ vastrabhājanabhūṣaṇam |
dātavyamupatiṣṭhettadaindre saurye'pi dhāmani || 22 ||
[Analyze grammar]

navakaṃ ṣoḍaśaśrāddhaṃ śayyāṃ saṃvatsarakriyām |
bharturyā kurute nārī tasyāḥ śreyo bhavediha || 23 ||
[Analyze grammar]

pramadāyā mṛtau deyaṃ vastu strībhūṣaṇādikam |
ācāryāya pradātavyaṃ śayyāratnā'mbarādikam || 24 ||
[Analyze grammar]

bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ |
ekasmai tu pradātavyamācāryāya tu kevalam || 25 ||
[Analyze grammar]

yatpuṇyaṃ ca vyatīpāte kārtikyāmayane tathā |
ekādaśyāṃ ca yatpuṇyaṃ candrasūryagrahe tathā || 26 ||
[Analyze grammar]

prayāge naimiṣe yacca kurukṣetre tathā'rbude |
gaṃgāyāṃ yamunāyāṃ ca sindhusāgarasaṃgame || 17 ||
[Analyze grammar]

śayyādānāḍhikāryeṇa tattatphalamavāpnuyāt |
yatrāsau jāyate janturbhuṃkte tatraiva tatphalam || 28 ||
[Analyze grammar]

karmakṣaye kṣitau jāto mānuṣaḥ śubhalakṣaṇaḥ |
mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ || 29 ||
[Analyze grammar]

arho'sau havyakavyeṣu pitṛbhiḥ saha modate |
divyaṃ vimānamāruhya tvapsarobhiḥ samāvṛtaḥ || 30 ||
[Analyze grammar]

devaiḥ susatkṛto yāti vaikuṇṭhaṃ maraṇottaram |
śrāddhe tṛptaḥ pitā dadyātputrān santativardhakān || 31 ||
[Analyze grammar]

tathā tṛpto godhanaṃ tu sandadāti pitāmahaḥ |
tathā tṛpto hemadaḥ syād yastasya prapitāmahaḥ || 32 ||
[Analyze grammar]

dadyādvipulamannādyaṃ vṛddhastu prapitāmahaḥ |
nārāyaṇabaliṃ kuryād yasya vaṃśo na vidyate || 33 ||
[Analyze grammar]

vimuktaḥ sarvapāpebhyo muktaḥ sa narakād dhruvam |
dhaniṣṭhāṃ tu samārabhya revatyantaṃ tu pañcakam || 34 ||
[Analyze grammar]

paṃcake tu mṛtasyā'tra dāho naiva vidhīyate |
śavasya tu samīpe ca kṣipyante puttalāstataḥ || 35 ||
[Analyze grammar]

darbhamayāśca catvāra ṛkṣamantrābhipūjitāḥ |
tato dāhaśca kartavyastaiśca puttalakaiḥ saha || 36 ||
[Analyze grammar]

pañcakeṣu mṛto yo'sau na gatiṃ labhate naraḥ |
dīyate na jalaṃ tatra sarvadā hyaśubhaṃ bhavet || 37 ||
[Analyze grammar]

lokayātrā na kartavyā duḥkhārtaḥ svajano yadi |
paṃcakānantaraṃ sarvaṃ kartavyaṃ vidhipūrvakam || 38 ||
[Analyze grammar]

putrāṇāṃ gotriṇāṃ tasya santāpastvanyathā bhavet |
gṛhe hānirbhavet tasya paṃcake tu mṛtasya vai || 39 ||
[Analyze grammar]

sūtakānte tataḥ putraḥ kuryācchāntikṛduttamam |
tilān gāṃśca hiraṇyaṃ ca tasyoddeśe ghṛtaṃ diśet || 40 ||
[Analyze grammar]

bhojanopānahau chatraṃ hemamudrā ca vāsasī |
dakṣiṇā dīyate cāpi pretapātakanāśinī || 41 ||
[Analyze grammar]

aṣṭādaśaiva vastūni pretaśrāddhe vivarjayet |
āśiṣo dviguṇā darbhāḥ svastyastu praṇavastathā || 42 ||
[Analyze grammar]

agnīkaraṇamucchiṣṭaṃ śrāddhaṃ tu vaiśvadaivikam |
vikīraśca svadhākāraḥ pitṛśabdo'pravācanam || 43 ||
[Analyze grammar]

āvāhanamulmukaṃ cā''sīmāntaṃ ca pradakṣiṇā |
visarjanaṃ tilahomaḥ pūrṇāhutirdaśā'ṣṭa tān || 44 ||
[Analyze grammar]

tāmbūlaṃ dantakāṣṭhaṃ ca bhojanaṃ ṛtusevanam |
grāmamadhye sthite prete varjayet piṇḍapātanam || 45 ||
[Analyze grammar]

kṛtvā niraśanaṃ yo vai mṛtyumāpnoti ko'pi cet |
mānuṣīṃ tanumutsṛjya prāpnoti haritulyatāma || 46 ||
[Analyze grammar]

tasmādanaśanaṃ nṝṇāṃ vaikuṇṭhapadadāyakam |
svasthāvasthena dehena mokṣasyaiva prasādhakam || 47 ||
[Analyze grammar]

anaśanavratakartā ṛṣīṇāṃ maṇḍale vaset |
yadvā vairājadeveṣu īśeṣu vā'tha mokṣaṇe || 48 ||
[Analyze grammar]

tuṣṭā brahmādayastasya yāmyāḥ santi na yātanāḥ |
asthīni mānuṣe dehe ṣaṣṭyadhikaśatatrayam || 49 ||
[Analyze grammar]

udakuṃbhena puṣṭāni jalakuṃbhaḥ pradīyate |
sulipte bhūmibhāge ca pakvānnamapi dīyate || 50 ||
[Analyze grammar]

ityevamapi kartavyaṃ brahmabhāvanayā sadā |
nārāyaṇaḥ svayaṃ tasya muktiṃ karoti saṃsmṛtaḥ || 51 ||
[Analyze grammar]

mṛtyupūrvaṃ mṛtau śavayātrāyā śavadāhane |
śrāddhe sarvatra vācyaṃ śrīharirnārāyaṇo muhuḥ || 52 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne prakīrṇakadānaśayyādānādipaṃcakamṛtordhvakāryā'naśanakṛnmṛtyūttaragatyādinirūpaṇanāmā |
pañcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 75

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: