Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pravakṣyāmi tava cihnāni me priye |
paśya nābhiṃ dakṣiṇāvartāṃ te gāmbhīryaśālinīm || 1 ||
[Analyze grammar]

aromāṃ trivalīṃ paśya hṛtstanau romavarjitau |
madhyāṃśaṃ sarvaśaktyāḍhyaṃ paśyā'ntardṛḍhakuṇḍalam || 2 ||
[Analyze grammar]

nābhyadhaḥ paśya rekhāṃ tu svarṇabāṇasya piṃgalām |
vāmasakthni tathā paśya pādukācihnamagrataḥ || 3 ||
[Analyze grammar]

vakṣasi stanayormadhye pādarekhāṃ vilokaya |
lalāṭe mukuṭākārāṃ gaṇḍe binduṃ ca lokaya || 4 ||
[Analyze grammar]

urasī paśya viṣṇuṃ māṃ rekhārūpacaturbhujam |
vāme bhuje gadācihnaṃ cā'valokaya me priye || 5 ||
[Analyze grammar]

hṛdaye vaijayantyāstu rekhāṃ paśya prapauraṭīm |
gajaṃ karatale dakṣe sapadmaṃ paśya cā'naghe || 6 ||
[Analyze grammar]

dakṣiṇe tu pade paśya śaṃkhacihnaṃ sumaṃgalam |
aṃgulyā mūlake paśya rekhāṃ vimānasadṛśīm || 7 ||
[Analyze grammar]

kaniṣṭhāyāḥ paśya mūlādhastvaṃ naukāṃ surekhayā |
tathā śaṃkhagadārekhāḥ paśya makaralekhanam || 8 ||
[Analyze grammar]

tathā madhye suśikhararekhāṃ nibhālaya priye |
paśya pārṣṇau matsyarekhāṃ madhye tāmbūlavallikām || 9 ||
[Analyze grammar]

paśya vāmāṃguṣṭhamūle yavacihnaṃ surekhayā |
tadadhastu mahāntaṃ vai prāsādaṃ paśya rekhayā || 10 ||
[Analyze grammar]

chatraṃ paśya tadadhastu yutaṃ taccordhvarekhayā |
kamalarekhāṃ phaṇake dhvajarekhāṃ prapaśya ca || 11 ||
[Analyze grammar]

aṃkuśacihnaṃ kumudaṃ paśya śrīphalamityapi |
sthalīyapadmarekhāṃ ca ghaṭarekhāṃ nibhālaya || 12 ||
[Analyze grammar]

dvitīyāyāścandrarekhāṃ daśacakrāṇi paśya ca |
svarṇarekhāṃ phaṇopari bhāle tāntikalekhanām || 13 ||
[Analyze grammar]

cibuke bindukaṃ paśya stane vāme tu cakrakam |
dakṣe stane hastarekhāṃ kaṇṭhe hāraṃ supiṃgalam || 14 ||
[Analyze grammar]

jaghane tu suvarṇāṃ vai dhanūrekhāṃ prapaśya ca |
svastikaṃ dakṣiṇe hastatale matsyaṃ dhvajaṃ tathā || 15 ||
[Analyze grammar]

dhanurvaṃśīmatsyarekhāḥ paśya kalaśarekhikām |
aṃkuśaṃ maṇḍalaṃ cakraṃ paśya dakṣe kare tale || 16 ||
[Analyze grammar]

paśya prākārarekhāṃ ca tatra toraṇamityapi |
paśya lāṃgalacihnaṃ ca tatraiva phaṇake priye || 17 ||
[Analyze grammar]

gūḍha śukaṃ paśya lakṣmi  āraktāvadharau tathā |
haste dakṣe cordhvarekhāṃ paśya vāme tathaiva ca || 18 ||
[Analyze grammar]

pādatalayostūrdhvarekhāḥ prapaśya mama priye |
pāde tu vājinaṃ caiva kuṃjaraṃ śrīmahādrumam || 19 ||
[Analyze grammar]

yūpaṃ bāṇaṃ yavaṃ caiva tomaraṃ paśya rekhayā |
haste ca mālikārekhāṃ paśya dīpaṃ ca cāmaram || 20 ||
[Analyze grammar]

paśya śailaṃ kuṇḍalaṃ ca vedikāṃ paśya rekhayā |
mukhanetrabhrūlalāṭauṣṭhanāsikākapolakān || 21 ||
[Analyze grammar]

paśya vibhrājamānāṃste gaurān svarṇamanoharān |
tattaccihnaistathā devyo bhavanti bhagavatpriyāḥ || 22 ||
[Analyze grammar]

bhaktimatyaśca me nāryo lakṣmīrūpā bhavanti vai |
mamopāsanasāmarthyāt karomi kamalālayāḥ || 23 ||
[Analyze grammar]

brahmalokanivāsinyo golokabhūkṛtālayāḥ |
vaikuṇṭhavāsamāpannāḥ śvetadvīpagatāśca yāḥ || 24 ||
[Analyze grammar]

amṛtadhāmasthāyinyo vahnimaṇḍalamadhyagā |
sūryalokanivāsinyaḥ candramaṇḍalasaṃsthitāḥ || 25 ||
[Analyze grammar]

satyalokanivāsinya īśvarasṛṣṭisaṃbhavāḥ |
pitṛsargagatā yāśca ṛṣipatnyastathā ca yāḥ || 26 ||
[Analyze grammar]

devyaścātha manuṣyāṇyo'devyo nāgādisaṃpriyāḥ |
sarvāstu māṃ parābhaktyā samāsādyā'bhavan śriyaḥ || 27 ||
[Analyze grammar]

tāścā'haṃ naikalokeṣu nārāyaṇasvarūpakaḥ |
ramayāmi mahālakṣmi  yathā tvāmatra dhāmani || 28 ||
[Analyze grammar]

mana bhaktyā tu sarvāstā lakṣmyo jāyanta eva hi |
yāśca māṃ na bhajantyanyāḥ tāstu pāpena karmaṇā || 29 ||
[Analyze grammar]

gacchanti vividhākārakhaniṣvatra paratra ca |
yamaloke mahāduḥkhānyanubhūyāpi janmani || 30 ||
[Analyze grammar]

jāyante nahi śubhadā duḥkhāya saṃbhavanti tāḥ |
yamapuryāstu yā nāryo yātanā anubhūya ca || 31 ||
[Analyze grammar]

pāpaleśājjanmavatyo duḥkhadā eva kīrtitāḥ |
śṛṇu tā api saṃkṣepātprasaṃgātpravadāmi te || 32 ||
[Analyze grammar]

kaniṣṭhikā'nāmikā vā yasyā na spṛśate mahīm |
aṃguṣṭhaṃ vā gatā'tītya tarjanī kulaṭā ca sā || 33 ||
[Analyze grammar]

romaśe cātimāṃse ca jaṃghe cātiśirālake |
vāmāvartaṃ nimnamalpaṃ guhyaṃ yasyā hi duḥkhadā || 34 ||
[Analyze grammar]

grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ |
pṛthulayā pracaṇḍā ca bhavatyeva na saṃśayaḥ || 35 ||
[Analyze grammar]

kekare piṃgale netre śyāme lole tu cā'satī |
smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī || 36 ||
[Analyze grammar]

pralambinī lalāṭe tu devaraṃ hanti cāṃganā |
udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ || 37 ||
[Analyze grammar]

yā tu romottarauṣṭhī syānna śubhā bhartureva ha |
stanau saromāvaśubhau karṇau ca viṣamau tathā || 38 ||
[Analyze grammar]

karālā viṣamā dantāḥ kleśāya tu bhavanti tāḥ |
cauryāya kṛṣṇamāṃsābhā dīrghā bhartuśca mṛtyave || 39 ||
[Analyze grammar]

kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ |
śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti tāḥ || 40 ||
[Analyze grammar]

samunnatottarauṣṭhī yā kalahaiḥ rūkṣabhāṣiṇī |
lambakarṇasvarā śmaśrumatī pāde tu kālikā || 41 ||
[Analyze grammar]

netre raktā bhuvi tīvrā svalpabhālā tu ghātinī |
bahurekhā bahuromā bahubhāṣā'ticañcalā || 42 ||
[Analyze grammar]

bahusaṃgā bahunidrā bahvālasyā bahuvyayā |
sarvathā nirdhanatvaṃ ca dāridryaṃ mantrayatyasau || 43 ||
[Analyze grammar]

tasmāt satkarma kartavyaṃ nā'satkarma kadācana |
susatkarmakṛtātpuṇyāccharīraṃ śubhalakṣaṇam || 44 ||
[Analyze grammar]

prāpyate dhanadhānyārthyagṛhodyānādi cottamam |
kālaḥ pratīkṣate naiva kimanena kṛtaṃ na vā || 45 ||
[Analyze grammar]

mriyate jāyate jantuḥ puṣyate ca punaḥ punaḥ |
maraṇaṃ jananaṃ puṣṭiryā tu mokṣāya nirmitā || 46 ||
[Analyze grammar]

sā vai svenaiva kartavyā yadvā putrakuṭumbibhiḥ |
śubhaṃ jantorbhaved yena tathā''caryyaṃ divāniśam || 47 ||
[Analyze grammar]

pṛthvī vāsāya salilaṃ tṛptaye śāntaye marut |
dehaḥ śramāya cānnāya śreyaḥ kasmānna sādhayet || 48 ||
[Analyze grammar]

sarvatrā'tiśayaścāsti vicāryaiva punaḥ punaḥ |
yathā'pekṣe cātiśayo nāstītyapi vicārya ca || 49 ||
[Analyze grammar]

yadṛcchayopapannena nirvāhya svakalevaram |
nātisaṃsaktamanasā lokayātrāṃ tu nirvahan || 50 ||
[Analyze grammar]

nārāyaṇaṃ bhajennityaṃ yathā tvaṃ kamalekṣaṇe |
tasya nāsti sukhaṃ śreyo mokṣaśca dūramaṇvapi || 51 ||
[Analyze grammar]

sādhusādhvīsvarūpaṃ māṃ bhajet sarvasamarpaṇāt |
dīnā'tithinirādhārarūpaṃ māṃ sevayenmudā || 52 ||
[Analyze grammar]

vidyārthibālabālāsuvṛddhagurvādirūpataḥ |
vicarāmi kvacid devi  tadrūpaṃ māṃ prasevayet || 53 ||
[Analyze grammar]

tatrastho'haṃ paraṃ śreyaḥ kariṣyāmi yathā svayam |
bhaktasya tu sadā śreyaḥ kartuṃ dīkṣāṃ vahāmyaham || 54 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne lakṣmīcihnāni pramadāntaracihnāni cetyādikathananāmā ekonasaptatitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 69

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: