Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 70 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  vinā muktiṃ paralokagatiḥ sadā |
kaṣṭā kaṣṭapradā syādvai hyātma svārjitajīvanaḥ || 1 ||
[Analyze grammar]

mṛtasya yadi kārye'pi yogyapiṇḍādi nārpayet |
agre gatervilopaḥ syād duḥkhabāhulyamāpatet || 2 ||
[Analyze grammar]

tasmātkarmagatiṃ yāsyan mariṣyaṃśca svayaṃ tadā |
jīvanneva svasaukhyārthaṃ kuryātpuṇyamatandritaḥ || 3 ||
[Analyze grammar]

naro vā yadi vā nārī śarīrendriyayogataḥ |
sukhaṃ dharmaṃ duḥkhamadharmaṃ kurvanti svabhāvataḥ || 4 ||
[Analyze grammar]

sukhārthaṃ dharmamākuryādadharmaṃ tu duḥkhāya vai |
svena naiva kṛtaṃ kiñcit pāścātyaḥ kiṃ kariṣyati || 5 ||
[Analyze grammar]

tathāpi snehilo loko janaścāpi tathā vidhaḥ |
snehādhīnaḥ karotyeva pāścātye'pi janaḥ kvacit || 6 ||
[Analyze grammar]

yadā jantuḥ śarīrādvai paralokāya yāti vai |
tadā prāṇairvihīnaṃ taccharīraṃ śavasaṃjñitam || 7 ||
[Analyze grammar]

aspṛśyaṃ jāyate tūrṇaṃ kṛmiviṭbhasmasaṃjñitam |
mṛtasyotkrāntisamayāt ṣaṭpiṇḍān kramato'rpayet || 8 ||
[Analyze grammar]

mṛtasthāne śavo nāma piṇḍastatra pradīyate |
tena bhūmirbhavet tuṣṭā tadadhiṣṭhātṛdevatā || 9 ||
[Analyze grammar]

dvāradeśe bhavetpānthastena nāmnā pradīyate |
tena dattena tuṣyanti gṛhavāstvadhidevatāḥ || 10 ||
[Analyze grammar]

catvare khecaro nāma tannāmnā tu pradīyate |
tena tatropaghātāya bhūtakoṭiḥ palāyate || 11 ||
[Analyze grammar]

viśrāme bhūtasaṃjño'yaṃ tamuddiśya pradīyate |
piśācā rākṣasā yakṣā ye cānye tatra vāsinaḥ || 12 ||
[Analyze grammar]

tasya hotavyadehasya naivā'yogyatvakārakāḥ |
citāyāṃ sādhako nāma pretastasmai pradīyate || 13 ||
[Analyze grammar]

ityevaṃ pañcapiṇḍairhi śavasyā''hutiyogyatā |
dehadoṣavināśaśca tatognirjvālayeccitām || 14 ||
[Analyze grammar]

saṃmṛjya copalipyā'tha ulikhyoddhṛtya vedikām |
abhyukṣīya samādhāya vahniṃ tatra vidhānataḥ || 15 ||
[Analyze grammar]

puṣpākṣataiḥ susampūjya devaṃ kravyādasaṃjñakam |
svargaṃ mṛtaṃ nayetyuktvā śarīrāhutimācaret || 16 ||
[Analyze grammar]

ardhadehe tathā dagdhe dadyādājyāhutiṃ tataḥ |
yamāya cāntakāyeti mṛtyave brahmaṇe tathā || 17 ||
[Analyze grammar]

jātavedomukhe deyā hyekā pretamukhe tathā |
ūrdhvaṃ tu jvālayed vahniṃ pūrvabhāge citāṃ punaḥ || 18 ||
[Analyze grammar]

asau svargāya lokāya svāhā jvalati pāvakaḥ |
evamājyāhutiṃ datvā tilamiśrāṃ samantrakām || 19 ||
[Analyze grammar]

tato dāhaḥ prakartavyaḥ putreṇa kila niścitam |
roditavyaṃ tato gāḍhaṃ evaṃ tasya sukhaṃ bhavet || 20 ||
[Analyze grammar]

dāhasyānantaraṃ tatra kṛtvā saṃcayanakriyām |
pretapiṇḍaṃ pradadyācca dāhārtiśamanaṃ kila || 21 ||
[Analyze grammar]

tataḥ sacailakaṃ snānaṃ putraiḥ kṛtvā tilodakam |
śilāyāṃ nāmagotreṇa dadyācca karatāḍanīm || 22 ||
[Analyze grammar]

viṣṇurviṣṇuriti brūyāt tatastasya gṛhaṃ janāḥ |
dvārasya dakṣiṇe gatvā gomayaṃ gaurasarṣapān || 23 ||
[Analyze grammar]

nidhāya varuṇaṃ devamantardhāya svaveśmani |
bhakṣayennimbapatrāṇi ghṛtaṃ prāśyaṃ gṛhaṃ vrajet || 24 ||
[Analyze grammar]

aśrupātaṃ na kurvīta datvā cātha jalāṃjalim |
śleṣmāśru bāndhavairbhuktaṃ preto bhuṃkte yato'vaśaḥ || 25 ||
[Analyze grammar]

dugdhaṃ ca mṛnmaye pātre toyaṃ dadyād dinatrayam |
śmaśānaṃ catvaraṃ gehaṃ paśyan yāmyaiḥ sanīyate || 26 ||
[Analyze grammar]

gartapiṇḍān daśāhāni pradadyācca dine dine |
jalāṃjalayo dātavyāḥ pretamuddiśya nityadā || 27 ||
[Analyze grammar]

putro bhāryā ca vā śiṣyo bhrātā kriyāṃ karotu vai |
pratyahaṃ tu pradattasya piṇḍasyā'rdhe tu dehadam || 28 ||
[Analyze grammar]

tṛtīyaṃ yamadūtānāṃ caturthenopajīvati |
ahorātraistu navabhiḥ preto niṣpattimāpnuyāt || 29 ||
[Analyze grammar]

jantorniṣpannadehasya daśame tu kṣudhā bhavet |
dehabhūtaḥ kṣudhāviṣṭo gṛhopari sa tiṣṭhati || 30 ||
[Analyze grammar]

tatra sthitvā yamamārge gacchantyatha yamālaye |
duḥkhānyanubhavan paścājjanma prāpsyan praśocati || 31 ||
[Analyze grammar]

aho kiṃcinmayā naiva svāsthye mokṣapradaṃ kṛtam |
na harernāmajapanaṃ na kathāśravaṇaṃ kṛtam || 32 ||
[Analyze grammar]

na mayā kīrtanaṃ gītaṃ smaraṇaṃ na hareḥ kṛtam |
ne kṛtaṃ tvarcanaṃ tasya satāṃ pādābhimardanam || 33 ||
[Analyze grammar]

na stotraṃ na namaskāraḥ śarīreṇa kṛtaṃ nahi |
śarīra tanmadīyaṃ na yanmayā poṣitaṃ bahu || 34 ||
[Analyze grammar]

rakṣitaṃ lālitaṃ samyak sevitaṃ ca muhurmuhuḥ |
vṛthaiva tatparityaktaṃ tena kāryaṃ na sādhitam || 35 ||
[Analyze grammar]

indriyaiḥ saha sammīlya deho vyarthaṃ prayāpitaḥ |
samayo mokṣalābhārthaṃ na mayā sārthakīkṛtaḥ || 36 ||
[Analyze grammar]

anukūlā'bhavannārī patiścāpyabhavat priyaḥ |
putra dāsāścānukulāstathā'pyātmā pravañcitaḥ || 37 ||
[Analyze grammar]

dhanaṃ cāsīdvipulaṃ me dānārthaṃ vastujātayaḥ |
kevalena pralobhena mayā mokṣo na cārjitaḥ || 38 ||
[Analyze grammar]

sādhusādhvījanānāṃ tu sevā naiva kṛtā mayā |
duṣkṛtasya phalaṃ bhuṃje kimidānīṃ bhavennanu || 39 ||
[Analyze grammar]

mahatā puṇyayogena mānuṣaṃ janma labhyate |
tanmayā sārthakaṃ naiva kṛtamanyatkṛtaṃ bahu || 40 ||
[Analyze grammar]

krīḍayā yāpitaṃ bālyaṃ yauvanaṃ kṣapitaṃ ratau |
vārdhakyaṃ cintayā kṣiptaṃ mṛtau kiṃ syādaśaktinā || 41 ||
[Analyze grammar]

śarīraṃ tatkalpavṛkṣakāmadhenumaṇiprabham |
kṣapitaṃ cānyakāryeṣu nā''tmakāryaṃ kṛtaṃ mayā || 42 ||
[Analyze grammar]

kiṃkaraiḥ pīḍyate'tyarthaṃ parādhīnaḥ karomi kim |
dānaṃ naiva pradattaṃ vai tapastaptaṃ na vai mayā || 43 ||
[Analyze grammar]

vrataṃ vā pālitaṃ naiva hutaṃ sādhumukhe nahi |
tīrthaṃ naiva kṛtaṃ kiñcid vāpyādi naiva kāritam || 44 ||
[Analyze grammar]

gocaraṃ na kṛtaṃ kvāpi sāhāyyaṃ kaḥ kariṣyati |
kṛtaḥ paropakāro na na kṛtaṃ pāralaukikam || 45 ||
[Analyze grammar]

niyamā nādṛtāḥ samyak idānīṃ kiṃ bhavennanu |
guroḥ pitrostathā sevā naiva kvāpi mayā kṛtā || 46 ||
[Analyze grammar]

nārīdeho mahākaṣṭaḥ parādhīnaḥ sadā'śuciḥ |
bhaktyā vā sevayā naiva mayā vai sārthakīkṛtaḥ || 47 ||
[Analyze grammar]

naradeho mahābhāro naikatṛṣṇāvaho'śubhaḥ |
bhajanena ca puṇyena na mayā sārthakīkṛtaḥ || 48 ||
[Analyze grammar]

evaṃ sa yātanāpreto brūte śocati roditi |
pīḍyate tāḍyate dūtaiḥ krandantyapi muhurmuhuḥ || 49 ||
[Analyze grammar]

jāyādhanadharādhāmasukhaṃ smarati duḥkhitaḥ |
bhṛtyamitrasutāputrakuṭumbaṃ saṃpraśocati || 50 ||
[Analyze grammar]

mārge gantuṃ samartho na dūtairākṛṣyate hyadhaḥ |
karuṇaṃ vilapatyeva re priye he sutādayaḥ || 51 ||
[Analyze grammar]

mocayantu samāgatya māmetadduḥsahā'rdanāt |
putraḥ pautro bāndhavo vā puṇyaṃ karotu matkṛte || 52 ||
[Analyze grammar]

dhenudānaṃ madarthaṃ vai karotu mama putraka |
vaitaraṇīṃ tariṣyāmyanyathā me tatra majjanam || 53 ||
[Analyze grammar]

mayā pātheyamalpaṃ tu na nītaṃ puṇyanāmakam |
na taptaṃ na hutaṃ japtaṃ na dattaṃ kuta āvrajet || 54 ||
[Analyze grammar]

uṣṇenārdreṇa śītena mārgeṇa gamyate yadā |
mūrchitastrāsitastatra hṛdi śocati kevalam || 55 ||
[Analyze grammar]

yadi me bāndhavaḥ ko'pi vastrāderdānamarpayet |
tadaitaduḥkhanāśaḥ syānnānyathā bhoga eva ha || 56 ||
[Analyze grammar]

kiṃkarāstu vadantyenaṃ kva te puṇyaṃ hi tādṛśam |
tadā hā daiva samprocya dhairyamālabhate kṣaṇam || 57 ||
[Analyze grammar]

yadi vai mānuṣaṃ dehaṃ prāpnuyāṃ punareva cet |
avaśyaṃ muktidaṃ mārgamāśrayiṣye śapāmyaham || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mṛtaśavasya kriyāpiṇḍadānaśokapretaśokādipradarśananāmā saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 70

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: