Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pravakṣyāmi janaṃ śārīracihnakam |
kīdṛgrūpo janaḥ kīdṛkkarmā kīdṛgguṇo bhavet || 1 ||
[Analyze grammar]

saṃkṣepāttatpravakṣyāmi lokavijñāna hetave |
śarīrāṇi samānyeva naranārīdivaukasām || 2 ||
[Analyze grammar]

ākṛterbhedabhāvo vai paricāyaka eva ha |
cihnānāṃ bhedabhāvastu karmaṇāṃ paricāyakaḥ || 3 ||
[Analyze grammar]

dhanahīnasya tu pādau śūrpākārau śirālakau |
vakrau rukṣau ca saṃśuṣkau pāṇḍunakhaudarāṃgulī || 4 ||
[Analyze grammar]

vaṃśasya nāśakau pādāvutkamaṭhau kaṣāyakau |
brahmaghnasya bhavetāṃ tu caraṇau śaṃkusannidhau || 5 ||
[Analyze grammar]

nirdhanasya romakūpe ekaika eva romakaḥ |
nṛpasya śrotriyasyāpi dvau dvau śrīdhīmatāṃ tathā || 6 ||
[Analyze grammar]

tryādyairniḥsvā duḥkhabhājo ninditāśca bhavanti hi |
yasya keśāḥ kuṃcitāḥ syuḥ sa pravāse mriyeta vai || 7 ||
[Analyze grammar]

yasya jānū tu nirmāṃsau saubhāgyaḥ sa bhavejjanaḥ |
nimnā'lpajānumān bodhyaḥ sarvadā strīrato janaḥ || 8 ||
[Analyze grammar]

daridro viṣamajānuḥ puṣṭajānurnṛpo bhavet |
mahajja़ाnurdīrghajīvī vakrajānustu kāmukaḥ || 9 ||
[Analyze grammar]

yasya pādau mṛdutalau kamalodarasannibhau |
śliṣṭāṃgulī tāmranakhau supārṣṇī va śirojjhitau || 10 ||
[Analyze grammar]

uṣṇau kūrmonnatau gūḍhagulphau sa nṛpatirbhavet |
yo naro hyalpaliṃgaḥ syādapatyarahitastu saḥ || 11 ||
[Analyze grammar]

yastu bhavet sthūlaliṃgaḥ sāpatyo'pi dhanojjhitaḥ |
meḍhraṃ vāmanataṃ yasya tasya putrārthahīnatā || 12 ||
[Analyze grammar]

liṃgamadhonataṃ yasya dāridryaṃ tasya sarvadā |
dakṣavakraṃ yasya meḍhraṃ putravānsa matau janaḥ || 13 ||
[Analyze grammar]

sthūlagranthiyute liṃge śirāle bahuputrakaḥ |
koṣagūḍhe prajanane nṛpaḥ syādbahuputrakaḥ || 14 ||
[Analyze grammar]

dīrghakāṣo bhugnakoṣo dhanahīnaḥ sadā bhavet |
durbalatvekavṛṣaṇo viṣamavṛṣaṇaścalaḥ || 15 ||
[Analyze grammar]

samābhyāṃ nṛpatiḥ proktaḥ pralambena śatābdavān |
bhavet siṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ || 16 ||
[Analyze grammar]

sarpodarā daridrāḥ syurdhaninaḥ sthūlapārśvakāḥ |
samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ || 17 ||
[Analyze grammar]

nṛpāśconnatakakṣāḥ syurjihmā viṣamakakṣakāḥ |
aśīghramaithunyalpāyurdīrghāyuḥ śīghramaithunī || 18 ||
[Analyze grammar]

sukhī syādvistīrṇanābhirduḥkhyatinimnanābhikaḥ |
valimadhyagato nābhiḥ śūlapīḍāṃ karoti vai || 19 ||
[Analyze grammar]

medhāvī dakṣiṇāvarto vāmāvarto vaśī naraḥ |
pārśvāyatā cirāyuḥ syādupariṣṭhāddhaneśvaraḥ || 20 ||
[Analyze grammar]

ekavaliḥ śatāyuḥ syāt śrībhogī dvivalirnaraḥ |
trivaliḥ kṣmeśa ācārya ṛjubhirvalibhiḥ sukhī || 21 ||
[Analyze grammar]

dakṣiṇāvartaromā syācchāsakaḥ sumahān janaḥ |
vāmāvartā'nyathāvartaromā preṣyaśca duḥkhitaḥ || 22 ||
[Analyze grammar]

anuddhataiścucukaiśca bhavanti subhagā janāḥ |
uddhatairviṣamairdīrghaiḥ pītāgrairnirdhanā narāḥ || 23 ||
[Analyze grammar]

samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu |
nṛpāṇāmadhamānāṃ ca khararomaśirālakam || 24 ||
[Analyze grammar]

samavakṣāstu dhanavān pīnavakṣāḥ ramāpatiḥ |
nirdhano viṣamavakṣāḥ śastreṇa mṛtyumāpnuyāt || 25 ||
[Analyze grammar]

viṣamajatruko niḥsvaḥ pīnajatrurdhanādhipaḥ |
nirdhanaścipiṭakaṇṭhaḥ śirāśuṣkagalaḥ sukhī || 26 ||
[Analyze grammar]

śūraḥ syānmahiṣagrīvaḥ śāstrānto mṛgakaṇṭhakaḥ |
kambugrīvaśca nṛpatirlambakaṇṭho'tibhakṣakaḥ || 27 ||
[Analyze grammar]

kakṣā'śvatthadalā śreṣṭhā sugandhirmagaromikā |
anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam || 28 ||
[Analyze grammar]

samāṃsau vipulau śliṣṭau bhugnālpau pīvarau tathā |
vṛttāvājānulambau ca bhujau daivau ca rājakau || 29 ||
[Analyze grammar]

niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau |
hastāṃgulaya eva syuḥ svarṇavarṇā dhaneśituḥ || 30 ||
[Analyze grammar]

tāśca medhāvināṃ sūkṣmā bhṛtyānāṃ cipiṭāḥ smṛtāḥ |
susthūlāṃgulayo niḥsvāḥ kapitulyakarāstathā || 31 ||
[Analyze grammar]

pitṛdravyavināśī syānnimnakaratalo janaḥ |
maṇibandho nigūḍhaḥ syād rājyado dhanado vṛtaḥ || 3 ||
[Analyze grammar]

karaiḥ karatalaiścaiva lākṣābhai raktakomalaiḥ |
guravaḥ syuḥ pītarukṣairnidhanā eva sarvadā || 33 ||
[Analyze grammar]

tuṣatulyanakhāḥ klībā niḥsvāḥ sphuṭitavakrakaiḥ |
kunakhaiśca vivarṇaiśca paratarkakarā matāḥ || 34 ||
[Analyze grammar]

tāmraiśca vartulairdevā madhyonnatanakhairmatāḥ |
sayavāṃ'guṣṭhako rājā putrī parvaprapūrṇakaḥ || 35 ||
[Analyze grammar]

yugamīnāṃkitakaro bhavetsatraprado naraḥ |
vajracihnaṃ tu dhanināṃ viduṣo matsyapucchakam || 36 ||
[Analyze grammar]

śaṃkhā''tapatraśibikāgajapadmāni bhūbhrati |
kuṃbhāṃ'kuśapatākāśca mṛṇālaśca nidhīśvare || 37 ||
[Analyze grammar]

dāmarekhā gavāḍhye vai svastikaśca nṛpeśvare |
cakrā'sitomaradhanurdantarekhā nṛpeśvare || 38 ||
[Analyze grammar]

ulūkhalasamā rekhā yājñikasya kare matā |
cakrāṇi bahūni caiva vedīrekhā'gnihotriṇi || 39 ||
[Analyze grammar]

vāpīdaivīnadīrekhāstrikoṇo dhārmike kare |
aṃguṣṭhamūlagā rekhāḥ sukhakṛtsutabodhikāḥ || 40 ||
[Analyze grammar]

kaniṣṭhāmūlataḥ pradeśinīmūlagatā ca yā |
śatāyurbādhikā rekhā chinnā cet taruto bhayam || 41 ||
[Analyze grammar]

niḥsvāśca bahurekhāḥ syurnidhanāścibukaiḥ kṛśaiḥ |
māṃsalaiḥ raktavarṇaiśca hyadharairdhanavānbhavet || 42 ||
[Analyze grammar]

bimbopamaiśca sphuṭitai rūkṣairviṣamakhaṇḍitaiḥ |
oṣṭhairdhanarahitāḥ syurdantāḥ snigdhā ghanā śubhāḥ || 43 ||
[Analyze grammar]

tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā |
ślakṣṇā dīrghā tu vijñeyā tāluḥ śveto dhanakṣayaḥ || 44 ||
[Analyze grammar]

kṛṣṇā tu paruṣā jihvā raktāgrā rogiṇī matā |
vaktraṃ saumyaṃ samaṃ ślakṣṇaṃ saṃvṛtaṃ nṛpateḥ smṛtam || 45 ||
[Analyze grammar]

viparītaṃ tu duḥkhānāṃ durbhagāṇāmalokakam |
āḍhyānāṃ vartulaṃ vaktraṃ nirdravyāṇāṃ tu dīrghakam || 46 ||
[Analyze grammar]

bhīruvaktraḥ pāpakārī dhūrtānāṃ caturasrakam |
nimnaṃ vaktraṃ tvaputrāṇāṃ kṛpaṇānāṃ ca hrasvakam || 47 ||
[Analyze grammar]

sampūrṇaṃ bhogināṃ kāntaṃ śmaśrusnigdhaṃ śubhaṃ mṛdu |
saṃhataṃ cā'sphuṭitāgraṃ raktaśmaśru ca caurakam || 48 ||
[Analyze grammar]

śaṃkukarṇāstu rājāno romakarṇā gatāyuṣaḥ |
bṛhatkarṇā dhaninṛpāḥ kṛpaṇā hrasvakarṇakāḥ || 49 ||
[Analyze grammar]

bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ |
śukanāsaḥ sukhī proktaḥ śukanāso'tijīvanaḥ || 50 ||
[Analyze grammar]

chinnāgrakūpanāsastu bahunārīvyavāyakaḥ |
dīrghanāsaḥ saubhagaḥ syāccauraḥ kuñcitanāsikaḥ || 51 ||
[Analyze grammar]

cipiṭanāsaḥ krūraḥ syāttathā bhāgyavihīnakaḥ |
svalpachidrā supuṭā cā'vakrā sā nṛpatermatā || 5 ||
[Analyze grammar]

krūre dakṣiṇavakrā syād vāmavakrā hyaniṣṭadā |
vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ || 53 ||
[Analyze grammar]

mārjāralocanaiḥ pāpmā durātmā madhupiṃgalaiḥ |
krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ || 54 ||
[Analyze grammar]

jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ |
gaṃbhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ || 55 ||
[Analyze grammar]

nīlotpalākṣā vidvāṃsaḥ saubhagāḥ śyāmacakṣuṣaḥ |
syurutpāṭanakartāraḥ kṛṣṇatārakacakṣuṣaḥ || 56 ||
[Analyze grammar]

maṇḍalākṣāśca pāpāḥ syurniḥsvā syurdīnalocanāḥ |
dhanī dīrghasaṃsaktabhrūrdaridrā viṣamabhruvaḥ || 57 ||
[Analyze grammar]

viśālonnatabālendūnnatabhruvaḥ sukhāḍhyakāḥ |
niḥsvo bhavati khaṇḍabhūrdārakabhrūśca nirdhanaḥ || 58 ||
[Analyze grammar]

nirdhanā vipulaiḥ śaṃkhairlalāṭairviṣamaistathā |
ardhendusamabhālaistu dhanavanto matā janāḥ || 59 ||
[Analyze grammar]

śuktiviśālairācāryāḥ śirālaiḥ pāpakāriṇaḥ |
unnatābhiḥ śirābhiśca svastikābhirnareśvarāḥ || 60 ||
[Analyze grammar]

nimnairbhālairvadhārhāśca krūrakarmāratāstathā |
saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ || 61 ||
[Analyze grammar]

akampaṃ hasitaṃ śreṣṭhaṃ nimīlitamaghāvaham |
asakṛddhasitaṃ duṣṭaṃ sadarpaṃ ghātakaṃ bhavet || 62 ||
[Analyze grammar]

lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām |
nṛpaḥ sa syāccatasṛbhiḥ paṃcanavatirjīvati || 63 ||
[Analyze grammar]

arekhenā''yurnavatirvicchinnābhistadardhakam |
keśāntopagatābhiśca hyaśītyāyurnaro bhavet || 64 ||
[Analyze grammar]

paṃcabhiḥ saptabhiḥ ṣaḍbhiḥ paṃcāśat bahubhistathā |
catvāriṃśacca raktābhistriṃśad bhrūlagnagāmibhiḥ || 65 ||
[Analyze grammar]

viṃśatirvāmavakrābhirāyuḥ kṣudrābhiralpakam |
chatrākāraiḥ śirobhistu nṛpo bāṇasamo dhanī || 66 ||
[Analyze grammar]

ghaṭamūrdhā pāparuciḥ piturmṛtyuścipīṭakaḥ |
kṛṣṇā''kuṃcitasnigdhāgrā'bhinnāntakeśavān nṛpaḥ || 67 ||
[Analyze grammar]

rājñyāḥ pādau mṛdutalau matsyāṃkuśadhvajāṃ'citau |
vajrābjahalacihnau ca nigūḍhagulphakau matau || 68 ||
[Analyze grammar]

aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam |
gūḍhaḥ śukaśva śubhado māṃsalaṃ vartulaṃ mukham || 69 ||
[Analyze grammar]

nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam |
āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham || 70 ||
[Analyze grammar]

snigdhanīlāśca mṛdavo mūrdhajāḥ kuṃcitāḥ śubhāḥ |
strīṇāṃ pādatale yadvā pāṇidvayatale imāḥ || 71 ||
[Analyze grammar]

vājikuṃjaraśrīvṛkṣayūpeṣuyavatomarāḥ |
dhvajacāmaramālāśca śailakuṇḍalavedikāḥ || 72 ||
[Analyze grammar]

śaṃkhātapatrakamalamatsyasvastikasadrathāḥ |
aṃkuśādyāśca rekhāḥ syurdevyastā rājavallabhāḥ || 73 ||
[Analyze grammar]

haryaṃśāḥ svastikadhanustriśūladhvajamatsyakāḥ |
rekhā yā maṇibandhotthā gatā madhyāṃgulīkare || 74 ||
[Analyze grammar]

ūrdhvarekhā tu sā proktā haste pāde'thavā bhavet |
strīṇāṃ puṃsāṃ tathā sā syād rājyāya ca sukhāya ca || 75 ||
[Analyze grammar]

naracihnavatī nārī naraśca strīsvarūpakaḥ |
na maṃgalakṛtau syātāṃ vaiparītyakarāvubhau || 76 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne naranārīdaivīśārīracihnapradarśananāmā'ṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 68

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: