Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  yāmyapure śrāvaṇā dvādaśo'nugāḥ |
brahmaputrāḥ pratīhārāḥ manuṣyāṇāṃ tu ceṣṭitam || 1 ||
[Analyze grammar]

śubhā'śubhaṃ tu yatkarma vicāryyaiva punaḥ punaḥ |
śrāvayanti tadānīṃ vai citragupte yame tathā || 2 ||
[Analyze grammar]

naraistuṣṭaiśca ruṣṭaiśca yadyatkarma kṛtaṃ bhavet |
sarvamāvedayanti sma yathārthaṃ yādṛśaṃ ca yat || 3 ||
[Analyze grammar]

dūrāchravaṇavijñānaṃ dūrād darśanagocaram |
svarbhūḥpātālavāsānāṃ ceṣṭājñānaṃ ca dūrataḥ || 4 ||
[Analyze grammar]

evaṃ teṣāṃ śaktirasti martyādau guptabodhinī |
te vai pretasya yāvaddhi karma gāyanti tatra ca || 5 ||
[Analyze grammar]

śrīlakṣmīruvāca |
śrāvaṇāḥ kasya putrāste kathaṃ yamapure sthitāḥ |
trilokasthaiḥ kṛtaṃ karma kathaṃ jānanti te prabho || 6 ||
[Analyze grammar]

kathaṃ śṛṇvanti te sarve kasmājjñānaṃ samāgatam |
kadā te ca samutpannā brūhi me kānta sarvathā || 7 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
ādau jagatsamutpannaṃ brahmayā nirmitaṃ hi tat |
mayā tu pālitaṃ tadvai rudraḥ saṃhārakṛt tataḥ || 8 ||
[Analyze grammar]

dharmarājo mayā sṛṣṭaścitraguptena saṃyutaḥ |
svasvakāryaṃ nirvahanti trayo devāḥ svatantrataḥ || 9 ||
[Analyze grammar]

sarve'pyādye satyayuge svatantrā hyabhavan janāḥ |
sarve tridevasadṛśā na teṣu kasya śāsanam || 10 ||
[Analyze grammar]

tretāyāmapi tadvacca svatantrāḥ karma cakrire |
śāstṝṇāṃ tadaviditaṃ śāstṛtvaṃ kutra sārthakam || 11 ||
[Analyze grammar]

tadā devāsrtayastatra militāścintanāya vai |
prāṇināṃ tu svatantrāṇāṃ karmajñānaṃ na no yadi || 12 ||
[Analyze grammar]

na jānīmaḥ kathaṃ śāsayitavyāḥ prāṇinastadā |
vicāryetthaṃ vimamṛśuḥ sraṣṭavyāstādṛśāḥ sutāḥ || 13 ||
[Analyze grammar]

tadā brahmā śivaviṣṇvormatamādāya mantrayuk |
gṛhītvā dvādaśakuśān jalaṃ saṃprokṣya tatra ca || 14 ||
[Analyze grammar]

dadau dharmāya sajalakuśān dvādaśa cetanān |
yamo haste gṛhītvā tān saṃkalpayati putrakān || 15 ||
[Analyze grammar]

tejorāśīn viśālākṣān dūraśravaṇadarśanān |
ātmadraṣṭṝrnigitajñān parasaṃkalpabodhakān || 16 ||
[Analyze grammar]

adṛśyān dṛśyarūpāṃśca so'sṛjad dvādaśātmajān |
yamaputrā ime loke sarvatra karṇanetragāḥ || 17 ||
[Analyze grammar]

yo yaṃ vadati loke'smin yat karoti śubhā'śubham |
prāpayanti ca te śīghraṃ yamasya karṇagocare || 18 ||
[Analyze grammar]

dūrācchravaṇavijñānaṃ dūrāddarśanagocaram |
sarvaṃ śṛṇvanti te sarve tenaiva śrāvaṇā matāḥ || 19 ||
[Analyze grammar]

vicaranti vāyurūpāḥ sthitvā cākāśavarmani |
jantūnāṃ ceṣṭitaṃ jñātvā yamāya pravadanti te || 20 ||
[Analyze grammar]

mṛtyoruttarakāle te yathākarma yathākṛtam |
dharmaṃ cārthaṃ ca kāmaṃ ca yadvā mokṣaṃ yathā kṛtam || 21 ||
[Analyze grammar]

tathā sarvaṃ prāṇināṃ tu citraguptāya satvaram |
nivedayanti paścādvai yamāyā''vedayanti ca || 22 ||
[Analyze grammar]

śrāvaṇāste bahurūpāṇyapi dhārayituṃ kṣamāḥ |
caturdaśabhuvaneṣu naikarūpaiścaranti te || 23 ||
[Analyze grammar]

dharmacarā janā ye te yānti vimānasaṃsthitāḥ |
arthadāste'jñapyapsarobhiryānti vimānasaṃsthitāḥ || 24 ||
[Analyze grammar]

kāmadānapradātāro yāntyaśvayuktasadrathaiḥ |
haṃsahastivimānaiśca mokṣabhājaḥ prayānti vai || 25 ||
[Analyze grammar]

adhārmikāstu padbhyāṃ vai yānti mārgaṃ suduḥsaham |
pāṣāṇaiḥ kaṇṭakaiḥ kliṣṭaṃ hyasipatravanātmakam || 26 ||
[Analyze grammar]

taptavālukayā vyāptaṃ pāśabaddhāḥ prayānti vai |
teṣāṃ sukhapravāsārthaṃ dānaṃ deyaṃ yathābalam || 27 ||
[Analyze grammar]

chatropānahavastrāṇi mudrikā ca kamaṇḍaluḥ |
āsanaṃ bhājanaṃ caiva vāhanaṃ bhūṣaṇaṃ jalam || 28 ||
[Analyze grammar]

annamājyamupavītaṃ gomahiṣyādikaṃ dhanam |
dātavyaṃ pretamuddiśya mārgaṃ sukhakaraṃ bhavet || 29 ||
[Analyze grammar]

mṛtoddeśena yatkiṃcid dīyate svagṛhe priye |
jalātmā sākṣikastaddhi varuṇo vetti sarvathā || 30 ||
[Analyze grammar]

gṛhṇāti varuṇo dānaṃ mama haste prayacchati |
ahaṃ nārāyaṇastato'rpayāmi bhāskare ravau || 31 ||
[Analyze grammar]

bhāskarāt sa ca vai pretaḥ saṃgṛhyā'śnāti cetyataḥ |
deyaṃ pretasukhārthaṃ vai dānaṃ bahuvidhaṃ priye || 32 ||
[Analyze grammar]

yastu dharmaḥ kṛto naiva dānaṃ paścānna dīyate |
puṇyaṃ tu nā'rjitaṃ svaiśca narakān yāti dāruṇān || 33 ||
[Analyze grammar]

caturaśītilakṣāste narakāḥ santi duḥkhadāḥ |
teṣāṃ madhye mukhyatamā dhaureyāstvekaviṃśatiḥ || 34 ||
[Analyze grammar]

tāmisraścāndhatāmisro mahārauravarauravau |
kuṃbhīpākaḥ kālasūtramasipatravanaṃ tathā || 35 ||
[Analyze grammar]

sūkarāsyamandhakūpaḥ kṛmibhojanamityapi |
saṃdaṃśastaptasūrmiśca vajrakaṃṭakaśālmalī || 36 ||
[Analyze grammar]

pūyodo vaitaraṇī ca prāṇarodho viśaṃsanam |
ayaḥpānamavīciśca śvādanaṃ lāḷabhakṣaṇam || 37 ||
[Analyze grammar]

ityete mukhyarūpā vai yamapūryāṃ matāstathā |
tebhyo'dhastātpare sapta santyanye nāmataḥ śṛṇu || 38 ||
[Analyze grammar]

kṣārakardama eko'nyo rakṣogaṇaprabhojanaḥ |
śūlaproto dandaśūko'vaṭanirodhanastathā || 39 ||
[Analyze grammar]

paryāvartanakaścaiva sūcīmukhamiti pṛthak |
athā'nye narakagrāmāstatra santi nibodha tān || 40 ||
[Analyze grammar]

talapāto mahājvālaḥ śabalaśca vikartanaḥ |
adhaḥśirā rudhirāndhaścakṣuḥśūlaḥprapācanam || 41 ||
[Analyze grammar]

śailapāto lohaśaṃkupratodanigaḍāstathā |
lohayantraśca kākolo mṛtajīvanavaiśasau || 42 ||
[Analyze grammar]

narakāṇīti cānyāni bhedaprabhedatastathā |
bhavanti pāpakartṝṇāṃ niṣkṛtyarthaṃ kṛtāni vai || 43 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvādaśaśravaṇākhyadūtānāmaṣṭāviṃśatyādinarakāṇāmuddeśanāmā pañcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 65

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: