Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yeṣāṃ tu narake ghore gatānyabdaśatāni vai |
santatirnaiva vidyeta dūtatvaṃ te prayānti hi || 1 ||
[Analyze grammar]

yamena preṣitāste vai mānuṣādermṛtasya ca |
dine dine pragṛhṇanti dīpamannaṃ ghaṭādikam || 2 ||
[Analyze grammar]

pretasyaiva prayacchanti hyannakāmasya sattṛṣaḥ |
tṛptiṃ prayānti te sarve pratyahaṃ caiva vatsaram || 3 ||
[Analyze grammar]

citraguptapuraṃ pūrvaṃ yojanānāṃ tu viṃśatiḥ |
kāyasthāstatra paśyanti pāpapuṇye ca sarvathā || 4 ||
[Analyze grammar]

yojanānāṃ caturviṃśatistu vaivasvataṃ puram |
tatra gatvā preṣyadūtāḥ pratīhāraṃ vadanti vai || 5 ||
[Analyze grammar]

dharmadhvaja pratīhāre brūte tasya śubhā'śubham |
yamarājasya dūtāstu bhīṣaṇā yamakiṃkarāḥ || 6 ||
[Analyze grammar]

pāśadaṇḍadharā ghorāḥ sahasrāṇi ca ṣoḍaśa |
ekaikasya purasyā'gre sahasraikaṃ ca tiṣṭhati || 7 ||
[Analyze grammar]

dharmarājaḥ svayaṃ nyāyaṃ dadātyasmai tu pāpine |
tatra tatra ca narakān prabhuṃkte tadyathā śṛṇu || 8 ||
[Analyze grammar]

prasahya paravittastryapatyapatyādihārakāḥ |
patanti tatra tāmisre bhṛśaṃ kṣuttṛṭprabādhitāḥ || 9 ||
[Analyze grammar]

vaṃcayitvā paravittā'patyanāryādibhoginaḥ |
patanti tvandhatāmitre naṣṭadṛṅmatayastu te || 10 ||
[Analyze grammar]

patanti hiṃsakā mahāraurave tatra dehinaḥ |
kravyādā ruravo bhūtvā ghātayanti svaghātakam || 11 ||
[Analyze grammar]

bhūtadrohaiḥ kuṭumbasya poṣakā yānti raurave |
bhūtāni ruravaḥ sarpā bhūtvā hiṃsanti hiṃsakān || 12 ||
[Analyze grammar]

paśvādirandhakā duṣṭāḥ kuṃbhīpāke patanti vai |
dūtāstāṃstaptataileṣu randhayanti muhurmuhuḥ || 13 ||
[Analyze grammar]

gurupitṛbrahmasādhusādhvyādiprāṇināṃ druhaḥ |
yānti vai kālasūtrākhye'yutayojanamaṇḍale || 14 ||
[Analyze grammar]

vahnitapte tāmrakhale loṭhayanti dahanti te |
svadharmahantā pākhaṇḍī vane yātyasipatrake || 15 ||
[Analyze grammar]

ubhatodhārakhaḍgaiḥ saṃchidyate mṛdyate muhuḥ |
anyāyadaṇḍadā yānti sūkarāsyākhyayantrake || 16 ||
[Analyze grammar]

niṣpīḍyamānā'vayavāścūrṇībhavanti tatra vai |
īśakalpitavṛttīnāṃ yūkāmaśakapakṣiṇām || 17 ||
[Analyze grammar]

jantūnāṃ nāśakartāro hyandhakūpe patanti vai |
tatra dūtā janturūpā drugdhā druhyanti tānpunaḥ || 18 ||
[Analyze grammar]

asaṃvibhajya bhoktāraḥ patanti kṛmibhojane |
bhakṣyante kṛmibhiste ca śatasāhasrayojane || 19 ||
[Analyze grammar]

steyādbalātparasvarṇaratnabhvādyapahārakāḥ |
saṃdaṃśe yāntyayodaṃśairniṣkṛntanti ca tān yamāḥ || 20 ||
[Analyze grammar]

agamyāṃstu narānnārīrbalātkāreṇa kāmukān |
taptasūrmyāṃ taptaloṣṭhaputalyā''liṃgayanti te || 21 ||
[Analyze grammar]

paśvādinaramādāsu prasahya kāmukān janān |
vajrakaṃṭakaśālmalyāmāropya kartayanti vai || 22 ||
[Analyze grammar]

paśvācārā naṣṭaśaucāḥ śleṣmaviṇmūtrapūyake |
pūyodākhye patantyete hyaśnanti tanmalaṃ tathā || 23 ||
[Analyze grammar]

rakṣakā bhakṣakā bhūtvā rakṣyān bhindanti bhītidāḥ |
viṇmūtrapūyaraktātmavaitaraṇyāṃ vahanti te || 24 ||
[Analyze grammar]

mṛgayāsaktapaśvādighātinaḥ prāṇarodhane |
pātayitveṣubhistatra vidhyanti yamapūruṣāḥ || 25 ||
[Analyze grammar]

viśaṃsane paśu pakṣimanuṣyādividārakān |
vidārayanti khādantyasṛk pibanti ca te punaḥ || 26 ||
[Analyze grammar]

asaṃkhyajantunāśotthamadirāpānakṛjjanān |
taptā'yorasapānaṃ vai kārayanti balād yamāḥ || 27 ||
[Analyze grammar]

kūṭasākṣyaprakartṝṃścāvīcau yāmyāḥ punaḥ punaḥ |
gavyūtidviśatocchrāyagirestu pātayanti vai || 28 ||
[Analyze grammar]

viṣadānagnidānduṣṭān śvādane'danti kukkurāḥ |
retaḥprapāyakān lāḷāḥ pāyayanti yamānugāḥ || 29 ||
[Analyze grammar]

pūjyapūjāvyaticārakartā tu kṣārakardame |
patatyavākśirāstatra tatphalaṃ ca samaśnute || 30 ||
[Analyze grammar]

paśupakṣinaranārīkhādakānāṃ yamānugāḥ |
khādantyasṛk prāpibanti rakṣogaṇaprabhojane || 31 ||
[Analyze grammar]

prāṇināṃ kaṇṭakasūcīśūlaistu vedhakānmuhuḥ |
śūlaprote pravidhyanti tīkṣṇāgrairyamasevakāḥ || 32 ||
[Analyze grammar]

prāṇyudvegaprakartṝṃśca daṃdaśūke śatānanāḥ |
dandaśūkāstroṭayanti grasante ca muhurmuhuḥ || 33 ||
[Analyze grammar]

guhāvivarakusūlabilādau prāṇirundhakān |
yāmyā rundhanti dhūmādyairvahninā sagareṇa ca || 34 ||
[Analyze grammar]

māṃsādikhādakān dūtāḥ khādanti kṣudhitāḥ punaḥ |
karasparśeṇa jāyante pūrṇāḥ khādanti tānpunaḥ || 35 ||
[Analyze grammar]

āḍhyābhimāninaṃ tiryakprekṣakaṃ pāpakāriṇam |
sūcīmukhe pātayitvā sūtraiḥ parivayanti ca || 36 ||
[Analyze grammar]

dīnadurbalasatpātramīkṣate kruddhacakṣuṣā |
tannetre vajratuṇḍairutpāṭayanti patattriṇaḥ || 37 ||
[Analyze grammar]

anyeṣāṃ tu vṛkṣaphalacauryakartārameva tu |
tāle uttolya bhūbhāge pātayanti yamānugāḥ || 38 ||
[Analyze grammar]

araṇyakṣetradagdhāraṃ mahājvāle nipātya vai |
vahnau taṃ bharjayantyeva yamadūtā muhurmuhuḥ || 39 ||
[Analyze grammar]

aśuddhaṃ bhojayitāraṃ śamale pātayanti hi |
tatrā'śuddhaṃ ca durgandhaṃ bhojayanti yamānugāḥ || 40 ||
[Analyze grammar]

kaṃcukapuṭakaṃ ye cotkṛtya dravyaṃ haranti tān |
vikartane kṣipantyugrāḥ kṛntanti prapibantyasṛk || 41 ||
[Analyze grammar]

bhittyādau vivaraṃ kṛtvā corayanti ca ye dhanam |
tānadhaḥśirasā vyomni tolayanti talāgninā || 42 ||
[Analyze grammar]

dugdhadānannatoyābhyāṃ sevante na paśūnnarāḥ |
rudhirāndhe pātayanti rudhiraṃ tat pibanti te || 43 ||
[Analyze grammar]

dṛśyā'narhe duṣṭacakṣuḥprayoktāraṃ yamānugāḥ |
śūlaṃ netre praviśyaiva daṇḍaṃ dadati tatra vai || 44 ||
[Analyze grammar]

agninā randhitā jīvāḥ pācayanti ca taṃ tu te |
pāṣāṇairbhūtahantṝnvai pātayanti śilopari || 45 ||
[Analyze grammar]

nirāgaso bandhayitā badhyate nigaḍairyamaiḥ |
jñātvā jantucūrṇayitā cūrṇyate lohayantrakaiḥ || 46 ||
[Analyze grammar]

jīvānduḥkhapradātā tu kākole paripīḍyate |
ājīvanaṃ duḥkhadātā mithyābhiśaṃsakaśca yaḥ || 47 ||
[Analyze grammar]

mārayitvā khādayitvā jīvayitvā yamānugāḥ |
kṛntanti saṃchedayanti khādayanti hyamuṃ yamāḥ || 48 ||
[Analyze grammar]

patnyai duḥkhapradātā yaḥ svāmine duḥkhadā ca yā |
āśritānāṃ duḥkhadā ye te patanti tu raurave || 49 ||
[Analyze grammar]

ityevaṃ rakṣakā yatra bhakṣakā luñcajīvinaḥ |
sarve te nārakāḥ pāṭyā jāyante yamakiṃkaraiḥ || 50 ||
[Analyze grammar]

ityevaṃ nirayāḥ santi prāṇināṃ niṣkṛtātmakāḥ |
yatra śuddhyanti pāpiṣṭhāstato gacchanti janmane || 51 ||
[Analyze grammar]

yasya yādṛk janma karma vidyate prāk tu saṃcitam |
tasya tathaiva mārgeṇa yamaḥ prāpayate janim || 52 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne catvāriṃśannarakagāmināṃ pāpaphalavarṇananāmā ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 66

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: