Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athāpi vāsanāleśād bahujanmabhramestathā |
mano yadi punaścāyātsthairyaṃ naiva samāśrayet || 1 ||
[Analyze grammar]

tadā tu mana evedaṃ brahma ityapi dhārayet |
tasmin yadudbhavecchuklaṃ mantavyaṃ kṛṣṇameva vā || 2 ||
[Analyze grammar]

tadapi brahma eveti nānyo vai viṣayo hi saḥ |
ityevaṃ kalpayet prājño mumurṣurnā'nyamarthayet || 3 ||
[Analyze grammar]

athāpi tatra bhāsaḥ syādvividhānāṃ tu dehinām |
paśukalatraputrādidravyabhavanasampadām || 4 ||
[Analyze grammar]

sarvaṃ vai brahma ityevaṃ kalpayennānyamarthayet |
evaṃ tadbrahmabhāvena brahmarūpāṇi tāni vai || 5 ||
[Analyze grammar]

bhavantyeva tatastāni naiva bandhakarāṇi hi |
athāpi tanmano brahmarūpaṃ kṛtvā svayaṃ janaḥ || 6 ||
[Analyze grammar]

sarvaṃ brahmamayaṃ paśyennānyat kiṃcidvilokayet |
nendriyairnāntarairnaiva vāsanākiraṇena vā || 7 ||
[Analyze grammar]

svātmariktaṃ vipaśyeddhi kiṃcidanyadatanmayam |
tādṛśaṃ svaṃ manaścaiva mantavyaṃ brahmarūpakam || 8 ||
[Analyze grammar]

kṛtvā tataḥ paraṃbrahma dhyāyecchāntarayeṇa vai |
tad yathā svaṃ brahma kṛtvā paraṃ brahma sumūrtakam || 9 ||
[Analyze grammar]

cintayet saumyarūpaṃ taṃ sūkṣmaṃ prādeśamātrakam |
caturbhujaṃ śaṃkhacakragadāpadmadharaṃ prabhum || 10 ||
[Analyze grammar]

suprasannamukhāṃbhojaṃ padmapatrāyatekṣaṇam |
kesarapiśaṃgadhautraṃ ratnanaddhasubhūṣaṇam || 11 ||
[Analyze grammar]

mahāratnā'ñcitaprāntakalgikirīṭakuṇḍalam |
śrīvatsaṃ vakṣasi dadhadvanamālāsukaustubham || 12 ||
[Analyze grammar]

raśanā''vṛttakaṭyāḍhyaṃ svarṇanūpurapatkajam |
komalasvarṇapattrāṇaṃ varaprāvārasaṃvṛtam || 13 ||
[Analyze grammar]

suvarṇaśṛṃkhalāyuktā'ṅgulīyakaṃkaṇānvitam |
snigdhā''bhugnanīlakeśaṃ mandahāsā'mṛtānanam || 14 ||
[Analyze grammar]

premarasodgamannetraṃ bhrūcāṃcalyakṛpāparam |
ityevaṃ divyatejaskaṃ surūpaṃ cintayennije || 15 ||
[Analyze grammar]

tathā nakhaśikhāpūrṇamekaikamaṃgamīkṣayet |
yāvannasthiratāṃ yāyāt samabhyasyettu tāvatā || 16 ||
[Analyze grammar]

sukhasthirāsanasaṃstho jihāsurlokamulbaṇam |
prāṇānyacchenmano yacched buddhiṃ yacchennijātmani || 17 ||
[Analyze grammar]

ātmānaṃ brahmaṇi yacched brahmātmānaṃ parātmani |
evaṃ kramātparaṃ ruddhaḥ śāntastadrūpatāṃ gataḥ || 18 ||
[Analyze grammar]

virameta śanaiḥ kṛtyānna guṇā bandhanapradāḥ |
kuto'nyatkālamāyādi yatpadaṃ vaiṣṇavaṃ tu tat || 19 ||
[Analyze grammar]

nābhiṃ saṃkucya ca gudaṃ kramāccakrāṇi laṃghayet |
suṣumṇayā bhruvormūle guruṃ dhyātvordhvamāgataḥ || 20 ||
[Analyze grammar]

mūrdhnaśchidraṃ tato bhittvā muktaiḥ saha parivrajet |
śuklaṃ vaiśvānaraṃ gatvā sūryaṃ cāndraṃ ca tārakāḥ || 21 ||
[Analyze grammar]

paitryaṃ sthānaṃ samullaṃghya ṛṣīṇāṃ maṇḍalāni ca |
satyaṃ lokaṃ samulaṃghyā'ṣṭaiśvarāvaraṇāni ca || 22 ||
[Analyze grammar]

samullaṃghya tato gacchedvirāṭnārāyaṇaṃ prabhum |
hiraṇyagarbhamullaṃghya mahāviṣṇupadaṃ tataḥ || 23 ||
[Analyze grammar]

taccāpi saṃparityajya prādhāne prākṛte pade |
samapohya brahmalokaṃ śāśvataṃ dhāma cāpnuyāt || 24 ||
[Analyze grammar]

na mṛtyurna jarā tatra na kālo na ca śocanam |
nārtirnodvega ityeṣaḥ śrīharerloka ucyate || 25 ||
[Analyze grammar]

tanmūrtestu parānandamāpnotyānandatanmayaḥ |
evaṃ mumukṣuḥ kriyayā dhyānenopāsanena vā || 26 ||
[Analyze grammar]

upāsitvā tathā dhyātvā paraṃbrahma samaśnute |
bhagavatā śrīhariṇā lakṣmyai sṛtī pradarśite || 27 ||
[Analyze grammar]

kriyāyogo bhaktiyogo yenātmā mokṣamāpnuyāt |
hariḥ sarvatra niyataḥ sarvaṃ caiva harau matam || 28 ||
[Analyze grammar]

tena sarvātmanā dhyāyed draṣṭāramantarātmani |
ataḥ sarvasvabhāvena sarvatra sarvadā harim || 29 ||
[Analyze grammar]

śṛṇuyātkīrtayeddhyāyed yena tanmayatāṃ vrajet |
ye vai kathāmṛtaṃ nityaṃ pibanti harimāśritāḥ || 30 ||
[Analyze grammar]

prajvalantyāśayāsteṣāṃ vrajanti tatpadāmbujam |
evaṃ vijñānarasanāmāśrito rasavijjanaḥ || 31 ||
[Analyze grammar]

kṣitiṃ tu gendukaṃ kṛtvopabarhaṇaṃ bhujadvayam |
añjaliṃ bhujisatpātraṃ diśo vastraṃ prakalpya ca || 32 ||
[Analyze grammar]

vṛkṣādbhikṣāṃ saridy्śca jalaṃ guhāgṛhaṃ tathā |
nārāyaṇāttu santoṣaṃ prāpyā''tmaramaṇo muniḥ || 33 ||
[Analyze grammar]

kiṃ kasmāttu samīheta nārāyaṇamṛte punaḥ |
sakāmo vātha niṣkāmo hariṃ dhyāyettadātmanā || 34 ||
[Analyze grammar]

pratīkeṣvapratīke vā tattānastanmayo bhavet |
tenaivaikena devena svasmāt svasya vibhūtayaḥ || 35 ||
[Analyze grammar]

bhinnopāsakakāmānāṃ tṛptyarthaṃ prakaṭīkṛtāḥ |
yato nā'yaṃ janaḥ sarvo mṛtau bhavati nispṛhaḥ || 36 ||
[Analyze grammar]

subahūn mṛtikāle'pi padārthānīhate punaḥ |
tatastenāpi tattasmin brahmabhāvanayā muhuḥ || 37 ||
[Analyze grammar]

sakāmanayā vicintyamiṣṭadaṃ brahmacaiva tat |
vipratejasvitākāmo bhajetpatnīvrataṃ harim || 38 ||
[Analyze grammar]

lakṣmīkāmo bhajellakṣmīṃ tvāṃ suvarṇapradāṃ sadā |
indriyasauṣṭhavamicchan bhajedindraṃ śacīpatim || 39 ||
[Analyze grammar]

apatyecchurbhajedatra dakṣādikaprajāpatīn |
apradhṛṣyatvakāmo'gniṃ dravyakāmo vasūnbhajet || 40 ||
[Analyze grammar]

vīryakāmo bhajedrudramannecchuraditiṃ bhajet |
svargecchustu bhajet sūryaṃ rājyecchurviśvadevatāḥ || 41 ||
[Analyze grammar]

prajāvaśitvakāmastu sādhyadevān yajeta vai |
cirāyuricchuraśvinau puṣṭīcchuḥ pṛthivīṃ yajet || 42 ||
[Analyze grammar]

pratiṣṭhecchurvyomabhūmī patnīcchururvaśīṃ yajet |
rūpakāmastu gandharvān kīrtikāmaḥ kratuṃ yajet || 43 ||
[Analyze grammar]

sarvādhipatyakāmastu yajed brahmāṇameva ca |
dhanasaṃgrahakāmastu varuṇaṃ vai prapūjayet || 44 ||
[Analyze grammar]

vidyākāmo yajecchaṃbhuṃ dharmecchurviṣṇumarcayet |
dāmpatyapremakāmastu satīmumāṃ sadā yajet || 45 ||
[Analyze grammar]

santānakulavṛddhyarthaṃ yajet pitṝnatandritaḥ |
sarvathā duḥkhanāśāya yajñān kuryānmuhurmuhuḥ || 46 ||
[Analyze grammar]

balecchuko maruddevān rājyecchurmanudevatāḥ |
bhogecchuḥ śaśinaṃ śatrunāśecchū rākṣasān yajet || 47 ||
[Analyze grammar]

muktikāmastu puruṣaṃ paramātmānamīśvaram |
bhajeta satataṃ bhaktaḥ kāmā'kāmamayo dhiyā || 48 ||
[Analyze grammar]

tameva paramātmānaṃ sarvasvapradamarthayet |
tattatkāmaprasiddhiḥ syāt siddhau tṛptistṛṣākṣayaḥ || 49 ||
[Analyze grammar]

tato'pi nityasaccidānandasandohamarthayet |
vihāre bhojane pāne śrṛṃgāre mehane ratau || 50 ||
[Analyze grammar]

paraśūnāmapi kālo vai pṛthaggacchatyato nu kim |
taravo'pi hi jīvanti bhastrāścāpi śvasanti vai || 51 ||
[Analyze grammar]

kathā naiva śrutā karṇe te'pi tādṛgvidhā janāḥ |
kathāśrutiṃ vinā karṇau vālmīkau tu bilau matau || 56 ||
[Analyze grammar]

saṃkīrtanamṛte jihvā dārdurikyeva bhautikī |
mukuṭārhaṃ śiro natimṛte bhārastu kevalaḥ || 53 ||
[Analyze grammar]

hareḥ sevāmṛte hastau svarṇārhāvapi cendhanau |
haryadarśanakṛnnetre māyūrabarhacandrake || 54 ||
[Analyze grammar]

haryamandiragau pādau vṛkṣastambau hi kevalau |
hareraṃghrirajo lābhaṃ vinā martyo jīvanmṛtaḥ || 55 ||
[Analyze grammar]

harervṛndāpuṣpagandhaṃ vinā nāsāpi śāvikī |
harerbhaktau dravā'bhāve hṛdayaṃ prastaropamam || 56 ||
[Analyze grammar]

hareḥ kathāyāṃ yannetre jalaṃ romeṣu harṣaṇam |
aṃgeṣu pulako bhāvo dravo hṛdi sa sāttvataḥ || 57 ||
[Analyze grammar]

sātvatānāṃ hṛdi sākṣānnārāyaṇo vasāmyaham |
namastasmai pareśāya tajjalāya namo namaḥ || 58 ||
[Analyze grammar]

anantaśaktyadhiṣṭhānāntarātmaṃste namo namaḥ |
adṛśyarūpiṇe'lakṣyavartmane brahmaṇe namaḥ || 59 ||
[Analyze grammar]

durītanāśane'khilaprāṇirūpāya te namaḥ |
asannirasananāmne sāttvatāmpataye namaḥ || 60 ||
[Analyze grammar]

dīnānāṃ bandhave tubhyaṃ svadhāmni raṃsyate namaḥ |
nirastātiśayasāmyaguṇaiśvaryavate namaḥ || 61 ||
[Analyze grammar]

ayogināṃ vidūrāya svahṛdisthāya te namaḥ |
yatkīrtiśravadṛśyarhāsmṛtistotrāṇi sarvathā || 6 ||
[Analyze grammar]

kalmaṣāṇi vidhunvanti tasmai bhadrakṛte namaḥ |
prapannā yatpadopāstyā mātrāspṛśiṃ vidhūya ca || 63 ||
[Analyze grammar]

nirāśayā brahmagatiṃ yānti tasmai ca te namaḥ |
śīladānakriyāmantrayajñatyāgatapovratāḥ || 64 ||
[Analyze grammar]

yadarpaṇamṛte kṣemaṃ vindanti nahi te namaḥ |
śvādamatsyādacarmakṛdyavanā''bhīrasaṃkarāḥ || 65 ||
[Analyze grammar]

kaṃkaśabarajhallādapāradhirgaṇikāpivāḥ |
kirātakhasaghātāśca pāpāścānye'pi jantavaḥ || 66 ||
[Analyze grammar]

yadāśritāśrayācchīghraṃ śuddhyanti te namo namaḥ |
avatāramayaḥ so'yaṃ sādhusādhvīmayaḥ prabhuḥ || 67 ||
[Analyze grammar]

īśeśā'jāmayo devo nārāyaṇaḥ prasīdatām |
ṛṣipitṛdevamayo mānavāsuranāgadhṛk || 68 ||
[Analyze grammar]

patipatnīmayo devo nārāyaṇaḥ prasīdatām |
naranārīsvarūpo'yaṃ nṛparājñīmayaḥ prabhuḥ || 69 ||
[Analyze grammar]

lokadhāmadharādhīhrīśrīpatirme prasīdatām |
yatpādadhyānadhautāntarhṛdo vindanti yaṃ prabhum || 70 ||
[Analyze grammar]

tadotaprotasadbuddhyā yādṛgrūpaḥ sa dṛśyate |
tathā taṃ kavayo loke varṇayanti parātparam || 71 ||
[Analyze grammar]

brahmavāṇyāṃ brahmarūpo lokavāṇyāṃ rasātmakaḥ |
ubhavāṇyāṃ miṣṭatikto prasīdatāṃ katheṣṭadaḥ || 72 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhagavaddhayānabrahmalokagamanatattadvibhūtidhyānādikathananāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 59

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: