Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ityevaṃ pratyahaṃ lakṣmi  hāṭakāṃgadabhūpatiḥ |
kathāḥ śvetavyāsamukhācchṛṇoti śrotṛbhiḥ saha || 1 ||
[Analyze grammar]

ṛṣerbālakṛtācchāpātpreritaḥ kuhakaḥ phaṇī |
samāgacchati daṃśārthaṃ paścimāśāvibhāgataḥ || 2 ||
[Analyze grammar]

viprarūpaṃ sa vai dhṛtvā vratadākhyasarittaṭe |
viśrānto vaṭacchāyāyāṃ yāvattiṣṭhati sarparāṭ || 3 ||
[Analyze grammar]

tadā tatra samāyāto vaidyaveṣā'paro dvijaḥ |
so'yaṃ dhanvantarirvaidyo viṣanāśakamauṣadham || 4 ||
[Analyze grammar]

ādāya gacchati yatra tvasyāḥ pārāyaṇaṃ vṛtam |
rājño viṣaṃ hariṣye'haṃ lapsye svarṇamayaṃ bahu || 5 ||
[Analyze grammar]

pāritoṣikamityevaṃ kṛtvā taṃ hāṭakāṃgadam |
rakṣituṃ yāti so'pyatra mahāvaṭataroradhaḥ || 6 ||
[Analyze grammar]

chāyāṃ suśītalāṃ prāpya vratadā kankalāsalilaṃ śubham |
pātuṃ viśramituṃ tatra niṣasāda vaṭasthale || 7 ||
[Analyze grammar]

kuhakena paripṛṣṭhaḥ prāha dhanvantaristadā |
hāṭakāṃgadarājarṣervipraśāpakṛtādbhayāt || 8 ||
[Analyze grammar]

kuhakadaṃśajanyādva garalātmakavighnataḥ |
taṃ gacchāmi mocayituṃ pāritoṣikavāñcchayā || 9 ||
[Analyze grammar]

kuhakena tu tacchrutvā kathitaṃ śṛṇu bho dvija |
kuhakasya garaṃ tīvraṃ kathaṃ tvaṃ vārayiṣyasi || 10 ||
[Analyze grammar]

kurvatraiva vaṭe tasya parīkṣāṃ yāhi bho tataḥ |
daśāmyenaṃ vaṭa tvaṃ taṃ kuru pallavitaṃ punaḥ || 11 ||
[Analyze grammar]

uktvaivamadaśadvṛkṣaṃ nyagrodhaṃ yāvadeva hi |
tāvadāmūlato vṛkṣaḥ śuṣko'bhūd viṣayogataḥ || 12 ||
[Analyze grammar]

dhanvantaristadā nadyā jalamādāya cauṣadham |
āplāvya tasya mūle tu yāvatkaroti secanam || 13 ||
[Analyze grammar]

tāvadvaṭo'pyaṃkuritaḥ patrarasabharo yathā |
pūrvamāsīttathaiva drāgjāto harita ityapi || 14 ||
[Analyze grammar]

āścaryamidamālokya kuhakaḥ prāha taṃ dvijam |
mā yāhi bho dvijaśreṣṭha kastvaṃ māṃ sannivedaya || 15 ||
[Analyze grammar]

dravyaṃ svarṇaṃ parārdhaṃ te dadāmi tatra yāhi mā |
dvijo dhanvantariḥ prāha nārāyaṇāṃśajo'smyaham || 16 ||
[Analyze grammar]

hāṭakāṃgadabhaktaṃ me rakṣituṃ yāmi mānada |
kuhakaḥ prāha te diṣṭyā brahmaśāpo babhūva ha || 17 ||
[Analyze grammar]

bhavāneva kathaṃ tadvai vyalīkaṃ kartumicchati |
āyuṣastasya sāntatvātsukṛtasya kṣayādapi || 18 ||
[Analyze grammar]

tava saṃketakāryatvānnāśaṃ yātu dharāpatiḥ |
gṛhāṇedaṃ parārdhaṃ vai svarṇamaṇimayaṃ dhanam || 19 ||
[Analyze grammar]

parāgaccha mahārāja yāmyahaṃ daṃśanāya tam |
kuhakastvevamābhāṣya maṇiṃ svamūrdhna ādadau || 20 ||
[Analyze grammar]

yasmātsvarṇamanantaṃ vai sparśādbhavati lohataḥ |
dhanvantarirdhanaṃ nītvā gataḥ svasya niketanam || 21 ||
[Analyze grammar]

kuhakastu bhāviyogātkathāsthānamagād drutam |
vaṭo'mṛtauṣadhiprāptestūrṇaṃ tvamaratāṃ gataḥ || 22 ||
[Analyze grammar]

śvetaharitaparṇāḍhyo yāvatkalpaṃ bhaviṣyati |
dhanvantarivaṭakhyātiṃ loke vai sa gamiṣyati || 23 ||
[Analyze grammar]

raivatātparvatānnairṛtyāyāṃ diśi vaṭo'lpakaḥ |
yojanatritayaṃ dūre vartate sūcayan sthitim || 24 ||
[Analyze grammar]

mahālayakṣiteḥ paścād dūraṃ gavyūtirasti saḥ |
tīrthaṃ viṣaharaṃ tadvai snānamātrātpraśasyate || 25 ||
[Analyze grammar]

vaṭasparśanamātrācca viṣaṃ naśyati dehinām |
mantro viṣaharaścāyaṃ dhanvantarisamīritaḥ || 26 ||
[Analyze grammar]

viṣā'pasarpa bhadraṃ te gaccha viṣa ito drutam |
hāṭakāṃgadarakṣārthaṃ dhanvantaribalaṃ smara || 27 ||
[Analyze grammar]

iti mantraṃ samuccāryā'vatārayati yo viṣam |
drāgeva pralayaṃ yāti viṣamulbaṇamulbaṇam || 28 ||
[Analyze grammar]

atha saḥ kuhako viprarūpadhṛk sadasi drutam |
pracchannaśca samāgamya kathāṃ śṛṇoti nityaśaḥ || 29 ||
[Analyze grammar]

prāpte triṃśattame tvahni pūrvaṃ sāyāhna eva tu |
pārāyaṇasamāptau vai vyāsapūjottaraṃ tadā || 30 ||
[Analyze grammar]

hāṭakāṃgadabhūpālaṃ yajamānaṃ yadā guruḥ |
vyāso jagāma sahāśīrvādadānāya tāvatā || 31 ||
[Analyze grammar]

rūpāntaraṃ śalākeva sūkṣmaṃ kṛtvā tu sarparāṭ |
hārapuṣpeṣu vai līnaḥ puṣpavarṇa ivā'kaḷaḥ || 32 ||
[Analyze grammar]

hāreṇa saha nṛpateḥ kaṇṭhe tiṣṭhati vāñchayā |
yāvad rājāpi vadati vyāsadeva namo'stu te || 33 ||
[Analyze grammar]

tava prasādād vighno me gata eveti lakṣaye |
tāvatsa kuhakaḥ kaṇṭhe sūkṣmaṃ daṃśaṃ cakāra vai || 34 ||
[Analyze grammar]

viṣaṃ svamulbaṇaṃ tīvraṃ daṃṣṭrayā'siñcadaṇvapi |
rājñastadbrahmarandhre vai gataṃ nāḍyā tu satvaram || 35 ||
[Analyze grammar]

avyāpnottāvadānakhaśikhaṃ hāhādhvanistadā |
samabhūcca sadasyānāṃ śokodvignadhiyāṃ mahān || 36 ||
[Analyze grammar]

rājā tu kṛṣṇasaṃlagnamānasātmeva yogirāṭ |
divyavigrahavān bhūtvā yayau brahmapuraṃ param || 37 ||
[Analyze grammar]

kuhukastu svakaṃ rūpaṃ darśayitvā nigūhya ca |
satvaraṃ paridudrāva jagāma nijamālayam || 38 ||
[Analyze grammar]

atha rājñaḥ suputreṇa svarṇāṃgadena yajñarāṭ |
sarpayajñaḥ kṛto yatra sarpāṇāmanale havaḥ || 39 ||
[Analyze grammar]

svapituḥ pratikārāya kṛto roṣanivṛttaye |
sarpāṇāṃ tu vināśāya sarpamantravidastadā || 40 ||
[Analyze grammar]

samāhūya dvijāṃstūrṇaṃ sarpasatraṃ samācarat |
agniṃ prājvālya nāmāni sarpāṇāṃ parihṛtya ca || 41 ||
[Analyze grammar]

juhāva subahūn sarpān petuścāgnau ca saṃghaśaḥ |
kuhakastu tadā cendraśaraṇaṃ gatavān kila || 4 ||
[Analyze grammar]

prāha rakṣa surādhipa mṛterasyāḥ dayāṃ kuru |
śrutveti ca tadā hīndro rājā trilokirakṣakaḥ || 43 ||
[Analyze grammar]

sarpaṃ rarakṣa pārśve sve na vai patati sarparāṭ |
dhyānena tu tadā viprairjñāta indrasurakṣitaḥ || 44 ||
[Analyze grammar]

tadā vai brāhmaṇāstatra mantrānuccārya vegataḥ |
suparṇadvijamukhyāste prasahyāhūya bhoginaḥ || 45 ||
[Analyze grammar]

juhuvuścānale mukhyān gauṇāṃścāpi samantataḥ |
sendraṃ ca kuhakaṃ mantramuccāryā'pyajuhod yathā || 46 ||
[Analyze grammar]

omagnaye svāhā kuhakaṃ sendraṃ juhomi mantram |
yāvaduccārya sarṣapān juhotyagnau tadā svayam || 47 ||
[Analyze grammar]

indraḥ kuhakayukto vai svāsanātpatito bhuvi |
agnau sasarpaḥ patitaḥ prajajjvālā''kaṭi drutam || 48 ||
[Analyze grammar]

brahmaṇā sa niruddho vai maivaṃ deve'tigaṃ kuru |
tadā dvijaḥ suparṇastu dvijāścānye mahābalāḥ || 49 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā nivṛttāḥ karmaṇastataḥ |
indraṃ dhanvantariretya tvauṣadhenā'cikitsayat || 50 ||
[Analyze grammar]

nīrujaṃ tu cakārainaṃ jagāma svaniketanam |
kuhakastvardhadagdho vai śeṣeṇā''gatya mocitaḥ || 51 ||
[Analyze grammar]

jīvitaḥ prāṇasandhinyā samauṣadhyā tataḥ khalu |
sarpāḥ kuhakajātīyāḥ pṛṣṭhe deśe samantataḥ || 52 ||
[Analyze grammar]

kṛṣṇapītasudhūmrādivicitracandrakāḥ sadā |
dagdhatvacāṃ darśanāni bhavanti tvagnipāśataḥ || 53 ||
[Analyze grammar]

ityevaṃ prathamadvāparasya jātaṃ kathānakam |
tadānīmindradevasya trāso'bhūnmaraṇasya vai || 54 ||
[Analyze grammar]

tadvat trāso bhavatyeva prāṇināṃ ghātakarmaṇi |
tasmād ghāto na kartavyaḥ kenacittu dayālunā || 55 ||
[Analyze grammar]

ityevaṃ tu kathā divyā proktā kalpādikālajā |
bhaktyahiṃsādidharmāḍhyā paraśreyaskarī śubhā || 56 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vratadānanadītaṭīyavaṭacchāyāyāṃ kuhakadhanvantaribalaparīkṣaṇasarpadaṃśajahārakāṃgadanidhanasarpasatrāgnimadhyasendrakuhakahomasuparṇadvijādikṛtahavanagrastendrakuhakā dikaruṇākṛdbrahmaśeṣādivacanadvārakarakṣaṇādinirūpaṇanāmā ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 60

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: