Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 58
śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tatastatra kiṃ kiṃ jātaṃ nibodha me |
śvetavyāsamuniścādyaḥ provāca hāṭakāṃgadam || 1 ||
[Analyze grammar]
rājaṃstavāśramastādṛk śreyo'rthaḥ svalpa āpyate |
ātmattattvasya lābho na nidrāvyavāyakarmabhiḥ || 2 ||
[Analyze grammar]
vayo vyatyeti kāmena rātryo niryānti nidrayā |
dinānyudarapūrtyarthaṃ vyavasāyaviḍambanaiḥ || 3 ||
[Analyze grammar]
draṣṭā paśyatyavirataṃ līyamānaṃ kṣaṇa jagat |
gṛhā'patyakalatrādi mṛtaṃ paśyanna paśyati || 4 ||
[Analyze grammar]
hyaḥ samupārjitaṃ cā''dya śvo vā nāśaṃ prayātyapi |
loko naiva vijānāti svasya nāśamupasthitam || 5 ||
[Analyze grammar]
sarpeṇā'rdhaṃ mukhe grasto maṇḍuko nikaṭā''gatām |
yatate makṣikāmattuṃ jīvitāśā duratyayā || 6 ||
[Analyze grammar]
kaścideva kṛpāleśād vijānātyātmamokṣaṇam |
kaścideva kṛpāpātraṃ yatate śreyase punaḥ || 7 ||
[Analyze grammar]
kaścit tatrāpi sukṛtī mokṣārthameva tiṣṭhati |
rājan samyagvyavasitaṃ tvayā vai mokṣakāṃkṣiṇā || 8 ||
[Analyze grammar]
śrotavyaḥ kīrtitavyaśca smartavyaḥ śrīhariḥ prabhuḥ |
yogasādhanasampatteḥ sāṃkhyavijñānasaṃdhṛte || 9 ||
[Analyze grammar]
śāstrāṇāṃ ca tathā'bhyasterlābho mokṣaviniścayaḥ |
lābho mānavasaṃbhūteryadante śrīharismṛtiḥ || 10 ||
[Analyze grammar]
sādhavaḥ prāyaśo rājan ramante'jaguṇā'rṇave |
nirguṇā api kurvanti kathākīrtyādikaṃ hareḥ || 11 ||
[Analyze grammar]
kīrtanaṃ tu caritrāṇāṃ mūrteśca smaraṇaṃ tathā |
samāgamastadbhaktānāṃ paraṃ śreyo dadāti hi || 12 ||
[Analyze grammar]
śravaṇaṃ tatkathānāṃ tadvibhūtīnāṃ ca vijñatā |
upāsā hṛtsthitestasya paraṃ mokṣaṃ dadāti hi || 13 ||
[Analyze grammar]
śrīharestu kṛpāyogācrīraṃhareḥ kiraṇodbhavaḥ |
śvetavyāsamuniścādyo nirguṇo'haṃ haro harim || 14 ||
[Analyze grammar]
dhyāyāmi ca smarāmi ca kīrtayāmi kathā hareḥ |
kathāstāstu mayā lakṣmīnārāyaṇamukhācchrutāḥ || 15 ||
[Analyze grammar]
tābhiścā'haṃ sthitiṃ prāpto nirguṇāṃ muktirūpiṇīm |
tathāpyetāḥ śrāvayāmi janān paramamuktaye || 16 ||
[Analyze grammar]
lakṣmīnārāyaṇasaṃhitaiṣā tu brahmarūpiṇī |
mahābhāgavatī vāṇī brahmarūpān karoti hi || 17 ||
[Analyze grammar]
yatra sthale śravaścāsyā māsapārāyaṇena vai |
sārasyāpi sthalaṃ tadvai divyaṃ vaikuṇṭhakaṃ bhavet || 18 ||
[Analyze grammar]
yeṣāṃ śravaṇagā hyeṣā saṃhitā''tmanyadhiṣṭhitā |
te vai muktāḥ sadā bodhyā dehadhṛgo'pi mānavāḥ || 19 ||
[Analyze grammar]
eṣāṃ tu saṃhitāṃ rājan ṣaṭvāṃgadaḥ pitā tava |
śrutavān kuṃkumavāpyāṃ gatavānabhayaṃ harim || 20 ||
[Analyze grammar]
brahmaṇā saṃśruteyaṃ tu saṃhitā ṛṣibhiḥ samam |
tretāyāṃ satyaloke ca devaiśca pitṛbhiḥ samam || 21 ||
[Analyze grammar]
vaikuṇṭhe pāṭhamasyāśca lakṣmīrdevī karoti hi |
etatpārāyaṇaṃ sarvavedebhyo'pyuttamaṃ matam || 22 ||
[Analyze grammar]
sarvataḥ prāgidaṃ śāstraṃ nārāyaṇamukhodgamam |
parabrahmā'vatārāstadvibhūtikoṭayastathā || 23 ||
[Analyze grammar]
pravarṇitā yathārthā vai nārāyaṇamukhācchrutāḥ |
sarveṣāmādimaṃ śāstraṃ saṃhiteyaṃ sunirmitā || 24 ||
[Analyze grammar]
ādyavyāsena vai śveteneyaṃ saṃviśadīkṛtā |
imāmādhāramādāya śāstrapurāṇasaṃhitāḥ || 25 ||
[Analyze grammar]
granthiṣyantyanyavyāsādyāḥ purāṇetikathānakān |
tadidaṃ paramaṃ śrāvyaṃ nārāyaṇapadārjakam || 26 ||
[Analyze grammar]
ekāgreṇaiva manasā cintyastasyārtha uttamaḥ |
yena mokṣo bhavetsadyo brahmalokagamātmakaḥ || 27 ||
[Analyze grammar]
viṣayebhya indriyāṇāṃ vigamaṃ hi samācaret |
vṛttīnāṃ cāntare tattve layamanvahamācaret || 28 ||
[Analyze grammar]
āntarāṇāṃ tu vṛttīnāṃ svasmin sthairyaṃ samācaret |
svasya yogaṃ tu hariṇā samaṃ sudṛḍhamabhyaset || 29 ||
[Analyze grammar]
ityevaṃ brahmaśīlasya drāgvimuktiḥ kare sthitā |
svastikāsanamāsīnaḥ prāṇāyāmaparāyaṇaḥ || 30 ||
[Analyze grammar]
indriyavṛttīrāhṛtya sthūlaṃ prāgvai pradhārayet |
mūrtaṃ vai śrīhareḥ rūpaṃ lakṣmīnārāyaṇātmakam || 31 ||
[Analyze grammar]
iṣaddhāsyāmṛtajharaṃ prasannaṃ premanirjharam |
ramyamākarṣakaṃ saumyaṃ saprabhaṃ dhavalaṃ mukham || 32 ||
[Analyze grammar]
tayoḥ pṛthakpṛthagdhāryaṃ bhaktena tu mumukṣuṇā |
harernetradvayaṃ cābjarājīvapatrikā''yatam || 33 ||
[Analyze grammar]
premarasapravāhādāhlayanniva sudarśakam |
viśālaṃ prānta dhavalaṃ smaramūrtiviḍambanam || 34 ||
[Analyze grammar]
kamanīyaṃ tayordhyeyaṃ pṛthakpṛthaṅamumukṣuṇā |
bhṛkuṭīyugalaṃ dhyeyaṃ tiryakasnigdhaṃ kramātkṛśam || 35 ||
[Analyze grammar]
sūkṣmaromāvalīprāntapicchamākarṇamāyatam |
madhye tu kāmacandrāḍhyaṃ sumūrtamiva sūjjvalam || 36 ||
[Analyze grammar]
athā'lakāḥ kṛśāḥ snigdhā vakrāścakacakāyakāḥ |
projjvalā madhyasannyastabrahmamārgā'valambanāḥ || 37 ||
[Analyze grammar]
tayordvayoḥ pṛthag dhyeyāḥ svarṇamukuṭamaṇḍitāḥ |
gumphitaṃ dhammilaṃ yadvā cūḍāmaṇiṃ śikhāmaṇim || 38 ||
[Analyze grammar]
tantvīmuktādāmamṛṣṭe kapole dhārayed dvayoḥ |
ūrdhvaṃ vā candrakaṃ tatra dhārayenmana ātmanaḥ || 39 ||
[Analyze grammar]
udgamā'nudgamaśmaśrupakvabimbaphaloṣṭhakau |
ākiṃcinmilitau bhugnau darśitacumbanakṣaṇau || 40 ||
[Analyze grammar]
hṛdyau dhanuṣkasadrekhāvyañjitāvamṛtaṃdharau |
pṛthak tau dhārayedbhaktyā śanaistatraikatānayet || 41 ||
[Analyze grammar]
cibuke'ñcitasadratnasvarṇabinducamatkṛte |
tayorvai dhārayetkarṇau svarṇaśaṣkulikāvṛtau || 42 ||
[Analyze grammar]
karṇapūrā'vataṃsasraksubuṭṭimalasadvarau |
evaṃ lakṣmyānanaṃ kāmyaṃ ramyaṃ nārāyaṇānanam || 43 ||
[Analyze grammar]
prollasanmiṣṭapāṇḍurā'mṛtatejaḥsuvartulam |
dhyāne cā''kṛṣyā''tmavṛttau dhyeyaṃ sthāpyaṃ tataḥ punaḥ || 44 ||
[Analyze grammar]
tatra cittasyātmanaśca līnībhāvaḥ samādhikṛt |
evamātmani cātmānaṃ parabrahmaṇi yojayet || 45 ||
[Analyze grammar]
kṛtaṃ tu yojanaṃ yena tena sarvaṃ kṛtaṃ nijam |
ityeva kaṇṭhahṛdayabhujodarakaṭīṃganam || 46 ||
[Analyze grammar]
sakthijānunalapiṇḍīgulphaprapadapārṣṇikān |
avayavānmahālakṣmyā mahānārāyaṇasya ca || |
pratyekaṃ dhārayed dhyāyetsamādadhyācca sarvadā || 47 ||
[Analyze grammar]
mokṣastena bhavet sadyo'punarāvartanātmakaḥ |
atha bandhakaraṃ tatrā''varaṇaṃ vastumātrakam || 48 ||
[Analyze grammar]
brahmāṃḍasthaṃ virodhi syāt tatrāpīkṣeta taṃ tadā |
pātāle tasya caraṇau pārṣṇidvayaṃ rasātale || 49 ||
[Analyze grammar]
mahātale tu tadgulphau jaṃghe tasya talātale |
sutale jānunī tasyorudvayaṃ vitale tathā || 50 ||
[Analyze grammar]
atale mehanaṃ tasya sakthimūlaṃ mahītale |
nabhastale nābhikūpaṃ svarge taddhṛdayaṃ tathā || 51 ||
[Analyze grammar]
mahari tasya kaṇṭhaṃ vai jane tasyā''syamīkṣayet |
lalāṭaṃ tasya tapasi satye śīrṣāṇamīkṣayet || 52 ||
[Analyze grammar]
indrādiṣu ca tadbāhūn dikṣu karṇau samīkṣayet |
śabde tasya śravaṇaṃ cā''śvineyayośca nāsikām || 53 ||
[Analyze grammar]
gandhe tasya prāṇamiddhā'nale tasyā''nanaṃ tathā |
divi tasyā'kṣiṇī paśyet sūrye tannetramīkṣayet || 54 ||
[Analyze grammar]
divārātrau pakṣmaṇī tadbhruvaṃ brahmāsane tathā |
apsu paśyeddharestālūṃ rase jihvāṃ samīkṣayet || 55 ||
[Analyze grammar]
chāndassu tacchiro daṃṣṭrā yame snehe dvijāṃstathā |
māyāyāṃ śrīharerhāsaṃ sarge kaṭākṣamokṣaṇam || 56 ||
[Analyze grammar]
taduttarauṣṭhaṃ vrīḍāyāṃ lobhe cauṣṭhamadhaḥsthitam |
dharme stanamadharme tu pṛṣṭhaṃ hareḥ samīkṣayet || 57 ||
[Analyze grammar]
meḍhraṃ vedhasi tasyaiva mitrayorvṛṣaṇau hareḥ |
samudreṣu hareḥ kukṣīn giriṣvasthicayāṃstathā || 58 ||
[Analyze grammar]
nadīṣu tasya nāḍīṃśca vṛkṣeṣu tattanūdbhavān |
pavane śvasanaṃ tasya vayasi śrīharergatim || 59 ||
[Analyze grammar]
kriyāṃ guṇapravāhe ca keśānmegheṣu tasya vai |
sandhyāsu tasya vastrāṇi pradhāne tasya sūkṣmatām || 60 ||
[Analyze grammar]
candre harermanaḥ paśyedvijñāne mahanīyatām |
rudre tadantaḥkaraṇam aśvādiṣu nakhāni vai || 61 ||
[Analyze grammar]
kaṭiṃ pṛṣṭhaṃ paśuṣveva taccāturyaṃ tu pakṣiṣu |
svāyaṃbhuve harerbuddhiṃ parṇakuṭiṃ nareṣu ca || 62 ||
[Analyze grammar]
gandharveṣu smṛtiṃ tasyā'surasainyeṣu sadbalam |
brāhmaṇeṣu mukhaṃ tasya kṣatriyeṣu bhujadvayam || 63 ||
[Analyze grammar]
vaiśyeṣūrudvayaṃ tadvaccaraṇe śūdramīkṣayet |
kāme tasya tu saṃkalpaṃ strīṣu divyaharestanum || 64 ||
[Analyze grammar]
nareṣu divyavīryaṃ tasyā''nandaṃ brahmabhāvanam |
sthūle sūkṣmaṃ mahatyalpaṃ vairāje kṛṣṇamīkṣayet || 65 ||
[Analyze grammar]
evaṃ sarvatra ca śrīmannārāyaṇamitīkṣayet |
śravaṇaṃ mananaṃ dhyānaṃ tena tatra samāpayet || 66 ||
[Analyze grammar]
tadānandaṃ tasya saukhyaṃ tasya miṣṭarasaṃ dhruvam |
sarvadaiva bhajato'nyat sarvaṃ tanmayatāṃ nayet || 67 ||
[Analyze grammar]
iti mukteḥ kṛte rājan vidheyaṃ te pradarśitam |
tena mārgeṇa sākṣādvai hariḥ sannihito bhavet || 68 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śvetavyāsakṛtopadeśasaṃhitāpārāyaṇanirdeśabhagavanmūrtidhāraṇā vibhūtyādiharitādātmyadhāraṇādi |
kathananāmā'ṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 58
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!