Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
khaṭvāṃgadasya putro vai barhiṣāṃgada īritaḥ |
mayūrāstapatastasya tiṣṭhantyāgatya mastake || 1 ||
[Analyze grammar]

barhāṇi mocayantyatra na cāyaṃ tattu paśyati |
tatra mayūrapicchānāṃ samūhe samupasthite || 2 ||
[Analyze grammar]

patnīvratena teṣāṃ vai mārjanī mahatī kṛtā |
mandiramārjanakārye rakṣitā mūrtisannidhau || 3 ||
[Analyze grammar]

khaṭvāṃgadena sā dṛṣṭā gṛhītā karayoryadā |
mārjanāya pravṛttaḥ sa tāvadvṛṣṭirabhūcca khāt || 4 ||
[Analyze grammar]

mārjanīṃ tāṃ gṛhītvā sa kuṭyāṃ praviśya tiṣṭhati |
divārātrau mahāvṛṣṭiḥ samabhūd bahuvarṣaṇā || 5 ||
[Analyze grammar]

mārjanīpūlakaṃ coṣṇaṃ snigdhaṃ saṃkomalaṃ tathā |
citraṃ tathaiva susparśaṃ śītasaṃhārakaṃ tathā || 6 ||
[Analyze grammar]

pārśve nidhāya śayyāyāṃ nīdrā'dhīno'bhavattadā |
tatrecchayā hareḥ rūpaṃ cāpsarasaṃ vyalokayat || 7 ||
[Analyze grammar]

svāpnaḥ srāvo'bhavattasya dhātorbarhiṣu teṣu ca |
tasya drāgeva putro'bhūt prātaryāvadvipaśyati || 8 ||
[Analyze grammar]

taṃ tu putraṃ mahāsiddhaṃ jātamātrasya yauvanam |
vīkṣya tadā'bhidhāṃ cakre bahiṣāṃgada ityayam || 9 ||
[Analyze grammar]

tadrājye tvabhiṣiktaśca mānī śūro dhanurdharaḥ |
khaṭvāṃgadapure ramye rājadhānyāṃ tu pūjitaḥ || 10 ||
[Analyze grammar]

bhaktaḥ sa ekadā'raṇye parimeyā'nugaḥ śuciḥ |
vicaran svapiturdivye vyāghrāraṇye paribhraman || 11 ||
[Analyze grammar]

kuṃkumavāpīsattīrthe patnīvratadvijāśrame |
samāgacchattadā tatra darśanārthaṃ dvijanmanām || 12 ||
[Analyze grammar]

gurūṇāṃ ca piturlakṣmīnārāyaṇasvarūpayoḥ |
devayordarśanaṃ kṛtvā yāvadāyāti sadguroḥ || 13 ||
[Analyze grammar]

samīpe tatra samaye samādhau saṃsthito guruḥ |
nā''vait rājña akasmāccā''gamanaṃ cāntarasthiteḥ || 14 ||
[Analyze grammar]

svāgataṃ cāpi sanmānaṃ cāsanaṃ cādaraṃ tathā |
naiva lebhe sa rājarṣirāśrame janavarjite || 15 ||
[Analyze grammar]

rājā kṣaṇaṃ ca sanmānaṃ nā'dhyagacchad yadā tadā |
mānādhīno naṣṭabuddhiḥ kṣudraṃ svārthamakalpayat || 16 ||
[Analyze grammar]

aho hyasmaddhānyabhoktā bhikṣuko no'vamanyate |
vāṇyā'pi naiva satkāraṃ karoti brahmamānyayam || 17 ||
[Analyze grammar]

netre nimīlya kapaṭāt kīdṛśaṃ dhyānamāsthitaḥ |
yadi jāgarmi nṛpateḥ sammānaṃ kartumāpatet || 18 ||
[Analyze grammar]

tasmātsamādhimāsthāya sthātavyamiti vañcanām |
puraskṛtya dvijo'yaṃ me'vamānaṃ tu karoti vai || 19 ||
[Analyze grammar]

tasmānnaivedṛśo vipro hyupekṣitavya ityayam |
bahiṣāṃgadanṛpatirmahāsarpaṃ mṛtaṃ gale || 20 ||
[Analyze grammar]

patnīvratasya nikṣipya gatavān svapuraṃ prati |
tāvattasya ṛṣeḥ brahmavrataḥ samāgataḥ || 21 ||
[Analyze grammar]

ṛṣeḥ śiṣyaiḥ svayaṃprakāśādibhiḥ sahitaḥ sthitaḥ |
ṛṣergale mṛtaṃ sarpaṃ dṛṣṭvā jñātvā samādhinā || 22 ||
[Analyze grammar]

rājñā sarpo mṛtaḥ kṣiptastaṃ śāpaṃ prairayatkhalam |
aho śvā vai gṛhapatiṃ bhaṣan padabhyāṃ vimānayan || 23 ||
[Analyze grammar]

dhulīṃ prakṣipatītyetad vaicitryaṃ viṣamaṃ mahat |
brāhmaṇairabhiṣikto vai malakīṭo bhujaṃgatām || 24 ||
[Analyze grammar]

nītastāneva daśati kīdṛśīyaṃ kupātratā |
mūṣako bhayamāpanno siṃhatve yena yojitaḥ || 25 ||
[Analyze grammar]

samīhate tamovā'ttuṃ kā nāma kṣudratā'parā |
śveva balibhuk pāpātmā patnīvrataṃ nirāgasam || 26 ||
[Analyze grammar]

avigaṇayya pitaraṃ pūjanīyaṃ sudaivatam |
gale'kṣipat śavaṃ sārpamavaśyaṃ daṇḍamarhati || 27 ||
[Analyze grammar]

punarevaṃ kukurāste kuryurnaiva vimānanam |
ityāmatya jalaṃ dhṛtvā kare dakṣe'vadatsutaḥ || 28 ||
[Analyze grammar]

yena sarpo gale kṣiptaḥ kuhakānmṛtyumetu saḥ |
māsābhyantara eveti salilaṃ vyasṛjadbhuvi || 29 ||
[Analyze grammar]

datvā brahmavrataḥ śāpaṃ satīrthyaiḥ pariveṣṭitaḥ |
yāvad roditi gurvagre samādherutthito guruḥ || 30 ||
[Analyze grammar]

paśyati sma gale svasya mṛtasarpaśavaṃ yadā |
rudantaṃ cā'śṛṇotsvīyaṃ sutaśiṣyasumaṇḍalam || 31 ||
[Analyze grammar]

sāntvayāmāsa tān sarvān patnīvrato gurustadā |
yūyaṃ sarve kimarthaṃ vai rudathā'tra nibodhata || 32 ||
[Analyze grammar]

śave mānuṣadehe vai śavaḥ sarpo dhṛto yataḥ |
hāraḥ sa vai tu mantavyaḥ śavasya śavapūjane || 33 ||
[Analyze grammar]

nā'tra hānirna vā doṣo hyeṣaḥ snānaṃ karomyaham |
śuddhirvai snānamātreṇa kimarthaṃ rudatha bhṛśam || 34 ||
[Analyze grammar]

śāntistu sarvadā rakṣyā kṣamā rakṣyā ca sarvathā |
śāntyā ca kṣamayā sarve ṛṣayaḥ pūjyatāṃ gatāḥ || 35 ||
[Analyze grammar]

satyaṃ śīlaṃ tapo dhyānaṃ svādhyāyaḥ śaṃ titikṣaṇam |
kṣamā ceti dhanaṃ divyaṃ maurdhanyaṃ no mataṃ sadā || 36 ||
[Analyze grammar]

tanna tyājyaṃ kadācidvai tadasmākaṃ tu daivatam |
kṣamā tu paramaṃ śastraṃ krodhaśastranibarhaṇam || 37 ||
[Analyze grammar]

kṣamayā vāḍavāḥ sarve devaiḥ pūjāmavāpnuyuḥ |
putrāḥ  pṛcchāmi yuṣmābhistasyā'niṣṭaṃ nu cintitam || 38 ||
[Analyze grammar]

iti praṣṭāstadā putrāḥ ṛṣiṃ tatra nyavedayan |
rājānaṃ bhinnamaryādaṃ māsāntare tu sarparāṭ || 39 ||
[Analyze grammar]

kuhako'smannodito vai daṃkṣyatītyeva noditam |
ṛṣirvajramayaṃ śrutvā rājanāśanamulbaṇam || 40 ||
[Analyze grammar]

tepe'tīva svahṛdaye kṣaṇaṃ tu maunamāsthitaḥ |
āha svayaṃprakāśaṃ vai tvanāhāryaṃ tvayā hṛtam || 41 ||
[Analyze grammar]

svalpe drohe mahān daṇḍo na vai nyāyyaṃ kṛtaṃ tvayā |
rājñi śāstari caurādyā na prajāḥ pīḍayantyapi || 4 ||
[Analyze grammar]

rājaśūnye prajāḥ svaṃ svaṃ ghnanti luṇṭanti dasyavaḥ |
apakvabuddhinā tāta  tvayā śaptaṃ tu dāruṇam || 43 ||
[Analyze grammar]

ajñātena kṛtaṃ doṣaṃ bhagavān kṣantumarhati |
aparādhisahasreṣu satsvapi naiva śocati || 44 ||
[Analyze grammar]

kliṣyati no pratikāraṃ karoti bhaktimān janaḥ |
tiraskṛtāstāḍitāścā''kruṣṭāśca kutsitīkṛtāḥ || 45 ||
[Analyze grammar]

gālīdattāḥ praśaptāśca viprakṛtāśca pātitāḥ |
āpatsvapi na duṣṭānāṃ pratikurvanti sādhavaḥ || 46 ||
[Analyze grammar]

tasmāt svayaṃprakāśa  tvaṃ yāhi śīghraṃ nivedaya |
māsā''bhyantara eva tvāṃ kuhako daṃkṣyatīti vai || 47 ||
[Analyze grammar]

iti tu preritaḥ śiṣyo jagāma barhiṣāṃgadam |
rājarṣiḥ khedamāpanno duṣṭatāṃ svāṃ vyacintayat || 48 ||
[Analyze grammar]

aho'nāryo'pi no kuryāt kṛtaṃ tādṛṅmayā hyagham |
brāhmaṇe pūjanīye me mahatpāpaṃ samarjitam || 49 ||
[Analyze grammar]

sampattiryauvanaṃ garvo sattā caivā'vivekitā|| |
vipatteḥ kāraṇānyāhurmayyevā'nvarthatāmaguḥ || 50 ||
[Analyze grammar]

aho me ko bhavelloko brahmadveṣṭurvijṛmbhṛtaḥ |
asya pāpasya pratyarthovaśyaṃ me bhavatu kṣayaḥ || 51 ||
[Analyze grammar]

punarevaṃ na vai kuryāṃ tathā śāstu dharāmaraḥ |
athavā kṣemakuśale rājñāṃ viprābhisatkṛte || 52 ||
[Analyze grammar]

tathāpi me mahān daṇḍo bhagavān dātumarhati |
evaṃ cintayatastasya brahmadaṇḍārthasaṃbhṛtā || 53 ||
[Analyze grammar]

śiṣyavāṇī kuhakādvai mṛtyuśaṃsinyupasthitā |
śrutvā vinayasampanno'naśanavratamāsthitaḥ || 54 ||
[Analyze grammar]

brāhmaṇaṃ tu namaskṛtya svātmānaṃ brahmaṇi nyadhāt |
khaṭvāṃgadapurātprācyāṃ raivatādhityakābhuvi || 55 ||
[Analyze grammar]

bhaveśasaraso madhye dvīpe jalamaye tadā |
vrataṃ cānaśanaṃ kṛtvā niṣasāda udaṅmukhaḥ || 56 ||
[Analyze grammar]

jñātvā samādhiyogena ṛṣayo manavastathā |
pitaro devagandharvāḥ surā yakṣāśca mānavāḥ || 57 ||
[Analyze grammar]

brāhmaṇāḥ sādhavaḥ sādhvyo tīrthāni parvatāstathā |
graharkṣatārakā divyā auṣadhyaḥ kalpapādapāḥ || 58 ||
[Analyze grammar]

kāmadughāḥ surabhyaśca mātaro lokapālakāḥ |
āyayustānsamabhyarcya vavande daṇḍavanmuhuḥ || 59 ||
[Analyze grammar]

teṣu sukhopaviṣṭeṣu rājā mānasamarthitam |
ante kartavyamālakṣya nyavedayaccikīrṣitam || 60 ||
[Analyze grammar]

aho dayābhṛtāṃ muktidātṝṇāṃ puṇyaśālinām |
darśanaṃ tvaghanāśāya paralokaprasattaye || 61 ||
[Analyze grammar]

dvijaśāpo'nugraho me yanmiṣaṃ bhavadāgamaḥ |
nirvedamūlaṃ saṃjāto muktaye prerako'pi ca || 62 ||
[Analyze grammar]

miṣṭaṃ vā kaṭu viproktaṃ sarvathā śreyase bhavet |
tad yūyaṃ me dṛṣṭipathaṃ yātāḥ santo mṛtikṣaṇe || 63 ||
[Analyze grammar]

stheyaṃ kṛpālubhistāvad geyaṃ harerdaśastathā |
kuhako daśatu sveṣṭaṃ na me cintā'dya vartate || 64 ||
[Analyze grammar]

satāṃ maṇḍalamadhye me prāṇo yātu sukhaṃjuṣaḥ |
yatra yāmi tatra brahmajuṣāṃ sevāṃ lasāmyaham || 65 ||
[Analyze grammar]

iti kṛtvā ca natvā ca bhaveśvarasarovare |
madhyadvīpe nirāhāro niṣasāda mahīpatiḥ || 66 ||
[Analyze grammar]

tadā devaiśca munibhirapsarobhirmuhurmuhuḥ |
praśasya vṛṣṭiḥ puṣpāṇāṃ kṛtā jayadhvaniśritā || 67 ||
[Analyze grammar]

tāvattatrā''gato vyāsaḥ śvetavyāsamuniḥ svayam |
śvetarūpadharaḥ kalpe prathame yo hyajāyata || 68 ||
[Analyze grammar]

tejasā sūryasaṃkāśo vidyayā jñānabhāsuraḥ |
yogena brahmasadṛśa aiśvaryeṇa hariḥ svayam || 69 ||
[Analyze grammar]

āgatāya namaścakrurutthāya tatra ye'bhavan |
taṃ copaveśayāmāsuḥ samarhe tu mahāsane || 70 ||
[Analyze grammar]

āsīnaṃ taṃ sa nṛpatiḥ praṇanāma kṛtāṃjaliḥ |
paripapraccha vinayāt śreyaskaramadaḥ śubham || 71 ||
[Analyze grammar]

vayaṃ vai kṣatradāyādāḥ karmaṇā hyadhamāḥ punaḥ |
bhavādṛśaiḥ samāgatya lokānāmuparikṛtāḥ || 72 ||
[Analyze grammar]

tirthībhavanti saudhāni yasyā'bhidhānakīrtanāt |
darśanaspṛśisānnidhyasevāmardanaprahvaṇaiḥ || 73 ||
[Analyze grammar]

sevitāḥ sādhavaḥ samyak sevakānprapunanti hi |
yeṣāṃ pādarajaḥprāptyā śuddhyanti gṛhamedhinaḥ || 74 ||
[Analyze grammar]

gṛhāṇyapi viśuddhayanti kiṃ punastatsamāgamāt |
bhavato darśanaṃ mahyaṃ dayāmṛte kathaṃ bhavet || 75 ||
[Analyze grammar]

tasmānmokṣo mama dhruvaṃ bhavitā śāśvatīsamāḥ |
atha me kiṃ vidheyaṃ vai mriyamāṇasya sarvathā || 76 ||
[Analyze grammar]

pṛcchāmi śravaṇaṃ jāpo bhajanaṃ vā yathocitam |
anyadvā donahomādi śreyaskaraṃ pradarśyatām || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne barhiṣāṃgadotpattipatnīvratāśramagamanasanmānā'lābhaprayojyamaharṣigalamṛtasarpanikṣepatadṛṣiputrakṛtamāsābhyantarakuhakasarpadaṃśajamṛtyuśāpatajjñānottaraprāyopaveśanavratarṣisamāgamaśvetavyāsāgamanasvaśreyaskarajijñāsādipraśnanirūpaṇanāmā saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 57

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: