Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  tato rājā vairāgyāvegajṛṃbhitaḥ |
raivatācalataḥ pūrvaṃ yojanatrayataḥ param || 1 ||
[Analyze grammar]

aśvapaṭṭaṃ saroramyaṃ vyāghrāraṇye mahattaram |
akhaṇḍasalilaṃ mūlaphalavṛkṣādipārśvakam || 2 ||
[Analyze grammar]

nirjanaṃ cāpi nirupadravaṃ jñātvā sa bhūpatiḥ |
jagāmā'śvapaṭṭatīre nā'tidūre'tha nirjane || 3 ||
[Analyze grammar]

śītachāyāmayaṃ deśaṃ dṛṣṭvā khaṭvāṃgado nṛpaḥ |
badrīdāḍimajambūdruciṃcāguṃdrādisudrumaiḥ || 4 ||
[Analyze grammar]

vyāpte deśe ca pātālajalavāpīsamanvite |
vāpyā jalaṃ tu satataṃ nirjharaṇasvarūpataḥ || 5 ||
[Analyze grammar]

sravaddhyuparito yāti hyaśvapaṭṭasarovaram |
tatra vāpyupakaṇṭhasthabadrīmūle bhuvastale || 6 ||
[Analyze grammar]

śālagrāmaṃ puraskṛtya tapaḥ khaṭvāṃgado'tapat |
varṣāṇāṃ tu sahasraṃ so'karojjāmbūprabhakṣaṇam || 7 ||
[Analyze grammar]

dvitīyaṃ tu sahasraṃ so'karod guṃdraprabhakṣaṇam |
tṛtīyaṃ tu sahasraṃ so'karod dāḍima bhakṣaṇam || 8 ||
[Analyze grammar]

caturthaṃ tu sahasraṃ so'karod badarabhakṣaṇam |
paṃcamaṃ tu sahasraṃ so'karot ciṃcāmblabhakṣaṇam || 9 ||
[Analyze grammar]

ṣaṣṭhaṃ cā'tha sahasraṃ so'karot kandaprabhakṣaṇam |
saptamaṃ tu sahasraṃ so'karot patraprabhakṣaṇam || 10 ||
[Analyze grammar]

aṣṭamaṃ tu sahasraṃ so'karot salilabhakṣaṇam |
navamaṃ tu sahasraṃ so'karod vāyuprabhakṣaṇam || 11 ||
[Analyze grammar]

daśamaṃ tu sahasraṃ so'nāhāro'ṅguṣṭhasaṃsthitaḥ |
tiṣṭhandhyāyan śālagrāme kṛṣṇanārāyaṇaṃ gurum || 12 ||
[Analyze grammar]

cintayan satataṃ devaṃ viṣṇuṃ śrīmantameva ca |
japan lakṣmīpate śrīmannārāyaṇāya te namaḥ || 13 ||
[Analyze grammar]

tāvattadasya mūrdhno vai prādurbhūto'nalo mahān |
dhūmastasya mahājvālaḥ saṃvyāpnod bhuvanatraye || 14 ||
[Analyze grammar]

devāndaityān mānavādīn prājvālayannabhaḥsthitān |
cakampe pṛthivī devī cukṣubhuḥ sāgarāstathā || 15 ||
[Analyze grammar]

dāvānalo mahāṃstatra tapo'gniprasamudgataḥ |
tatra dāvānale vyāpte lakṣmīnārāyaṇaḥ prabhuḥ || 16 ||
[Analyze grammar]

dayālustapato dehabhānahīnasya tasya vai |
rakṣaṇāyā'gamattatra mūrdhnyasiñcattadamṛtam || 17 ||
[Analyze grammar]

tena śāntastu mūrdhno'gnirdāvāgniśca nyavartata |
prāha nārāyaṇastasmai bhakta  bhaktyā vaśīkṛta || 18 ||
[Analyze grammar]

khaṭvāṃgada mahābhakta bhakti kurvanpraśobhase |
tapo bhaktimayaṃkurvanprajāśreyo vidhāsyasi || 19 ||
[Analyze grammar]

viramedṛśatapaso darśanaṃ kuru me'nagha |
niḥspṛhasya tu bhaktasya kiñcinnā'deyamasti me || 20 ||
[Analyze grammar]

kiṃ te'pekṣyaṃ vṛṇu rājan dadāmi yadabhīpsitam |
ityādiśya hariḥ śrīmān maunamāste tadā tu saḥ || 21 ||
[Analyze grammar]

netre uddhāṭya caṣṭe taṃ nārāyaṇamupasthitam |
aho bhāgyamahobhāgyamiti snehaprapūritaḥ || 22 ||
[Analyze grammar]

nartanaṃ darśanāccakre padrajo śirasā vahan |
viluṇṭhito muhurlakṣmīnārāyaṇapadeṣu saḥ || 23 ||
[Analyze grammar]

pādasevāṃ sadā vavre dāso bhūtvā sa cakrarāṭ |
yatra tapaḥ kṛtaṃ tatra svasya mūrteśca sannidhau || 24 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ vavre sadā darśanakāṃkṣayā |
nārāyaṇā''jñayā tatra tadā lakṣmyā tathāstviti || 25 ||
[Analyze grammar]

uktvā kuṃkumārdracandrastasya bhāle kṛtaḥ śubhaḥ |
lakyāḥ् karagatārdrasya kuṃkumasya ca bindavaḥ || 26 ||
[Analyze grammar]

bahavaḥ patitā vāpyāṃ tathā prakṣālitau karau |
pītvā jalaṃ tathā snātvā pāyayitvā nṛpaṃ tathā || 27 ||
[Analyze grammar]

śālagrāme śāśvataṃ svaṃ nivāsamakarotprabhuḥ |
śrīsārthaśca sadā nārāyaṇaścāste mahāprabhuḥ || 28 ||
[Analyze grammar]

tata ārabhya sā vāpī kuṃkumavāpikā'bhidhā |
tatra tena nṛpatinā śrīnārāyaṇamandiram || 29 ||
[Analyze grammar]

sāptabhaumaṃ kāritaṃ ca sevāṃ tasyā'karot svayam |
sā ca lakṣmīḥ sukhaṃ kaṃ vai bibhratīti tu kambharā || 30 ||
[Analyze grammar]

goḥ pṛthivyāḥ pālakaṃ tu nṛpaṃ khaṭvāṃgadaṃ sadā |
śaraṇe lāti gṛhṇāti gopālaḥ śrīharirhi saḥ || 31 ||
[Analyze grammar]

ucyete kambharāgopālākhyau lakṣmīnarāyaṇau |
tayoḥ patnīvrataḥ putraḥ svayaṃ nārāyaṇāṃśajaḥ || 32 ||
[Analyze grammar]

tatraiva tapa ātiṣṭhannāste kalpe prakalpake |
dhyāyan svapitarau devau sutastu kṛṣṇavallabhaḥ || 33 ||
[Analyze grammar]

tīrthe kuṃkumavāpyākhye śritamokṣaprade śubhe |
āste divyaśarīreṇa sarvatra vyāpako'pi san || 34 ||
[Analyze grammar]

etadaśvasaro divyaṃ vyāghrāraṇyaṃ ca vistṛtam |
divyā kuṃkumavāpī kambharāgopālamandiram || 35 ||
[Analyze grammar]

patnīvratadvijatīrthaṃ khaṭvāṃgadakṛtaṃ puram |
ramyaṃ kuṃkumavāpyākhyaṃ hyāsan deśe surāṣṭrake || 36 ||
[Analyze grammar]

sarvavaikuṇṭhasāmagrī dāsadāsīgaṇaṃ tathā |
ṛddhimaiśvaryamādāya kṛṣṇastatra virājate || 37 ||
[Analyze grammar]

tasya yāvadrajaḥkaṇāḥ pavitrā mokṣadāyakāḥ |
divyā bhūmirdivyajalā divya vaikuṇṭhasannibhā || 38 ||
[Analyze grammar]

yāgaśrāddhavratadānapuṇyasthalīpramuktidā |
tatra nārī naro vāpi yāṃ kāṃcidyonimāsthitaḥ || 39 ||
[Analyze grammar]

tyajandehaṃ parāṃ yāti muktiṃ brahmā'kṣarā'bhidhām |
tatra bhūmau narā ye vai te sarve haripārṣadāḥ || 40 ||
[Analyze grammar]

nāryaścāpi vasanti yāstāḥ sarvāḥ kṛṣṇacārikāḥ |
paśupakṣyādayaḥ sarve vṛkṣavallyādayastathā || 41 ||
[Analyze grammar]

muktā vaikuṇṭhadhāmasthā nānye bodhyā nṛcakṣuṣā |
divyadṛṣṭyā bhālanīyā na tu vai cārmacakṣuṣā || 42 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne aśvapaṭṭasarovare khaṭvāṃgadatapaścaraṇena lakṣmīnārāyaṇapratyakṣadarśanaṃ kuṃkumacandrakakaraṇe bindukṣaraṇāt kuṃkumavāpītitīrthapuraṃ kaṃbharāgopālarūpeṇa lakṣmīnārāyaṇanivāsaścetinirūpaṇanāmā ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 56

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: