Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  raivatākhyo manurvaikuṇṭhamāptavān |
tuṣṭāva ca mahāpremṇā dayāluṃ māṃ tvayā'nvitam || 1 ||
[Analyze grammar]

namaḥ saccitsvarūpāyā''nandasandohavārdhaye |
namastvekasvarūpāyobhayarūpāya te namaḥ || 2 ||
[Analyze grammar]

namo hiraṇyakeśāya śmaśrvaśmaśrumate namaḥ |
namaḥ stanyā'stanyavate bījā'bījadhṛte namaḥ || 3 ||
[Analyze grammar]

namo bahiḥ pracihnāyāṃ'bahiścihnāya te namaḥ |
namo viśvakpravālāya kvacidvālāya te namaḥ || 4 ||
[Analyze grammar]

namo dakṣiṇasattvāya vāmasattvāya te namaḥ |
nama ūrdhvasvarūpāyā'nūrdhvarūpāya te namaḥ || 5 ||
[Analyze grammar]

nama ādheyarūpāyā''dhārarūpāya te namaḥ |
namo dvidalarūpāyā'ṅkuraprasūtaye namaḥ || 6 ||
[Analyze grammar]

namo vaikuṇṭhavāsāya kuṇṭhavāsāya te namaḥ |
namo mānasarūpāya bhaktarūpāya te namaḥ || 7 ||
[Analyze grammar]

namaste karuṇāsindho namaḥ saurāṣṭravardhine |
namo raivatavāsāya dāmodarāya te namaḥ || 8 ||
[Analyze grammar]

namaḥ patnīvratākhyāya namaḥ kṛṣṇāya viṣṇave |
namo'nantasvarūpāya mamā'ntaryāmiṇe namaḥ || 9 ||
[Analyze grammar]

svatantrastvaṃ mahāviṣṇo na jāne tvaṃ kimicchasi |
bhakto yadarthamāhūtastadvai vidhātumarhasi || 10 ||
[Analyze grammar]

dāso'yaṃ kṛpayā viṣṇo neyaḥ pāraṃ bhavādhvanaḥ |
yatra te caraṇau stastaddeśo me hyaraṇaṃ bhavet || 11 ||
[Analyze grammar]

na vai tyājyaḥ kṛpānātha dāso'yaṃ śaraṇāgataḥ |
karuṇayā gṛhīto'yaṃ na vai taṃ tyaktumarhasi || 12 ||
[Analyze grammar]

yadiṣṭaṃ kṣemakṛlloke tadiṣṭaṃ saṃvidhīyatām |
iti stutvā virarāma raivato bhaktasattamaḥ || 13 ||
[Analyze grammar]

prāha taṃ bhagavān śrīmān vaikuṇṭhādhipatiḥ prabhuḥ |
gṛhāṇemāṃ cāṇurūpāṃ mama vaikuṇṭhabhūmikām || 14 ||
[Analyze grammar]

svayaṃbhvākhyacaturvaktrabrahmaṇo golake tava |
priyavratasya bhūrājye paścimaṃ vivaraṃ mahat || 15 ||
[Analyze grammar]

suratrāsapathaṃ chidraṃ śatagavyūtirāyatam |
pūraṇīyaṃ bhūmikayā vikasantyā tvayaiva tat || 16 ||
[Analyze grammar]

suratrāṇaṃ bhavettena saurāṣṭrasaṃjñatāṃ vrajet |
tatrā'haṃ śrīsamāyukto nivatsye tava kāraṇāt || 17 ||
[Analyze grammar]

anyad yannāradenoktaṃ vidhāsye tatra coṣitaḥ |
ityabhidhāya devena vaikuṇṭhā'ṇuḥ samarpitaḥ || 18 ||
[Analyze grammar]

tamādāyā''jñayā viṣṇoḥ raivataḥ punarāgataḥ |
yathoktaṃ tamaṇuṃ yāvadvivare nyastumicchati || 19 ||
[Analyze grammar]

tāvadvipulatāṃ yātaṃ śatagavyūtirāyatam |
jāḍye bhūstaratulyaṃ tad divyaṃ paṃcaguṇātmakam || 20 ||
[Analyze grammar]

yathāpekṣaṃ yathāsthānaṃ sthitaṃ chidraṃ prapūritam |
adivye divyasaṃmiśrāt sandhiḥ śvetaraṇātmakaḥ || 21 ||
[Analyze grammar]

śvetā'khātaśca bhūḥ śvetā vyāvartayati maṇḍalam |
śatagavyūtimātraṃ tanmaṇḍalaṃ śyāmapāṇḍuram || 22 ||
[Analyze grammar]

divyatyakhaṇḍabhūmadhyaṃ surāṣṭraṃ raivatā'rjitam |
raivatastanmadhyabhāge viṣṇuṃ dhyeyaṃ vidhāya ca || 23 ||
[Analyze grammar]

sarvadā''rādhanaparo hyāste visṛjya māyikam |
nārāyaṇaḥ svayaṃ tasmai datte sakaruṇekṣaṇam || 24 ||
[Analyze grammar]

dadau cāsmai maṇeḥ svasya sahasrāṃśaṃ tadā hariḥ |
sa vai sthaulyaṃ samāpannaḥ śailarūpaṃ paraṃ dadhau || 25 ||
[Analyze grammar]

so'yaṃ saṃsthāpito madhye surāṣṭrasyā'tha nāmataḥ |
neturnāmnā hyabhūt khyāto raivatācala ityayam || 26 ||
[Analyze grammar]

raivatena puraṃ tatra nirmitaṃ raivatāhvayam |
raivataḥ sarvadā viṣṇoḥ smaraṇe kīrtane śrave || 27 ||
[Analyze grammar]

sevane hyarcane stotre dāsye sarvanivedane |
hyavartata mahābhakto jāgratsvapnasuṣuptiṣu || 28 ||
[Analyze grammar]

rājyabhāre vyavahāre bhojane śayane tathā |
sarvathā devadeveśa nārāyaṇaṃ samābhajat || 29 ||
[Analyze grammar]

tatraikadā mahāmaṃce śayāno yoganidrayā |
ātmani śrīhariṃ dhyāyan samādhiṃ tvagamaddhi saḥ || 30 ||
[Analyze grammar]

nārāyaṇecchayā tasya dakṣiṇasya bhujasya ca |
svarṇāṃgado dravo bhūtvā patito maṃcake'bhavat || 31 ||
[Analyze grammar]

svarṇavarṇaḥ kiśoro'bhūt śvetakāntiḥ śaśīva ha |
śītaśvetaprakāśasya paridhiḥ sarvato'bhavat || 32 ||
[Analyze grammar]

sarvataḥ śvetakiraṇairvyāpto'bhūdityakhaṇḍitaḥ |
prāsādaṃ nagaraṃ deśaṃ dugdhadhavalatejasā || 33 ||
[Analyze grammar]

kurvan vitimiraṃ sarvamāste sma maṃcake tu saḥ |
yadṛcchayā mahābhakto raivato jāgrato'bhavat || 34 ||
[Analyze grammar]

khaṭvāyāṃ svāṃgadotpannaṃ kumāraṃ pratyapadyata |
candramasamiva śuklaṃ saumyaṃ tejomayaṃ śubham || 35 ||
[Analyze grammar]

dikṣu vidikṣu dhavalīkurvantamakhilaṃ jagat |
jātamātraṃ susaṃskṛtaṃ ṣoḍaśābdaṃ sadāprabham || 36 ||
[Analyze grammar]

cakravartidhanuścihnaṃ kuśalaṃ jñaptisaṃbhṛtam |
jñātvā rājyāsanaṃ datvā raivato raivatācale || 37 ||
[Analyze grammar]

viśālāyāṃ kandarāyāṃ jagāmopāsanākṛte |
tatra samādhimāpanno raivataḥ sarvadā harau || 38 ||
[Analyze grammar]

ekātmanā sthito yāvatpaṃcamo manurābhavet |
athottare mahākāle kalpe kalpe tu sa svayam || 39 ||
[Analyze grammar]

satye mahāvibhūtyākhye vartiṣyata iti sthitiḥ |
tatra tatra tasya vaṃśe khaṭavāṃgadanṛpādayaḥ || 40 ||
[Analyze grammar]

bhūmicakrapraśāstāro bhaviṣyantyabdakoṭiṣu |
khaṭvāyāmaṃgadājjāto nāmnā khaṭvāṃgadaḥ kṛtaḥ || 41 ||
[Analyze grammar]

ūrdhvapuṇḍraṃ svarṇarekhaṃ lalāṭe tilakaṃ tvaci |
svābhāvikamabhūttasya madhyaraktābhabindukam || 42 ||
[Analyze grammar]

kaṇṭhe svarṇamayī mālā tvaci svābhāvikī hyabhūt |
sarvaiśvaryāśrayo bhūbhṛt tejasā timiraṃ haran || 43 ||
[Analyze grammar]

vimānamadhiruhyā'thā'ntarīkṣe vyacaranmuhuḥ |
dūrāddūrataraṃjñātaṃ amādau timiraṃ niśi || 44 ||
[Analyze grammar]

yatra candraśūnyadeśe tatrā'gacchad vihāyasā |
timiraṃ nāśayan sarvaṃ dvitīyaścandramā iva || 45 ||
[Analyze grammar]

māsi māsi bhraman vyomni śūnyadikṣu niśāpateḥ |
lokān karoti sā''lokān śītaraśmīn prasārayan || 46 ||
[Analyze grammar]

athaivaṃ tu kṛte tatra samudrāḥ pārvaṇāḥ sadā |
kṣubdhā bhūmistaraplāvā velābhirabhavanmuhuḥ || 47 ||
[Analyze grammar]

velā ūrdhvaṃ samāyānti nivartante na vai tathā |
bhūmayastu jalākrāntā jāyante sma tadā tadā || 48 ||
[Analyze grammar]

ekadvitrikalāpoṣyā auṣadhyaḥ prāyaśastadā |
poṣyā'tiśaityasaṃghātādajīrṇatvātkṣayaṃ yayuḥ || 49 ||
[Analyze grammar]

ityevaṃ hānimālokya vimānaṃ svaṃ nyavārayat |
tādṛśo'bhūnmahādivyaḥ śītatejomayaḥ svarāṭ || 50 ||
[Analyze grammar]

karoti śrīharerbhaktiṃ kārayatyaparān janān |
udghoṣayati prātaḥ sa viṣṇuḥ pūjyaḥ sadā janaiḥ || 51 ||
[Analyze grammar]

puṇḍraṃ sacandrakaṃ kāryaṃ bhojyaṃ prārpyaṃ harau sadā |
sāyaṃ viṣṇorgṛhe gatvā stutyo devo janārdanaḥ || 52 ||
[Analyze grammar]

sādhvyaḥ santaścātimānyā bhojyapānādidāpanaiḥ |
hotavyamanale deyaṃ devebhyo bhaktipūrvakam || 53 ||
[Analyze grammar]

nārāyaṇaparo yo vai bhajennārāyaṇaṃ sadā |
na mayā tu karastasmād grahītavyaḥ kadācana || 54 ||
[Analyze grammar]

evaṃ tena kṛtā bhūmiḥ sarvā vaiṣṇavamaṇḍitā |
nā'bhakto hyabhavat kaściccakre tasminpraśāsati || 55 ||
[Analyze grammar]

evaṃ bhaktiyute cakre śāntaḥ khaṭvāṃgado nṛpaḥ |
rājyacintāṃ parityajya bhagavantaṃ sadā'smarat || 56 ||
[Analyze grammar]

vimānaṃ kandare sthāpya svayamārādhane'bhavat |
kāle bahvarbude krānte tapase hyakaronmataḥ || 57 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne lakṣmīśastutimaṇibhūmyaṇugrahaṇabhūvivarapūraṇasatejaskā'paracandrībhavanatejaḥprasāraṇabhaktividhāpanādinirūpaṇanāmā pañcapañcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 55

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: