Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pradeśaḥ sa vivarātmā kva vidyate |
abriktākhyapradeśāttu pūrvaṃ kacchācca dakṣiṇam || 1 ||
[Analyze grammar]

narmadāyāḥ paścimaṃ tat siṃhāraṇyata uttaram |
pradeśaḥ sa suratrātā surāṣṭraḥ saṃbhaviṣyati || 2 ||
[Analyze grammar]

pratīcyāṃ malayādreśca prācyāmabriktadeśataḥ |
āyato vistṛto viśvak paṃcasāhasrayojanaḥ || 3 ||
[Analyze grammar]

siṃhāraṇyamiti khyāto deśo'vicchinnabhūmikaḥ |
siṃhāraṇyādudagdeśo devadamanasaṃjñakaḥ || 4 ||
[Analyze grammar]

devadamanabhūdeśāt śatagavyūtiruttaram |
mahābhūvivaraṃ cāsti tasya vai pūraṇāya ca || 5 ||
[Analyze grammar]

śrīhariste yathāpekṣaṃ pradeśaṃ svaṃ pradāsyati |
samāgaccha mayā sākaṃ vaikuṇṭhaṃ prati cā'nagha || 6 ||
[Analyze grammar]

deyaṃ deśaṃ tu saurāṣṭraṃ nītvā tvāyāhi bhūtale |
vivaraṃ tatsamprapūrya divyaṃ tadbhūtalaṃ kṛthāḥ || 7 ||
[Analyze grammar]

suratrātari taddeśe saurāṣṭre tvaṃ sthiro bhava || |
tatra deśe maṇisvarṇamayo brahmagirirmahān || 8 ||
[Analyze grammar]

somabhadrāmadhyadeśe svanivāsāya kalpaya |
raivatasya nivāsātte parvato'pi ca raivataḥ || 9 ||
[Analyze grammar]

revatācalasaṃjñaḥ syād divyo brahmagirirmahān |
revatasya svakanyāyā revatītisamāhvayā || 10 ||
[Analyze grammar]

tatra sthāsyati tīrthākhyā golokasthāpi sarvadā |
raivato bhagavadbhaktaściraṃ tatra nivatsyati || 11 ||
[Analyze grammar]

pañcamastvaṃ manurbhūtvā punastatra nivatsyasi |
raivatācalatīrthaṃ tanmahattīrthaṃ bhaviṣyati || 12 ||
[Analyze grammar]

yatra dāmodaraḥ kṛṣṇaḥ śaṃbhuryatra bhaveśvaraḥ |
brahmā yatra svayaṃbhūśca tatra kiṃ nāma māyikam || 13 ||
[Analyze grammar]

kṛṣṇayogātsadā divyā bhūmiḥ kṛṣṇā rasānvitā |
vāsanāyāḥ karṣaṇācca vaikuṇṭhaṃ nayanāttathā || 14 ||
[Analyze grammar]

saurāṣṭraḥ kṛṣṇa ākhyāto nāmnā rūpeṇa caujasā |
kṛtasmaro giriścāpi raivatācalapaścime || 15 ||
[Analyze grammar]

tena lagno mahān bhāvī kadācidvaḍavānalam |
nītvā sarasvatī devī tanmārgeṇa gamiṣyati || 16 ||
[Analyze grammar]

mahāsamudre kṣepārthaṃ tadā smaragiriḥ svayam |
utthāya tatsamīpe ca nirodhaṃ saṃkariṣyati || 17 ||
[Analyze grammar]

tadā kruddho vaḍavāgnirgiriṃ bhasmīkariṣyati |
tadbhasmastarapāṣāṇā mṛduśvetā bhavantyapi || 18 ||
[Analyze grammar]

śilpibhistaiḥ kariṣyante prāsādāḥ śvetabhūmayaḥ |
cūrṇaṃ śvetaṃ saudhadravyaṃ vahnipākāt tato bhavet || 19 ||
[Analyze grammar]

atharṣayaḥ pitṛsiddhā devāḥ sādhvyaśca sādhavaḥ |
yogino yatayo bhaktāḥ sthāsyanti raivate girau || 20 ||
[Analyze grammar]

daśaparvataprākāro lakṣmyambāsaudhaśobhitaḥ |
koṭiyātrālubhaktaughaiḥ kārtikyāṃ kṛtpradakṣiṇaḥ || 21 ||
[Analyze grammar]

śroṇyāṃ meghasamākīrṇaḥ śrṛṃge devarṣisevitaḥ |
mūle kṛṣṇajanākīrṇaḥ pārśve vimānasatpathaḥ || 22 ||
[Analyze grammar]

pūrve śatruṃjitā vārgā caturyojanataḥ param |
tīrthaṃ kuṃkumavāpyākhyaṃ yojanatrayataḥ param || 23 ||
[Analyze grammar]

yasyottare ca bhadrākhyā sarit dviyojanātparam |
yasyā'vācyāṃ somatīrthaṃ caturyojanataḥ param || 24 ||
[Analyze grammar]

yasya pratīcyāṃ yoginīparvatasyaiva chāyayā |
rakṣitoccabhuvo deśastvāyataḥ krośavistaraḥ || 25 ||
[Analyze grammar]

tatra tvayā svakaṃ nirmātavyaṃ vai raivataṃ puram |
tatastava suto nāmnā khaṭvāṃgado bhaviṣyati || 26 ||
[Analyze grammar]

sa dvitīyaḥ śaśī bhūtvā naiśaṃ tamo hariṣyati |
tannāmnā tatpuraṃ khaṭvāṃgadasaṃjñaṃ bhaviṣyati || 27 ||
[Analyze grammar]

tadvaṃśe hāṭako rājā bhaviṣyati tu bhaktarāṭa |
hāṭakeśamahādevaṃ pātālādānayiṣyati || 28 ||
[Analyze grammar]

tannāmnā tatpuraṃ hāṭakeśapuraṃ bhaviṣyati |
tadvaṃśe maṇimān rājā śaṃbhorgaṇo bhaviṣyati || 29 ||
[Analyze grammar]

tannāmnā tatpuraṃ maṇipuraṃ khyātaṃ bhaviṣyati |
prācīnānāṃ tu durgāṇāṃ darśanānmānavāstadā || 30 ||
[Analyze grammar]

jīrṇadurgapuraṃ nāmnā khyāpayiṣyanti kālataḥ |
tatastatra gate kāle pārṣado vijayaḥ prabhoḥ || 31 ||
[Analyze grammar]

prāvirbhaviṣyati tatra rājyaṃ so'pi kariṣyati |
tannāmnā vijayapuramityākhyāṃ saṃgamiṣyati || 32 ||
[Analyze grammar]

sādhvyaśca sādhavastatra mokṣadā brahmamūrtayaḥ |
sarvadā tu nivatsyanti lokakalyāṇahetavaḥ || 33 ||
[Analyze grammar]

camatkārā bhaviṣyanti tatra bhūmau yuge yuge |
daivāstu puruṣāstatra bhaviṣyanti yuge yuge || 34 ||
[Analyze grammar]

bhuvo rakṣaṇakartāro dharmasya sthāpakāstathā |
kṛṣṇadāmodarā''vāsādgopyaścāpi muhurmuhuḥ || 35 ||
[Analyze grammar]

tatra tatra bhaviṣyanti mānavyo vai mahāvratāḥ |
sādhvyo bhūtvā bhajiṣyanti kṛṣṇaṃ santaṃ pratāpinam || 36 ||
[Analyze grammar]

tadāśrayaṃ sukurvāṇā narā nāryo mṛgāḥ khagāḥ |
mokṣyante saṃsṛteḥ pāśāttādṛśī bhūmikā bhavet || 37 ||
[Analyze grammar]

atha bhāvī raivato'yaṃ mlecchāśrayaḥ samantataḥ |
tadā kalpasya sāyaṃ vai kalkerantimajanmanaḥ || 38 ||
[Analyze grammar]

netrakrodhāt kvathito vai jvālāmukho bhaviṣyati |
jvālābhī rasasantapto deśo'pi rasatāṃ vrajet || 39 ||
[Analyze grammar]

raso vaikuṇṭhamāsādya yathāpūrvo bhaviṣyati |
saurāṣṭro vaikuṇṭhajanirvaikuṇṭhaṃ punareṣyati || 40 ||
[Analyze grammar]

atha kalpāntare cāpi yathāpūrvaṃ bhaviṣyati |
tasmādāgaccha rājendra vaikuṇṭhaṃ tu mayā saha || 41 ||
[Analyze grammar]

dāsyati śrīharistubhyaṃ pradeśaṃ vai surāṣṭrakam |
ityāmantrya gatastatra raivato nāradena ca || 42 ||
[Analyze grammar]

saha vaikuṇṭhamabhyetya praṇipatya prabhuṃ harim |
nanāma śirasā daṇḍavacca tuṣṭāva sāṃjaliḥ || 43 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne prapūritabhūvivarabhāvitīrthādinirdeśanirūpaṇanāmā catuḥpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 54

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: