Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
prāṇapriya trikālajña sarpasatra kadā'bhavan |
kathaṃ kasmād yataścendrastatra huto mahādvijaiḥ || 1 ||
[Analyze grammar]

yamo vaivasvataścāpi kadā''sīt kiṃ karoti saḥ |
kīdṛśo yamalokaśca brūhi te'haṃ yadi priyā || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu kathāṃ tāṃ surasāṃ sarpasatramayīṃ priye |
ādye tu dvāpare jātāṃ kathayāmi samāsataḥ || 3 ||
[Analyze grammar]

jāte tretāyuge kṣīṇe dvāparaḥ pratipadyate |
praṇaśyanti prajānāṃ vai tretāyāḥ siddhayastu yāḥ || 4 ||
[Analyze grammar]

udbhavanti tadā doṣā adhairyaṃ lobha ityapi |
vāṇijyaṃ ca tathā yuddhaṃ tattvajñānā'vinirṇayaḥ || 5 ||
[Analyze grammar]

varṇānāṃ svārthasaṃbhedo kāryāṇāṃ cā'pyanirṇayaḥ |
yāñca vadhaḥ paṇo daṇḍo mado daṃbho'kṣamā'balam || 6 ||
[Analyze grammar]

eṣā rajastamaḥprāyā pravṛttirdvāpare tadā |
dharmabhedo'bhavattena rāgadveṣau kṣaṇe kṣaṇe || 7 ||
[Analyze grammar]

karaṇānāṃ tu vaikalyāt kāraṇānāmaniścayāt |
doṣāṇāṃ darśanāccaiva matibhedāstadā nṛṇām || 8 ||
[Analyze grammar]

karmaṇā manasā vācā kṛcchrādvārtā prasiddhyati |
kāyakleśastu bahulo dharmāṇāṃ saṃkarastathā || 9 ||
[Analyze grammar]

varṇāśramaparidhvaṃsāḥ kāmadveṣau mahābalau |
svamānaṃ cā'parā'mānaṃ doṣī hyāsan mahābalāḥ || 10 ||
[Analyze grammar]

asatyavācanaṃ prāyo vyāpāre vyavahārake |
svasvodarabharatvaṃ ca prāyaśaḥ parivartate || 11 ||
[Analyze grammar]

etādṛśadvāparasya samayasya prabhāvataḥ |
gṛhavanto janāḥ svīyaṃ svatvaṃ kartuṃ samudyatāḥ || 12 ||
[Analyze grammar]

kṣetraṃ gṛhaṃ samudyānaṃ vāṭikā paśavo drumāḥ |
vāpyaḥ khanyo vanānyārdrāraṇyāni ca sarāṃsi ca || 13 ||
[Analyze grammar]

yeṣāṃ svatvāvṛtāsteṣāṃ bhogyā bhavanti te tadā |
ityevaṃ mānasīṃ vṛtti saṃkocapravaṇāṃ sadā || 14 ||
[Analyze grammar]

manujānāṃ vilokyaiva satyaṃ vilīnatāṃ gatam |
pṛthvyā rasaḥ kṣayaṃ yāto drumā naiva phalāni ca || 15 ||
[Analyze grammar]

kalpavṛkṣā na dṛśyante kāmanā pūryate nahi |
gāvaḥ kāmadudhā naiva dṛśyante dvāpare tadā || 16 ||
[Analyze grammar]

pralīnāścintāmaṇayaḥ kāmavṛṣṭirna varṣati |
na phalantyārtavā vṛkṣāḥ sasyānyapi phalanti na || 17 ||
[Analyze grammar]

tadā tatra balaṃ yasya bhuṃkte sa balavānamum |
ityevaṃ hrāsa āpannastadā vai dvāpare bahuḥ || 18 ||
[Analyze grammar]

rājāpi dveṣavān mānī brahmāvamānanā''daraḥ |
prajā svārthasādhikā ca kiṃ vācyaṃ kālaparyaye || 19 ||
[Analyze grammar]

evaṃ kāle pravṛtte vai sarpasatramayī kathā |
pravṛttā'bhūcchṛṇu lakṣmi  bhavabandhavimocinīm || 20 ||
[Analyze grammar]

haryārādhanasaṃdātrīṃ gāthāṃ jagatsupāvanīm |
śrutvā tāṃ tu kathāṃ ramyāṃ pūyante śravaṇādarāḥ || 21 ||
[Analyze grammar]

svāyaṃbhuvamanoḥ putraḥ priyavrata itīritaḥ |
tasya raivatanāmā'bhūtputraḥ paramadhārmikaḥ || 22 ||
[Analyze grammar]

ābālyācca tapoyogabhaktisevāparāyaṇaḥ |
snānaṃ triṣavaṇaṃ kurvan sandhyāvandanatatparaḥ || 23 ||
[Analyze grammar]

prātastu pitarau natvā vṛddhānnatvā ca bhūsurān |
gavāṃ ca pūjanaṃ kṛtvā pitṝn jalāṃjalīn dadau || 24 ||
[Analyze grammar]

agnāvājyaṃ ca havyaṃ ca datvā tato nijāśritān |
bhojayitvā'tithīn viprān svaṃ āda devatārpitam || 25 ||
[Analyze grammar]

śeṣaṃ tu samayaṃ sarvaṃ mālayā bhajanena ca |
sārthakayan svakaṃ janma sarvān bhajanamādiśat || 26 ||
[Analyze grammar]

nārāyaṇa hare kṛṣṇa svāminmādhava satpate |
vāsudeva parabrahmā'ntaryāmin pāhi sarvadā || 27 ||
[Analyze grammar]

ityevaṃ bhajatastasya nārado'gād yadṛcchayā |
raivatenā''dṛtaṃ tasya svāgataṃ cāsanādikam || 28 ||
[Analyze grammar]

pādāvanejya ca ṛṣeḥ kṛpākāṃkṣyavadat sa tam |
dayālo lokajīvānāṃ samuddhāraka divyadṛk || 29 ||
[Analyze grammar]

svayaṃ brahma tvamevokto nārāyaṇamanojaniḥ |
tvādṛgbrahmavido yogo hareryogasamo mataḥ || 30 ||
[Analyze grammar]

nispṛhāṇāṃ satāṃ naiva mādṛśātsyānnu vāñchitam |
tathāpi karuṇāḥ santo hyāyānti parabhūtaye || 31 ||
[Analyze grammar]

avaśyaṃ me karagataṃ śreyo bhavati niścitam |
nānyathā bhagavaddṛśāṃ darśanaṃ saṃbhaved drutam || 32 ||
[Analyze grammar]

śādhi śiṣyaṃ cānukūlaṃ sevādāsaṃ praśādhi mām |
nārado vādayan vīṇāṃ kṛṣṇanārāyaṇaṃ gṛṇan || 33 ||
[Analyze grammar]

prāha raivata  dhanyo'si bālyādbhajasi keśavam |
ko'nyalābho janimataḥ prākṛtātkardamādbhavet || 34 ||
[Analyze grammar]

saditi brahmaṇaḥ śabdastadvanto ye bhavantyuta |
sāyujyaṃ brahmaṇo'tyantaṃ tena santaḥ pracakṣate || 35 ||
[Analyze grammar]

tādṛśā ca satā bhāvyaṃ nā'satā tu kadācana |
satsu satāṃ virāmaḥ syānna tvasatsu kadācana || 36 ||
[Analyze grammar]

tava niṣkāmasadbhaktyā lakṣmīnārāyaṇaḥ svayam |
prasannaḥ san prerayanmāṃ kiñcidāvedyamasti yat || 37 ||
[Analyze grammar]

brahmadhāmādhipaḥ śrīmān harirnārāyaṇaḥ svayam |
prabhurdāmodaro bhūtvā pṛthvyāmāgantumicchati || 38 ||
[Analyze grammar]

brahmadhāmapradeśaṃ svavāsāyā''netumicchati |
śṛṇu tatkāraṇaṃ rājan pṛthvyāṃ paścimabhūtale || 39 ||
[Analyze grammar]

suratrāsapathaṃ chidraṃ śatagavyūtirāyatam |
vartate tadvivareṇā'talād daityaprakoṭayaḥ || 40 ||
[Analyze grammar]

svargaṃ gatvā surānsarvān trāsayanti nirāgasaḥ |
suratrāsakaraṃ chidraṃ śatagavyūtivistaram || 41 ||
[Analyze grammar]

pūraṇīyaṃ mayā tatra vastavyaṃ cāpi sarvadā |
raivatāya tadarthaṃ vai dāsye'kṣarapradeśakam || 42 ||
[Analyze grammar]

śatagavyūtivistāraṃ divyaṃ samṛddhaṃ sukhapradam |
yatra svarṇarasāḥ kūpāḥ svarṇarakṣā sarittathā || 43 ||
[Analyze grammar]

saṃjīvanī śalyahartrī chedasandhā hyamūrchanā |
raktadā dhārahantrī ca kṣutṛṇnirodhinī tathā || 44 ||
[Analyze grammar]

vividhauṣadhayastatra bhaviṣyanti mayā saha |
yatra bhadrā subhadrā me patnī bhadrāvatī nadī || 45 ||
[Analyze grammar]

yatra corjā mama patnī tatra ojasvatī bhavet |
yatrā''rdrakuṃkumaṃ lakṣmyāḥ siktaṃ kuṃkumavāpikā || 46 ||
[Analyze grammar]

yatra patnīvrato vipro madaṃśaḥ saṃbhaviṣyati |
yatrā vāḍavamādāya sarasvatī samudragā || 47 ||
[Analyze grammar]

yatra me plakṣachāyāyāṃ kṣaṇaṃ vāso bhaviṣyati |
yatra svarṇapurī ramyā dvīpāntarme bhaviṣyati || 48 ||
[Analyze grammar]

yatra khaṭvāṃgado rājā tava putro bhaviṣyati |
yatra someśvaro devo mahādevo bhaviṣyati || 49 ||
[Analyze grammar]

yatra talasya nāśādvai talaśyāmo bhaviṣyati |
yatra guptatayā yāgāt prayāgo'pi bhaviṣyati || 50 ||
[Analyze grammar]

yatra bhakto mahānme vai dāmanāmā bhaviṣyati |
yatraikatadvītatrītāḥ bhaviṣyantyṛṣayastrayaḥ || 51 ||
[Analyze grammar]

yatra tapaḥpriyo dattātreyaḥ sthāsyāmyahaṃ nage |
yatronmattā ca gaṃgā sā madarthaṃ pravahiṣyati || 52 ||
[Analyze grammar]

yatra bhaveśvarapatnyāḥ siṃhāḥ sthāsyanti vāhanam |
yatra sarvasvadātā me bhaktimārgo bhaviṣyati || 53 ||
[Analyze grammar]

yatra jayā lalitā me rādhā lakṣmīrbhaviṣyataḥ |
yatra sūryo'rkavṛkṣasya rūpaṃ janma grahīṣyati || 54 ||
[Analyze grammar]

yatra śatrūṃjitā devī nadīrūpā bhaviṣyati |
yatrā''nartaḥ punā rājā tapase saṃgamiṣyati || 55 ||
[Analyze grammar]

yatra sarpagararodhānnagaraṃ ca nivatsyati |
yatra kṛṣṇo dhanuścihnaḥ sādhurūpo bhaviṣyati || 56 ||
[Analyze grammar]

gopālakambhare me ca pitarau saṃbhaviṣyataḥ |
yatra mamā'vatārāśca bhaviṣyanti maharṣayaḥ || 57 ||
[Analyze grammar]

yatra madrājyadeṣṭāro bhaviṣyanti mamāṃśinaḥ |
yatra nṛpābhiṣektā ca devānīko bhaviṣyati || 58 ||
[Analyze grammar]

yatra me niyatasthānaṃ rajikuṭṭaṃ bhaviṣyati |
tatra me yugalaṃ kṛṣṇaḥ svayaṃ saṃsthāpayiṣyati || 59 ||
[Analyze grammar]

anādinidhanaṃ tanme sthānaṃ divyaṃ bhaviṣyati |
kṛṣṇamuktipradaḥ so'yaṃ dvīpo divyo bhaviṣyati || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvāparadharmarevatagṛhanāradāgamapaścimabhūtalavivarapūrakabrahmapradeśānayanamatibhaviṣyattattvoddeśādipradarśananāmā tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 53

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: