Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrī lakṣmīruvāca |
kadā yajñaḥ pravṛttaḥ sa kimabhūttatra pāpakṛt |
kena kṛtaḥ kathaṃ vasoḥ patanaṃ samabhūtkutaḥ || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
prathame tu yuge tretānāmake rājacihnavān |
uttānapādaputrastu vasunāmā'bhavannṛpaḥ || 2 ||
[Analyze grammar]

viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ |
ājānubāhavaścaiva dhanurhastā vṛṣāṃkitāḥ || 3 ||
[Analyze grammar]

tāmraprabhauṣṭhadantauṣṭhāḥ śrīvatsāścordhvaromaśāḥ |
keśasthitā lalāṭorṇā jihvā caiṣāṃ pramārjanī || 4 ||
[Analyze grammar]

nyagrodhapariṇāhāśca siṃhaskandhāḥ sumehanāḥ |
gajendragatayaścaiva mahāhanava eva ca || 5 ||
[Analyze grammar]

aiśvaryeṇā'ṇimādyena prabhuśaktyā balena ca |
annena tapasā caiva ṛṣīnabhibhavanti vai || 6 ||
[Analyze grammar]

nayena tapasā caiva devadānavamānuṣān |
abhibhavanti yogena viṣṇupradattaśaktibhiḥ || 7 ||
[Analyze grammar]

pādayoścakramatsyau ca śaṃkhapadme tu hastayoḥ |
dhanurbhuje hyurau chatraṃ rekhāstāścakravartinām || 8 ||
[Analyze grammar]

cakraṃ ratho maṇiḥ khaḍgaṃ dhanūratnaṃ ca paṃcamam |
keturnidhiśca saptaite ratnaśreṣṭhā acetanāḥ || 9 ||
[Analyze grammar]

rājñī purohitaścaiva senānī rathasārathiḥ |
mantryaśvaḥ kalabhaścaite ratnaśreṣṭhāḥ sacetanāḥ || 10 ||
[Analyze grammar]

divyaitāni caturdaśa sarveṣāṃ cakravartinām |
antarikṣe samudre ca pātāle parvateṣu ca || 11 ||
[Analyze grammar]

ahatā gatayasteṣāṃ catasraścakravartinām |
cakravartī bhavedaṃśastasya śrīparamātmanaḥ || 12 ||
[Analyze grammar]

tena tasya prajāyāṃ vai prādurbhavanti śaktayaḥ |
divyāśca laukikāścāpi rājyasīmāntabodhikāḥ || 13 ||
[Analyze grammar]

dūraśravaṇayantrāṇi dūrabhyo dūradarśanāḥ |
kālamānasuyantrāṇi dūravācakaraśmayaḥ || 14 ||
[Analyze grammar]

dūramūrtidarśakāni divyakācāni bhūriśaḥ |
dehānāvaraṇadṛṣṭipradavidyutprasādhanam || 15 ||
[Analyze grammar]

dhātutantudhṛtividyutprakāśāḥ supradīpakāḥ |
agniyantrodbhavodyogā jalayantrāṇi bhūriśaḥ || 16 ||
[Analyze grammar]

jalāntargatiyānāni vyomayānāni cāpyatha |
vimānāni hyasaṃkhyāni kācikā dūradarśinī || 17 ||
[Analyze grammar]

vāyutantudhvanigrāhyaśabdaśaktiniyantraṇā |
pravāsayānayantrāṇi bhūvimānāni bhūriśaḥ || 18 ||
[Analyze grammar]

jalapravāsayantrāṇi meghotpādakaśaktayaḥ |
sainikā vyomagatikā jalāntargatikā api || 19 ||
[Analyze grammar]

dhūmrayānāni bāṣpāṇāṃ śakaṭāni rathāstathā |
mohamāraṇadravyāṇi saṃhārāṇḍāni bhūriśaḥ || 20 ||
[Analyze grammar]

cakradrāvaṇagatayaścauṣadhīnāṃ suśaktayaḥ |
grahāntaragatiścāgnau gatiḥ pṛthvyudarekṣaṇam || 21 ||
[Analyze grammar]

rūpāntaradhṛtiścāpi hayadṛśyabhavanādikam |
bhautikyaḥ śaktayaścaitāḥ sahā''gacchanti tena vai || 22 ||
[Analyze grammar]

tattacchaktimayā devā mānuṣā vā bhavanti ca |
tattadāviṣkṛtairbhaumairjalīyaistaijasairapi || 23 ||
[Analyze grammar]

dhātujairmānasaiścaiva sādhanaiścakravartinaḥ |
mānavā rājyabhāraṃ nirvahanti cālayanti ca || 24 ||
[Analyze grammar]

lokāntaragataṃ rājyaṃ dvīpāntaragataṃ ca vā |
samudrāntaritaṃ rājyaṃ karoti nikaṭe iva || 25 ||
[Analyze grammar]

paśyati ca śṛṇotyapi spṛśatyapi prajighrati |
vadati cānubhavati svagṛhe iva saṃsthitam || 26 ||
[Analyze grammar]

cakravartiprajāḥ sarvāstatsamā bhāgyaśālinī |
tatsamānaprabhogā ca puṇyayugabalādbhavet || 27 ||
[Analyze grammar]

uttānapādatanujo vyomagāmī vasurnṛpaḥ |
cakravartyabhavaddharmasatyejyādānasattapāḥ || 28 ||
[Analyze grammar]

tadā viśvabhugindraśca yajñaṃ prāvartayacchubham |
devaistu sahitaiḥ sarvairmunibhiḥ ṛṣibhistathā || 29 ||
[Analyze grammar]

pitṛbhiryakṣarākṣasagandharvakinnaroragaiḥ |
mānuṣairnadanadībhiḥ samudraistīrthaparvataiḥ || 30 ||
[Analyze grammar]

nakṣatradaityadānavasādhusādhvīsutattvakaiḥ |
jalasthalacarairvṛkṣavallīgulmalatādibhiḥ || 31 ||
[Analyze grammar]

sātvikairmanubhiścāpi rājasairnaramānavaiḥ |
tāmasairdevadevībhiḥ sahitaścākaronmakham || 32 ||
[Analyze grammar]

mānasī maithunī sṛṣṭiḥ sarvā tatrā'gamanmudā |
athā'śvamedhe vitate tāmasāścā'rdhatāmasāḥ || 33 ||
[Analyze grammar]

yajante paśubhirmedhyairhutvā māṃsapriyāśanāḥ |
karmavyagreṣu ṛtvikṣu santate yajñakarmaṇi || 34 ||
[Analyze grammar]

saṃpragīteṣu teṣvevamāgameṣvatha susvaram |
parikrānteṣu laghuṣu cādhvaryuvṛṣabheṣu ca || 35 ||
[Analyze grammar]

āhuteṣu ca deveṣu yajñabhāṃkṣu mahātmasu |
ālabdheṣu ca medhyeṣu tathā paśugaṇeṣu vai || 36 ||
[Analyze grammar]

haviṣyagnau hūyamāne devānāṃ devahotṛbhiḥ |
ya indriyātmakā devā yajñabhājastathā tu ye || 37 ||
[Analyze grammar]

kalpādiṣu ca ye devāstān yajante hyadhvaryavaḥ |
tadā tu sātvikāḥ praiṣakāle ye vai maharṣayaḥ || 38 ||
[Analyze grammar]

vīkṣyotthitā adhvaryavo dīnānpaśugaṇān sthitān |
papracchurindraṃ saṃbhūya ko'yaṃ yajñavidhistava || 39 ||
[Analyze grammar]

adharmo balavāneṣo hiṃsākāryecchayā tava |
neṣṭaḥ paśuvadhastveṣastava yajñe surottama || 40 ||
[Analyze grammar]

adharmo dharmaghātāya prārabdhaḥ paśubhistvayā |
nā'yaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate || 41 ||
[Analyze grammar]

hiṃsā nāma śarīrasya sajīvasya vighānatam |
sarveṣāṃ dehināṃ tādṛk duḥkhaṃ nānyattu vidyate || 42 ||
[Analyze grammar]

yathā'kasmācchastraghātād duḥkhaṃ bhavati prāṇinām |
yatkarmaṇā bhaved duḥkhaṃ pāpaṃ tattu prakīrtitam || 43 ||
[Analyze grammar]

tasmānna hiṃsayā puṇyaṃ kasyāpi ca kadāpi ca |
kathaṃ tvaṃ kuruṣe pāpaṃ devo bhūtvā surādhipa || 44 ||
[Analyze grammar]

nirāgasāṃ ca maunānāṃ parādhīnaprajīvinām |
hiṃsanaṃ mā kuru cendra karmaitannindyameva yat || 45 ||
[Analyze grammar]

ṛṣīnindrastadā prāha yajñe hiṃsā sukhapradā |
yajñe hutā ime jīvā yāsyanti svargamīpsitam || 46 ||
[Analyze grammar]

mokṣo'tha bhavate teṣāṃ yān bhuṃkte'gnimukho hariḥ |
paśuyoneśca mokṣo'pi duḥkhabāhulyanibhṛteḥ || 47 ||
[Analyze grammar]

ṛṣayaḥ prāhurindraivaṃ yajñe homācca mokṣaṇam |
duḥkhanāśastathā svargaṃ  sukhaṃ tādṛk na ko labhet || 48 ||
[Analyze grammar]

sarpasatre bhāviyuge kuhakena saha dvijāḥ |
tava homaṃ kariṣyanti tadā te śikṣaṇaṃ bhavet || 49 ||
[Analyze grammar]

pārameṣṭhyaṃ caindrapadaṃ sārvabhaumaṃ rasātalam |
vairājaṃ tattvadhāmāni prākṛtaṃ lokaghaṭṭanam || 50 ||
[Analyze grammar]

sarve māyāphenajanyā nirayā brahmaṇo hareḥ |
tavā'pīndra  padaṃ tādṛṅ niraya eva nā'param || 51 ||
[Analyze grammar]

duḥkhadaṃ kleśabahulaṃ paśuprāyaṃ vibhāti naḥ |
tasmādindra  imaṃ dehaṃ padaṃ caindraṃ parityaja || 52 ||
[Analyze grammar]

yajñe svayaṃ paśurbhūtvā homaṃ kuru nijasya vai |
yadi svahome trāsaste svaṃ homaṃ na kariṣyase || 53 ||
[Analyze grammar]

vayaṃ tu ṛṣayastvāṃ vai juhmo'vyagraḥ sthiro bhava |
tena homena te rājan paraṃ svargaṃ bhaviṣyati || 54 ||
[Analyze grammar]

yadvai brahmapadaṃ prāhurmokṣasthānamanuttamam |
tatra gantā'si cāgaccha tvāṃ prajuhmo hare'dya vai || 55 ||
[Analyze grammar]

tava māṃsena yajñeśaḥ prasannaḥ saṃbhaviṣyati |
asmākamapi puṇyaṃ syānmāṃsahomena te matam || 56 ||
[Analyze grammar]

annasyendratvalābhaḥ syātpaśavaḥ syuḥ sujīvinaḥ |
lābhāḥ subahavaścendra  hate tvayi bhavanti hi || 57 ||
[Analyze grammar]

tata āgaccha devendra bhavān huto bhavatviti |
ityevamṛṣibhiścote śacyā hyākrandanaṃ kṛtam || 58 ||
[Analyze grammar]

indro'pi trāsamāpanno maraṇakṣaṇadarśanāt |
maṇḍape ca sadasyeṣu mahānkolāhalo'bhavat || 59 ||
[Analyze grammar]

indro hūyate ṛṣibhirbahvaniṣṭaṃ bhavediti |
indrastu maraṇaśrāvāt mukhena śyāmalo'bhavat || 60 ||
[Analyze grammar]

tejastimiratāṃ yātaṃ śuṣkāsyo hyabhavatkṣaṇāt |
trāsāt hṛdayakaṃpaśca vepathurdehajo'bhavat || 61 ||
[Analyze grammar]

śaktihīnāni gātrāṇi hyabhavanmaraṇaśravāt |
athavā ṛṣibhiḥ proktaṃ mā te homo'stu devarāṭ || 62 ||
[Analyze grammar]

bahavaḥ santi hotārasteṣāṃ homo bhavatvatha |
adhvaryavaḥ ṛtvijāśca hotāraśca sadasyakāḥ || 63 ||
[Analyze grammar]

aneke santyupasthitāste hutāḥ saṃbhavantviti |
tenā'dya prīyatāṃ kṛṣṇaḥ paśavaḥ santu rakṣitāḥ || 64 ||
[Analyze grammar]

hutāḥ sarve gamiṣyanti brahmaṇaḥ padamavyayam |
devamānuṣanirayāt prayāsyanti pramokṣaṇam || 65 ||
[Analyze grammar]

śrutvaitadindraḥ svastho'bhūtkathaṃcijjīvanāśayaḥ |
adhvaryuhotṛpramukhāścintāmagnāstadā'bhavan || 66 ||
[Analyze grammar]

aho kaṣṭamiti procurnecchāmo mokṣaṇaṃ jaguḥ |
na ca muktiṃ na vai homaṃ na bhojyaṃ na ca dakṣiṇām || 67 ||
[Analyze grammar]

vastu kimapi necchāmastava sarvaṃ bhavatviti |
na sthāsyāmo vayaṃ cātra maraṇaṃ kasya vai priyam || 68 ||
[Analyze grammar]

gamiṣyāmo gṛhānsvānsvān homadravyāṇi no vayam |
ityevaṃ trāsamāptānāṃ mahān kolāhalo hyabhūt || 69 ||
[Analyze grammar]

tāvattatra samāyāto rājoparicaro vasuḥ |
vimānātsa samuttīrya yajñamaṇḍapamāgamat || 70 ||
[Analyze grammar]

indrādibhiḥ satkṛtaḥ sannyaṣīdanmadhyamāsane |
ṛṣibhistu tadā proktaṃ hiṃsāyajño na vaidikaḥ || 71 ||
[Analyze grammar]

āgamena sadā yajñaṃ karotu yadihecchasi |
vidhidṛṣṭena yajñena dharmamavyayahetunā || 72 ||
[Analyze grammar]

yajñabījaiḥ suraśreṣṭha  yeṣu hiṃsā na vidyate |
trivarṣaparamaṃ kālamuṣitairaprarohibhiḥ || 73 ||
[Analyze grammar]

eṣa dharmo mahānindra svayaṃ vicārya sādhyatām |
evaṃ viśvabhugindrastu munibhistattvadarśibhiḥ || 74 ||
[Analyze grammar]

proktaste tu vivādena khinnā divyā maharṣayaḥ |
saṃdhāya paśumubhayaṃ papracchuśceśvaraṃ vasum || 75 ||
[Analyze grammar]

vaso rājankathaṃ dṛṣṭastvayā yajñavidhirnṛpa |
auttānapāde prabrūhi saṃśayaṃ chindhi naḥ prabho || 76 ||
[Analyze grammar]

śrutvā sarvamubhayeṣāmavicārya balābalam |
vedaśāstramanusṛtya yajñatattvamuvāca ha || 77 ||
[Analyze grammar]

indrasya ca sureśasya chāyāmāśritya pakṣataḥ |
rāgāccā'pyavirodhena kṣattrāṃśaprabalena ca || 78 ||
[Analyze grammar]

yathopadiṣṭairyaṣṭavyamiti hovāca pārthivaḥ |
yaṣṭavyaṃ paśubhirmedhyairatha bījaiḥ phalaistathā || 79 ||
[Analyze grammar]

hiṃsāsvabhāvo yajñasya iti me darśayatyasau |
yathehasaṃhitāmantrā hiṃsāliṃgā maharṣibhiḥ || 80 ||
[Analyze grammar]

dīrgheṇa tapasā yuktairdarśanaistārakādibhiḥ |
tatprāmāṇyānmayā coktaṃ tasmānmāṃ mantumarhatha || 81 ||
[Analyze grammar]

yadi pramāṇaṃ tānyeva mahāvākyāni vai dvijāḥ |
tadā prāvartatāṃ yajño hyanyathā no'nṛtaṃ vacaḥ || 82 ||
[Analyze grammar]

evaṃ prāptottarāste vai yuktātmānastapodhanāḥ |
bhūtvā hyadhomukhā vasuṃ prāhurmā vada pārthiva || 83 ||
[Analyze grammar]

vedārthastalasparśitvabuddhyā naivā''hṛtastvayā |
vedasya nahi tātparyaṃ kadāpi hiṃsane matam || 84 ||
[Analyze grammar]

svabhāvaprāptahiṃsāyā nivṛttau yuktikṛdvacaḥ |
anāloḍyocyate hiṃsā vidhiścetyanṛto bhavān || 85 ||
[Analyze grammar]

mithyāvādī vasuḥ so'yaṃ satyaṃ naiva bravītyapi |
ityuktamātre nṛpatiḥ praviveśa rasātalam || 86 ||
[Analyze grammar]

ūrdhvacārī vasustvāsīd rasātalacaro'bhavat |
vasudhā'dhaḥ sadāvāsī mithyāvākyena so'bhavat || 87 ||
[Analyze grammar]

tasmānna vācyamekena bahujñenāpi saṃśayāt |
bahudvārasya dharmasya sūkṣmāt sūkṣmatarā gatiḥ || 88 ||
[Analyze grammar]

tasmānna niścayādvaktuṃ dharmaḥ śakyastu kenacit |
tato na hiṃsā dharmasya dvāraṃ bhavati karhicit || 89 ||
[Analyze grammar]

patraṃ mūlaṃ phalaṃ śākaṃ munyannaṃ paya eva ca |
yajñe datvā mahīyante svarge loke tapodhanāḥ || 90 ||
[Analyze grammar]

adrohaścā'pyalobhaśca damau bhūtadayā tapaḥ |
brahmasevā ca satyaṃ ca hyupakāraḥ kṣamā dhṛtiḥ || 91 ||
[Analyze grammar]

sanātanasya dharmasya mūlānyetāni sarvathā |
tasmād drohaṃ mā kuru tvaṃ paśūnmocaya yajñataḥ || 92 ||
[Analyze grammar]

phalānnādidravyahavyairyajñaṃ kuru sureśvara |
ityetadvākyamādṛtya śakreṇa hatapāyasaiḥ || 93 ||
[Analyze grammar]

yajñaḥ kṛtastataḥ paścād yajñāstu sāttvikāḥ sadā |
vaiṣṇavāḥ sarvathā tretāyāṃ prāvartanta cā'druhaḥ || 94 ||
[Analyze grammar]

ṛṣayastu tadārabhya śaṃ prākurvan susattapaḥ |
yajñāṃśca vaiṣṇavāṃścakrurahiṃsādharmasaṃbhṛtān || 95 ||
[Analyze grammar]

ajena tu yajeteti ajastraivārṣiko brihiḥ |
na jāyateṃ'kuro yasya taddhānyamaja ucyate || 96 ||
[Analyze grammar]

maithune mādake māṃse tāmasānāṃ svabhāvajā |
pravṛttirbhavatīti tannirodhāya vidhirmataḥ || 97 ||
[Analyze grammar]

maithunecchā yadi tīvrā vivāhena praśāmyatu |
yadīcchā māṃsarasane yajñenaiva praśāmyatu || 98 ||
[Analyze grammar]

yadīcchā mādake pāne sautrāmaṇyā praśāmyatu |
kathaṃcidanubhūyaitānnivṛttāḥ saṃbhavantviti || 99 ||
[Analyze grammar]

vidhipūrvo niṣedhaḥ sa na vidhistattraye'pi vai |
madyamāṃsamithunairyo nā''krānto mukta eva saḥ || 100 ||
[Analyze grammar]

ahiṃsā paramo dharmo brahmacaryaṃ mahattapaḥ |
amādakaṃ parā śuddhistribhirbrahma suvindati || 101 ||
[Analyze grammar]

athāpi kālavegāśca tāmasāhāramiśraṇāt |
annādilābhavaidhuryād rasanārasalolanāt || 102 ||
[Analyze grammar]

tāmasaistāmasī rītirgṛhyate tattrayātmikā |
teṣāṃ daṇḍapradānārthaṃ dharmo vaivasvato yamaḥ || 103 ||
[Analyze grammar]

vartate nyāyakartā śrīnārāyaṇasamīhayā |
tadanyāyaparā śuddhiryamaloke karoti saḥ || 104 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne cakravarticihnamahendrayajñasambandhihiṃsāpratipādakoparicaravasuprapatanādinirūpaṇanāmā |
dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 52

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: