Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  prajā yāstu syurvai mithunadharmajāḥ |
vedhaso'bhidhyāyato vai patiḥ patnī babhūvatuḥ || 1 ||
[Analyze grammar]

prāk ca svāyaṃbhuvamanuḥ śatarūpā ca tadvadhūḥ |
tābhyāṃ mithunadharmeṇa prajā hyedhāmbabhūvire || 2 ||
[Analyze grammar]

labdhvā svāyaṃbhuvaḥ patnīṃ reme sārdhaṃ tayā muhuḥ |
prathamaṃ samprayogaḥ saḥ kalpādau samavartata || 3 ||
[Analyze grammar]

priyavratottānapādau tayoḥ putrau babhūvatuḥ |
ākūtiśca prasūtiśca dve kanye ca babhūvatuḥ || 4 ||
[Analyze grammar]

dadau prasūtiṃ dakṣāya ākūtiṃ rucaye dadau |
ākūtyāṃ mithunaṃ jajñe yajñaścāpi ca dakṣiṇā || 5 ||
[Analyze grammar]

tābhyāṃ prajāstu yāmākhyā devā dvādaśa jajñire |
dakṣātprasūtyāṃ kanyāstu caturviṃśatijajñire || 6 ||
[Analyze grammar]

sarvāstā brahmavādinyo yoginyo lokamātaraḥ |
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā || 7 ||
[Analyze grammar]

buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī |
etāstu pratijagrāha dharmaḥ patnyarthameva hi || 8 ||
[Analyze grammar]

tābhyaḥ śiṣṭā yavīryasya ekādaśa sulocanāḥ |
khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā || 9 ||
[Analyze grammar]

sannatiścā'nasūyā ca ūrjā svāhā svadhā tathā |
tāstataḥ pratyapadyanta ekādaśa maharṣayaḥ || 10 ||
[Analyze grammar]

bhavo bhṛgurmarīciśca hyaṃ girāḥ pulahaḥ kratuḥ |
pulastyo'trirvaśiṣṭhaśca pitaro'gnistathaiva te || 11 ||
[Analyze grammar]

satī bhavāya prāyacchatkhyātiṃ ca bhṛgave tathā |
marīcaye tu saṃbhūtiṃ smṛtimaṃgīrase dadau || 12 ||
[Analyze grammar]

prītiṃ dadau pulastyāya kṣamāṃ tu pulahāya ca |
kratave sannatiṃ caiva hyanasūyāṃ tathā'traye || 13 ||
[Analyze grammar]

ūrjāṃ dadau vaśiṣṭhāya svāhāṃ ca hyagnaye dadau |
svadhāṃ caiva pitṛbhyastu tāsvapatyāni maithunāt || 14 ||
[Analyze grammar]

śraddhāṃ kāmaṃ vijajñe vai darpo lakṣmyāḥ sutaḥ smṛtaḥ |
dhṛtestu niyamaḥ putrastuṣṭyāḥ santoṣa ucyate || 15 ||
[Analyze grammar]

puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā |
kriyāyāstu nayaḥ prokto daṇḍaḥ samaya ityapi || 16 ||
[Analyze grammar]

buddherbodhaḥ sutaścāpi hyapramādaśca tāvubhau |
lajjāyā vinayaḥ putro vyavasāyo vapuḥsutaḥ || 17 ||
[Analyze grammar]

kṣemaḥ śantisutaścāpi sukha siddhervyajāyata |
yaśaḥ kīrteḥ sutaścāpi hītyete dharmasūnavaḥ || 18 ||
[Analyze grammar]

kāmasya harṣaḥ putrau vai devyāṃ ratyāṃ vyajāyata |
ityeṣo vai sukhodarkaḥ sargo dharmasya maithunāt || 19 ||
[Analyze grammar]

bhavaḥ satyāmasaṃkhyātān rudrān raudrānsamasṛjat |
brahmaṇā mā sṛjetyukte hyūrdhvaretāḥ sthito haraḥ || 20 ||
[Analyze grammar]

tataḥ prabhṛti śaṃbhustu prāsūyata na vai prajāḥ |
brahmacārī sthitaḥ sthāṇuryāvadābhūtasaṃplavam || 21 ||
[Analyze grammar]

jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ |
sṛṣṭṛtvamātmasaṃbodhastvadhiṣṭhātṛtvameva ca || 22 ||
[Analyze grammar]

aiśvaryāṇi daśaitāni nityaṃ tiṣṭhanti śaṃkare |
sarvadā bhānayuktatvād yuktayogī maheśvaraḥ || 23 ||
[Analyze grammar]

maheśvaraprasādādvai trīdaṇḍī jāyate naraḥ |
vākdaṇḍaḥ karmadaṇḍaśca manodaṇḍaśca te trayaḥ || 24 ||
[Analyze grammar]

yasyaite niyatā daṇḍāstridaṇḍī mukta eva saḥ |
ariṣṭāni svayaṃ jñātvā mṛtyu paśyati cātmanaḥ || 25 ||
[Analyze grammar]

śṛṇu lakṣmi  prasaṃgādvai tāni vakṣyāmi kṛtsnaśaḥ |
vijñāyeta yadaivaṃ tajjñātavyaṃ maraṇaṃ svakam || 26 ||
[Analyze grammar]

arundhatīṃ dhruvaṃ caiva somacchāyāṃ sitampatham |
yo na paśyet sa no jīvennaraḥ saṃvatsarātparam || 27 ||
[Analyze grammar]

araśmivantamādityaṃ raśmivantaṃ ca pāvakam |
yaḥ paśyenna sa jīvedvai māsādekādaśātparam || 28 ||
[Analyze grammar]

vamenmūtraṃ purīṣaṃ vā suvarṇaṃ rajataṃ tathā |
pratyakṣamathavā svapne daśamāsān sa jīvati || 29 ||
[Analyze grammar]

agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet |
pāṃsule kardame vāpi saptamāsān sa jīvati || 30 ||
[Analyze grammar]

kākaḥ kapoto gṛdhro vā nilayed yasya mūrdhani |
kravyādo vā khagaḥ kaścit ṣaṇmāsān nātivartate || 31 ||
[Analyze grammar]

badhyeta vāyasapaṃktyāṃ pāṃśuvarṣeṇa vā punaḥ |
chāyāṃ vā vikṛtāṃ paśyeccatuḥ paṃca sa jīvati || 32 ||
[Analyze grammar]

anabhre vidyutaṃ paśyed dakṣiṇāṃ diśamāśritām |
udakendradhanurvāpi trayo dvau vā sa jīvati || 33 ||
[Analyze grammar]

apsu vā yadi vā''darśe ātmānaṃ yo na paśyati |
aśiraskaṃ tathā''tmānaṃ māsādūrdhvaṃ na jīvati || 34 ||
[Analyze grammar]

śavagandhi bhavedgātraṃ vasāgandhi hyathāpi vā |
mṛtyurhyupasthitastasya cārdhamāsaṃ sajīvati || 35 ||
[Analyze grammar]

yasya vai snātamātrasya hṛtpādau vā'vaśuṣyataḥ |
dhūmaṃ vā mastakātpaśyed daśāhaṃ na sa jīvati || 36 ||
[Analyze grammar]

saṃbhinno māruto yasya marmasthānāni kṛntati |
adbhiḥ spṛṣṭo na hṛṣyecca tasya mṛtyurupasthitaḥ || 37 ||
[Analyze grammar]

ṛkṣā'javānarayuktarathenā''śāṃ tu dakṣiṇām |
gatyannatha vrajet svapne vidyānmṛtyurupasthitaḥ || 38 ||
[Analyze grammar]

kṛṣṇāmbaradharā śyāmā gāyikā vā'tha cāṃganā |
yaṃ nayed dakṣiṇāmāśāṃ svapne so'pi na jīvati || 39 ||
[Analyze grammar]

chidraṃ vāsaśca kṛṣṇaṃ ca svapne yo bibhṛyānnaraḥ |
bhagnaṃ vā śravaṇaṃ dṛṣṭvā vidyānmṛtyurupasthitaḥ || 40 ||
[Analyze grammar]

āmastakatalād yastu nimajjetpaṃkasāgare |
dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati || 41 ||
[Analyze grammar]

bhasmāṃ'gārāṃśca keśāṃśca nadīṃ śuṣkāṃ bhujaṃgamān |
paśyed yo daśarātraṃ tu na sa jīvettu tādṛśaḥ || 42 ||
[Analyze grammar]

kṛṣṇaiśca vikaṭaiścaiva puruṣairudyatāyudhaiḥ |
pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati || 43 ||
[Analyze grammar]

sūryodaye pratyūṣasi pratyakṣaṃ yasya vai śivā |
krośantī sammukhā'bhyeti sa gatāyurbhavennaraḥ || 44 ||
[Analyze grammar]

yasya vai snātamātrasya hṛdayaṃ pīḍyate bhṛśam |
jāyate dantaharṣaśca taṃ gatāyuṣamādiśet || 45 ||
[Analyze grammar]

bhūyo bhūyaḥ śvased yastu rātrau vā yadi vā divā |
dīpagandhaṃ ca no vetti vidyānmṛtyumupasthitam || 46 ||
[Analyze grammar]

rātrau cedrāyudhaṃ paśyed divā nakṣatramaṇḍalam |
paranetreṣu cātmānaṃ na paśyenna sa jīvati || 47 ||
[Analyze grammar]

netramekaṃ sraved yasya karṇau ca bhraśyataḥ sthalāt |
nāsā tu vakrā bhavati sa jñeyo gatajīvitaḥ || 48 ||
[Analyze grammar]

yasya kṛṣṇā kharā jihvā paṃkabhāsaṃ ca vai mukham |
gaṇḍe cipiṭake rakte tasya mṛtyurupasthitaḥ || 49 ||
[Analyze grammar]

muktākeśo hasaṃścaiva gāyannṛtyaṃśca yo naraḥ |
yāmyā''śābhimukho gacchettadantaṃ tasya jīvitam || 50 ||
[Analyze grammar]

yasya svedasamudbhūtāḥ śvetasarṣabhasannibhāḥ |
svedā bhavanti hyasakṛt tasya mṛtyurupasthitaḥ || 51 ||
[Analyze grammar]

uṣṭrā vā rāsabhā vāpi yuktāḥ svapne rathe'śubhāḥ |
yasya so'pi na jīvedvai dakṣiṇā'bhimukho gataḥ || 52 ||
[Analyze grammar]

ghoṣaṃ na śṛṇuyātkarṇe jyotirnetre na paśyati |
dūraṃ dṛṣṭirna ca yāti raktaṃ dṛśyeta maṇḍalam || 53 ||
[Analyze grammar]

mukhe coṣmā''kṛṣṭanābhiḥ proṣṇamutro na jīvati |
śvabhre yo nipatet svapne dvāraṃ cāsya na vidyate || 54 ||
[Analyze grammar]

na cottiṣṭhati yaḥ śvabhrāt tadantaṃ tasya jīvitam |
divā vā yadi vā rātrau pratyakṣaṃ yo'bhihanyate || 55 ||
[Analyze grammar]

taṃ paśyedatha hantāraṃ sa hatastu na jīvati |
agnipraveśaṃ kurute svapnānte yastu mānavaḥ || 56 ||
[Analyze grammar]

smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam |
yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ || 57 ||
[Analyze grammar]

raktaṃ kṛṣṇamapi svapne tasya mṛtyurupasthitaḥ |
raktaikavastrāṃ nagnāṃ vā snāpayantīṃ striyaṃ tu yaḥ || 58 ||
[Analyze grammar]

svapne paśyatyāliṃgantīmatha vā sa na jīvati |
svapne karālakṛṣṇaṃ tu dūtaṃ dṛṣṭvā na jīvati || 59 ||
[Analyze grammar]

chinnaṃ svamastakaṃ haste nītvā gacchati yo raṇe |
svapne paśyati śūrātmā tasyā'vaśyaṃ mṛtiḥ smṛtā || 60 ||
[Analyze grammar]

vātavege jalaughe vā jvālāmukhe ca bhūtale |
yantre vṛkṣe paśau saudhe praveśaḥ patanaṃ ca vā || 61 ||
[Analyze grammar]

mardanaṃ mūrchanā vā'pi svapne paśyettu yo naraḥ |
tasyā''sannamṛtirbodhyā vidyatpātā'bhimarśinaḥ || 62 ||
[Analyze grammar]

pravāse śakune kṛṣṇasarpasammukhadarśanam |
maraṇāpādakaṃ mṛtyusamakaṣṭapradaṃ ca vā || 63 ||
[Analyze grammar]

agre tu rajako yāti pṛṣṭhe cā''yāti nāpitaḥ |
madhye kadā na gantavyaṃ mṛtirvā kāryanāśanam || 64 ||
[Analyze grammar]

svapne rauti sveṣṭadevaḥ pitā mātā virautyapi |
mahāduḥkhaṃ bhaved yadvā mṛtistatra hyupasthitā || 65 ||
[Analyze grammar]

patet siṃhāsanādrājā rudanti devamūrtayaḥ |
dhūmraketorudayanaṃ tvasaṃkhyajananāśakāḥ || 66 ||
[Analyze grammar]

kākaḥ siṃhāsane rauti rauti śvā sanmukhaṃ sthitaḥ |
gavādīnāṃ vihvalatā jñāpayanti bhayaṃ drutam || 67 ||
[Analyze grammar]

prasthāne hyalūkadṛśiḥ kṛṣṇasarpadṛśistathā |
chinnanaso dṛśiśceti jñāpayanti mṛtiṃ muhuḥ || 68 ||
[Analyze grammar]

cihnānyevaṃ parijñāya mṛtiṃ niścitya cātmanaḥ |
ātmānaṃ brahmaṇā yujyād harermūrtiparo bhavet || 69 ||
[Analyze grammar]

bhogyaṃ dehaṃ tu nāryuktā nara ātmā svayaṃ mataḥ |
nārīṃ tyaktvā naro bhaktyā nārāyaṇaṃ samaśnute || 70 ||
[Analyze grammar]

nā'nyamālocayet kiṃcinnānyavṛttiṃ vibhāvayet |
ātmavṛttyā parātmānaṃ svaṃ nijaṃ samabhāvayet || 71 ||
[Analyze grammar]

na kasmaicidbhayaṃ dadyātsarvasyā'bhayakṛdbhavet |
bhayaṃ drohaśca hiṃsā ca pāpameva hi sarvathā || 72 ||
[Analyze grammar]

ahiṃsā paramo dharmaḥ paralokasahāyakṛt |
bhayaṃ hiṃsā na vai dharmaḥ paralokātprapātakaḥ || 73 ||
[Analyze grammar]

vasoruttānapādaistu hiṃsāyajñasya kīrtanāt |
svargāt pāto'bhavacchīghraṃ pṛthivyāṃ ca layo'bhavat || 74 ||
[Analyze grammar]

tasmād dveṣaṃ yathā tadvad rāgaṃ caiva parityajet |
ātmanā''tmānamālambya brahmamārgaṃ parivrajet || 75 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mithunīsṛṣṭimaraṇasūcakasvapnādipradarśananāmaikapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 51

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: