Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha pṛthvyāḥ samīkāraḥ kathaṃ vai pṛthunā kṛtaḥ |
tatte vacmi mahālakṣmi  katheyaṃ brahmadāyinī || 1 ||
[Analyze grammar]

āpo nārā iti proktā āpo vai narasūnavaḥ |
tasya tāsvayanaṃ yasmāttato nārāyaṇo virāṭ || 2 ||
[Analyze grammar]

virājo nābhipadyādvai padmaṃ yadabhavanmahat |
tatra brahmā svayaṃ jajñe dadarśa jālapūritam || 3 ||
[Analyze grammar]

kamalaṃ tu svakīyaṃ tajjale kardamarūpiṇī |
pṛthivīkledimāvyāptā na raukṣyaṃ tatra dṛśyate || 4 ||
[Analyze grammar]

vinā raukṣyaṃ kathaṃ tatra pārthivajanisevinām |
nivāso vṛkṣavallīnāmudbhavaścāpi saṃbhavet || 5 ||
[Analyze grammar]

tatastu brahmaṇā nārāyaṇasya stutirīritā |
nārāyaṇa dayāsindho sarvādhāra prapoṣaka || 6 ||
[Analyze grammar]

vinā pṛthulabhāvaṃ vai jale sthāsyanti kāḥ prajāḥ |
tasmājjale sthitāmārdrāṃ sūkṣmakardamarūpiṇīm || 7 ||
[Analyze grammar]

sthūlāvasthāṃ samānayya pṛthvīrūpaṃ kuru prabho |
tadvinā mānavī sṛṣṭiścatuḥkhanyabhirūpiṇī || 8 ||
[Analyze grammar]

kutra sthāsyanti bhakṣyaṃ vā kasmātprāpsyanti ityapi |
namo'nantasvarūpāya namo dharmadharāya ca || 9 ||
[Analyze grammar]

namaḥ sthūlasvarūpāya namaḥ sūkṣmasvarūpiṇe |
namo'nvayasvarūpāya sarvāntaryāmiṇe namaḥ || 10 ||
[Analyze grammar]

namo'kṣarasvarūpāya namo muktātmakāya te |
namo vyūhasvarūpāya namaḥ kālasvarūpiṇe || 11 ||
[Analyze grammar]

namaḥ kṛṣṇādirūpāya namo hiraṇmayāya ca |
namo vairājarūpāya namo golokavāsine || 12 ||
[Analyze grammar]

namo vaikuṇṭhavāsāya namo'vyākṛtavartine |
namo devāya śāntāya sūkṣmatatvāntarātmane || 13 ||
[Analyze grammar]

namaḥ kāryasvarūpāya namaḥ kāraṇarūpiṇe |
namo nārīsvarūpāya namo bījapradāyine || 14 ||
[Analyze grammar]

namaḥ pṛthusvarūpāya namaḥ salilaśāyine |
namo'gnyarkasvarūpāya namo yajñamayāya ca || 15 ||
[Analyze grammar]

kṛpāṃ kuru kṛpānātha jalātsthaulyaṃ vibhāvaya |
ityevaṃ stūyamānaḥ sa devadevo janārdana || 16 ||
[Analyze grammar]

divyaṃ śvetaṃ saumyarūpaṃ dadhāra kāryasiddhaye |
sahasravadano devaḥ sahasralambadanturaḥ || 17 ||
[Analyze grammar]

sahasraghoṇanāsāsyaḥ sahasrakhurapādukaḥ |
dvisahasramahānetro mahāromāñcagātrakaḥ || 18 ||
[Analyze grammar]

sahasrapucchavālardhiḥ sahasradvayakarṇakaḥ |
mahāmerusamastatra babhūva kṣaṇamātrataḥ || 19 ||
[Analyze grammar]

prahasyā'jaṃ svayaṃ prāha jalānme vai pratāpataḥ |
pṛthvīṃ sthūlāṃ kariṣye'hamānayiṣye tatastadut || 20 ||
[Analyze grammar]

mama vaktreṣu danteṣu lambamāneṣu sarvathā |
amblamākarṣakaṃ piṇḍīkāraṃ sāmarthyamābhṛtam || 21 ||
[Analyze grammar]

mama dantasamāśleṣājalāni nirmalāni ca |
bhaviṣyantyacirāt tatra sthūlabhāvaḥ pṛthagbhavet || 22 ||
[Analyze grammar]

kardamānāṃ piṇḍībhāvasāmarthyena tu danturāḥ |
piṇḍān vidhāpya tānsarvānekīkṛtya samagrataḥ || 23 ||
[Analyze grammar]

kāṭhinyabhāvamāpannāṃ pṛthvīṃ golakarūpiṇīm |
kṣaṇataścānayiṣyanti jalordhvasthāṃ tavāgrataḥ || 24 ||
[Analyze grammar]

brahmaṃstatra nivāsastu sarveṣāṃ sugamo bhavet |
ityāmantrya gato devo vārāhaḥ śvetarūpavān || 25 ||
[Analyze grammar]

jalamālokya kṛtsnaṃ tatsthaulyakardamasaṃstarān |
piṇḍānkṛtvā svake ghoṇe sthāpayāmāsa koṭiśaḥ || 26 ||
[Analyze grammar]

ekīkṛtya ca tānsarvāngolakaṃ saṃvidhāya ca |
dhṛtvā ghoṇadatormadhye hyājagāma jalopari || 27 ||
[Analyze grammar]

golaṃ pṛthvīmahāpiṇḍaṃ nidhāya ca jalopari |
virarāma mahābhūtaḥ śūkaraḥ parameśvaraḥ || 28 ||
[Analyze grammar]

brahmā ca ṛṣayaḥ sarve nāradādyā munīśvarāḥ |
tuṣṭuvuḥ kṛtakāryaṃ taṃ saumyaṃ pṛthvīdharaṃ harim || 29 ||
[Analyze grammar]

namo yajñasvarūpāya citīmukhāya te namaḥ |
vedapādyupadaṃṣṭrāya tatkratuvakṣase namaḥ || 30 ||
[Analyze grammar]

analajihvāya darbharomṇe tapasvine namaḥ |
brahmaśirṣṇe namo vedatadaṃgaśratisragviṇe || 31 ||
[Analyze grammar]

ahorātrakṣaṇadhṛge namaḥ sruvasutuṇḍine |
namaḥ sadājyanāsāya sāmaghoṣasvanāya ca || 32 ||
[Analyze grammar]

mahate satyadharmāya namo vikramaśāline |
prāyaścittarathāya oṃ ghorāya paśujānave || 33 ||
[Analyze grammar]

udgātrantrāya devāya homaliṃgāya te namaḥ |
sthānabījāya devāya sanmahauṣadhaye namaḥ || 34 ||
[Analyze grammar]

namo mantrasphije bhūmne namo vedyāntarātmane |
nama ājyaspṛje somaśoṇitāya ca te namaḥ || 35 ||
[Analyze grammar]

vedaskandhāya śāntāya havirgandhāya te namaḥ |
havyakavyātivegāya namaḥ prāgvaṃśadehine || 36 ||
[Analyze grammar]

namo dyutimate nānādīkṣānvitāya te namaḥ |
namaste dakṣiṇāhṛde yogine satrarūpiṇe || 37 ||
[Analyze grammar]

namaḥ pravargyavittādibhūṣaṇāya mahātmane |
upākarmeṣṭirucirabrahmaṇe prabhave namaḥ || 38 ||
[Analyze grammar]

nānāchandogatipathajuṣe prāṇāya te namaḥ |
namo guhyopaniṣadāsanāya savanāya te || 39 ||
[Analyze grammar]

iti stutaḥ paro devo hyāśīrdatvā tirodadhe |
vārāhasya tirodhāne pṛthvīṃ dṛṣṭvā svayaṃ tvajaḥ || 40 ||
[Analyze grammar]

cintayāmāsa satataṃ sarvataḥ śikharānvitām |
kvāpi nimnāṃ ca khātāṃ ca kvāpi pāṣāṇaparvatām || 41 ||
[Analyze grammar]

samyagālocya vedhāḥ sa punaḥ sasmāra taṃ prabhum |
tadā pṛthusvarūpeṇa sadhanuṣkaḥ sa ābabhau || 42 ||
[Analyze grammar]

tasya dakṣakare cakradhanuṣościhnamīkṣitam |
brahmaṇā niścito devo bhagavānayamityatha || 43 ||
[Analyze grammar]

pṛthivyāḥ pravibhāgīya pṛthvīṃ nātha samīkuru |
ityarthitaḥ pṛthurdevastadā saṃvartakāgninā || 44 ||
[Analyze grammar]

dāhayāmāsa bhūtuṇḍān viśīrṇā bhasmasaṃcayāḥ |
jātāḥ sarve mṛdavaste mṛttikāstāḥ prakīrtitāḥ || 45 ||
[Analyze grammar]

samīkṛtya mahīṃ sarvāṃ mṛttikāstaraśobhanām |
bījānyādhāya tatsthalyāṃ sasyasampatkarīṃ vyadhāt || 46 ||
[Analyze grammar]

yatrā'dagdhāstu pāṣāṇāstatra tatparvatānvyadhāt |
yatra nimnapradeśāstu tatra sārasakān vyadhāt || 47 ||
[Analyze grammar]

pṛthunā tu bhagavatā nārāyaṇamahātmanā |
svena kṣetrāṇyaraṇyāni grāmanagarakharvaṭāḥ || 48 ||
[Analyze grammar]

khātā'khātāḥ samudrāśca nadyo nadamahāplavāḥ |
kṛtāḥ samayamālokya yatrā''vaśyakatā yathā || 49 ||
[Analyze grammar]

lokānprakalpayitvā ca prajāsargaṃ sasarja saḥ |
pṛthuḥ rājyaṃ paraṃ kṛtvā vyavasthāṃ vāsadāyinīm || 50 ||
[Analyze grammar]

kṛtvā ca brahmaṇe datvā svayamantarbabhūva ha |
tata ārabhya sapaṭā samānā ca samasthalī || 51 ||
[Analyze grammar]

babhūva mahatī devī pṛthvī yogyavasānakā |
punarnāśe punardevaḥ pṛthurbhūtvā hariḥ svayam || 52 ||
[Analyze grammar]

kariṣyati samāṃ pṛthvīṃ rājā bhūtvā muhurmuhuḥ |
brahmaṇaḥ khalu kalpānte daśalokātmikā tu bhūḥ || 53 ||
[Analyze grammar]

layaṃ jale yadā yāyāt tadā tatra muhurmuhuḥ |
svayaṃ hariḥ pṛthurbhūtvā pṛthvīṃ samīkariṣyati || 54 ||
[Analyze grammar]

kadācit pṛthuścāhaṃ mānasaḥ saṃbhavāmi ha |
kadācittu ṛṣibhyo vā rājabhyo vā janigrahaḥ || 55 ||
[Analyze grammar]

iti te sarvamākhyātaṃ pṛthurūpaṃ mayā dhṛtam |
atha vai dvāparānte tu kimabhūt kathayāmi te || 56 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
jalaśāyinārāyaṇena vārāharūpeṇa pṛthvyuddhāraḥ pṛthurūpeṇa pṛthvīsamīkaraṇādinirūpaṇanāmā paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 50

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: