Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi  pravakṣyāmi devasṛṣṭaṃ tu mānasīm |
tatrā'bhimānino devānmānasānasṛjat tvajaḥ || 1 ||
[Analyze grammar]

ābhūtasaṃplavāvasthān nāmatastānnibodha me |
āpo'gniḥ pṛthivī vāyurantarikṣaṃ diśastathā || 2 ||
[Analyze grammar]

svargaॆ divaḥ samudrāśca nadāḥ śailā drumā latāḥ |
oṣadhīnāṃ tathā''tmāno hyātmāno vṛkṣavīrudhām || 3 ||
[Analyze grammar]

lavaḥ kāṣṭhā kalā sandhirmuhūrtaॆ ca divāniśam |
māsārdhamayanaṃ māsaścābdaṃ yugaśca sādhikā || 4 ||
[Analyze grammar]

sthānābhimānino devā ityetānasṛjat tvajaḥ |
nakṣatragrahatārāṇāmabhimantrīśca devatāḥ || 5 ||
[Analyze grammar]

aṣṭāviṃśatikoṭīṃśca sasarja sukṛtātmanām |
vaimānikāstu tāḥ proktā devaloke divaukasaḥ || 6 ||
[Analyze grammar]

devāśca pitaraścaiva munayo manavastathā |
teṣāmanucarā ye ca manuputrāstathaiva ca || 7 ||
[Analyze grammar]

prasaṃkhyayā trīṇyabjāni koṭyo dvinavatistathā |
saptalakṣāṇi ca tathā sahasrāṇyaṣṭa santi hi || 8 ||
[Analyze grammar]

devā hyete'bhimantārastattadgolakadevatāḥ |
ādhipatyaṃ vinā te vai aiśvaryeṇā'jasannibhāḥ || 9 ||
[Analyze grammar]

jaṃgamāḥ sthāvarāścaite brahmaṇo mānasīprajāḥ |
tuṣitānmarutaḥ sādhyān viśvedevāṃśca vidyutaḥ || 10 ||
[Analyze grammar]

stanayitnūṃśca bhānūṃśca vasūnaṣṭau tathaiva ca || 1 ||
[Analyze grammar]

droṇaprāṇadhruvā''gnidoṣavasuvibhāvasūn || 11 ||
[Analyze grammar]

siddhān yakṣāṃśca gandharvānasurān rākṣasāṃstathā |
apsarasaścāraṇāṃśca piśācapretabhūtakān || 12 ||
[Analyze grammar]

vidyādharān kiṃpuruṣānaśvamukhāṃśca kinnarān |
vetālān ḍākinīṃ caiva śākinīṃ yoginīstathā || 13 ||
[Analyze grammar]

vināyakaॉśca kūṣmāṇḍān vetālāṃśca grahānapi |
yātudhānāṃstathonmādānmātṝrguhyakacāraṇān || 14 ||
[Analyze grammar]

prajāpatīnṛṣīṃścaiva nāgānsarpāṃstathoragān |
khagānmṛgānpaśūnvṛkṣān girīnmartyānsarīsṛpān || 15 ||
[Analyze grammar]

sūtamāgadhabandīṃśca bhāṭṭamindraṃ yamaṃ tathā |
varuṇaṃ ca kuberaṃ ca hīśānaṃ niṛtiṃ tathā || 16 ||
[Analyze grammar]

aṣṭasiddhīrnavanidhīn rudrānekādaśā'pi ca |
daityāśca dānavaॉścaiva mānasānasṛjat tvajaḥ || 17 ||
[Analyze grammar]

yajñānpuṇyajanān devavāhanāni paśūnapi |
gaurajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ || 18 ||
[Analyze grammar]

aviruṣṭrādayaścaite dviśaphāḥ paśavastathā |
kharo'śvaḥ śarabho gauraścamaryekaśaphā ime || 19 ||
[Analyze grammar]

śvā śṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau |
siṃha kapirgajaḥ kūrmo godhā ca makarādayaḥ || 20 ||
[Analyze grammar]

kaṃkagradhravaṭaśyenabhāsabhallukabarhiṇaḥ |
haṃsasārasacakrāhvakākolūkasakukkuṭāḥ || 21 ||
[Analyze grammar]

evamādīn nāmatastānmānasānasṛjat tvajaḥ |
ādyaṃ sargaṃ mahattattvaṃ guṇavaiṣamyamasṛjat || 22 ||
[Analyze grammar]

dravyajñānakriyākṛdahamaṃ dvitīyamasṛjat |
tanmātrāṇi tṛtīyaṃ tu dravyaśaktaṃ samasṛjat || 23 ||
[Analyze grammar]

indriyāṇi caturthaṃ tu jñānakarmātma cā'sṛjat |
pañcamaṃ tu manodevān ṣaṣṭhamāvidyamasṛjat || 24 ||
[Analyze grammar]

saptamaṃ sthāvaraṃ sargaṃ vānaspatyamavāsṛjat |
aṣṭamaṃ tu gavādīnvai tiryañcaḥ samavāsṛjat || 25 ||
[Analyze grammar]

martyaṃ tu navamaṃ devasargaṃ daśamamasṛjat |
tatra tatrā'pekṣitaṃ ca gauṇasargamathā'sṛjat || 26 ||
[Analyze grammar]

dravyaṃ karma svabhāvaṃ ca saha ojo balaṃ tathā |
prāṇaṃ daśavidhaṃ cakre mānasān sa pitāmahaḥ || 27 ||
[Analyze grammar]

aśanāpipāse tālūṃ jihvāṃ vācaṃ hutāśanam |
ghrāṇaṃ ca nāsikāṃ netre śrotre caiva diśo daśa || 28 ||
[Analyze grammar]

romāṇīndraṃ karaṃ pādau gatimānandaśiśnakam || |
rajo yoniṃ ca vāyuṃ ca mitraṃ yajñaṃ sahavyakam || 29 ||
[Analyze grammar]

pāyūṃ ca mitrakaṃ caiva bījaṃ vīryaṃ ca raktakam |
nābhimapānaṃ mṛtyuṃ ca kukṣimantrāṇi nāḍikāḥ || 30 ||
[Analyze grammar]

tuṣṭiṃ nadīḥ samudrāṃśca puṣṭiṃ hṛdayamityapi |
manaścandraṃ ca saṃkalpaṃ kāmaṃ tvacaṃ ca carma ca || 31 ||
[Analyze grammar]

māṃsaṃ raktaṃ ca medaṃ ca majāmasthi tu bhūtajān |
ityetānmānasāṃścakre prāk sṛṣṭau tatra viśvasṛk || 32 ||
[Analyze grammar]

tatra tatra tadāvāse devāṃstāṃstānatiṣṭhipat |
āsye tvagniṃ lokapālaṃ vāṇyādevamatiṣṭhipatu || 33 ||
[Analyze grammar]

tālau tatra varuṇaṃ tu jihvādevamatiṣṭhipat |
nasyaśvinīkumārau tu ghrāṇadevāvatiṣṭhipat || 34 ||
[Analyze grammar]

mahattattve tu vāgīśaṃ buddhidevamatiṣṭhipat |
caraṇayostathā viṣṇu pādadevamatiṣṭhipat || 35 ||
[Analyze grammar]

akṣṇi tvaṣṭāramādityaṃ cakṣurdevamatiṣṭhipat |
karayorindraṃ vārtārthaṃ hastadevamatiṣṭhipat || 36 ||
[Analyze grammar]

carmaṇyanilaṃ prāṇāya tvaco devamatiṣṭhipat |
karṇayordik yathāyogyaṃ śrotradevamatiṣṭhipat || 37 ||
[Analyze grammar]

gude mitraṃ visargāṇaṃ pāyudevamatiṣṭhipat |
tvaci kaṇḍūkṛte yāvadoṣadhīn samatiṣṭhipat || 38 ||
[Analyze grammar]

guhye meḍhraṃ mahānandaṃ brahmadevamatiṣṭhipat |
hṛdi mano vikārāya candramasamatiṣṭhipat || 39 ||
[Analyze grammar]

mahattattve mahatsattvamahaṃkāre'bhimānakam |
citte vijñānamādhatta mānasān tānakalpayat || 40 ||
[Analyze grammar]

mukhāttu brāhmaṇaṃ brahma bāhvostrāṇaṃ tu rājakam |
urvorvṛttiṃ viśaṃ paddhayāṃ sevāṃ śūdrānakalpayat || 41 ||
[Analyze grammar]

brahmā svasya śarīre vai sṛṣṭiṃ sasmāra mānasīm |
indrādayo bāhavo me diśaḥ karṇau dhvaniḥ śrutiḥ || 42 ||
[Analyze grammar]

nāsatyadasrau nāse cā'kṣiṇī dyauścakṣuraryamā |
pakṣmāṇyahanī cobhe bhūvijṛmbho hyajadhiṣṇyakam || 43 ||
[Analyze grammar]

apastālū raso jihvā chandaḥ śirṣṇastathaiva ca |
yamo daṃṣṭrā dvijāḥ snehakalonmādastu hāsyakam || 44 ||
[Analyze grammar]

apāṃgamokṣaḥ sargo'yaṃ vrīḍā cottara oṣṭhakaḥ |
lobhastvadhara oṣṭhaḥ syāt stanau dharmo matastathā || 45 ||
[Analyze grammar]

pṛṣṭhamadharmaḥ ko meḍhraṃ vṛṣaṇau mitrakāviti |
kukṣiḥ samudrā girayo'sthisaṃghāḥ śvasitaṃ jagat || 46 ||
[Analyze grammar]

nadyo nāḍyastanuruhāṇi bhūruhā gatirvayaḥ |
guṇapravāhaḥ karma syāt keśā meghā manaḥ śaśī || 47 ||
[Analyze grammar]

avyaktaṃ hṛdayaṃ vāsaḥ sandhyā jñānaṃ mahattvakam |
giritramantaḥkaraṇaṃ nakhānyaśvoṣṭrahastinaḥ || 48 ||
[Analyze grammar]

śroṇirmṛgā vayāṃsi tu śaṣphāṇi manīṣā manuḥ |
martyo nivāso gandharvavidyādhrā'psarasaḥ svaraḥ || 49 ||
[Analyze grammar]

smṛtivīryaṃ brāhmaṇāstu mukhaṃ kṣatrā bhujāstathā |
viḍūruraṃghriḥ śūdro vai nānādravyāṇi karma ca || 50 ||
[Analyze grammar]

havyakavyā'mṛtānnādiraso jihvā manastu hṛt |
vikramo bhūrbhuvaḥ svaśca chandāṃsi saptadhātavaḥ || 51 ||
[Analyze grammar]

tīrthāni nāḍyaḥ kāmāptiścaraṇaṃ hyudaraṃ mṛtiḥ |
kośaśmaśrunakhyāneva śilālohā'bhravidyutaḥ || 52 ||
[Analyze grammar]

śiśna ānandaparjanyajalavīryasravā iti |
pāyuryamaparimokṣamitra ityapi mānasīm || 53 ||
[Analyze grammar]

hiṃsā niṛtirnirayo mṛtyurgudamiti pradhīḥ |
tamo'dharmaparābhūtiḥ pṛṣṭho'sthīni tu parvatāḥ || 54 ||
[Analyze grammar]

rakte'vyaktarasāḥ sarve prāk dhyātā mānasā ime |
svātmanyevaṃ paraṃ dhyātvā mānasīṃ sṛṣṭimityataḥ || 55 ||
[Analyze grammar]

yogyasthānāni teṣāṃ vai kṛtvā datvā ca tānyapi |
tebhyo hyavāsayatsarge devān tārāgrahādikān || 56 ||
[Analyze grammar]

bhūvarī yakṣarakṣaḥprabhūtapretapiśācakān |
rudrān rudragaṇāṃścāpi gaṇikāḥ samavāsayat |
bhuvi martyānpaśūnpakṣigaṇān jantūnanekaśaḥ || 57 ||
[Analyze grammar]

parvatādau mahāraṇye gandharvāścāraṇāṃstathā |
kinnarān kiṃpuruṣāṃśca vidyādharavihaṃgamān || 58 ||
[Analyze grammar]

atalādipañcaloke'suradānavadaityakān |
mahātale kādraveyān sarpāṃśca pannagāṃstathā || 59 ||
[Analyze grammar]

pātāle tu mahānāgān brahmā vāsamadāpayat |
eṣā sarvā mahāsṛṣṭirmānasī prathame yuge || 60 ||
[Analyze grammar]

yadyathā'pekṣyate kāryaṃ tathā sṛṣṭistu kalpyate |
brahmā vikalpya sarvaṃ tanmānasād vyākarottadā || 61 ||
[Analyze grammar]

aiśvaryasrotasaścā'tra īśvarāḥ satyalokajāḥ |
saṃprajñāsrotasaścātra ṛṣayo jñānino'malāḥ || 62 ||
[Analyze grammar]

saṃtṛptisrotasaścātra pitaraḥ śrāddhatṛptijāḥ |
saṃpuṇyasrotasaścātra devāḥ puṇyādisampadaḥ || 63 ||
[Analyze grammar]

sadhyānassrotasaścātra pretā vāsanadhyānajāḥ |
samūrdhvasrotasaścāpi rākṣasā daityadānavāḥ || 64 ||
[Analyze grammar]

arvākprasrotasaḥ pṛthvyāṃ manuṣyā rājasāḥ sadā |
tiryasrotasa evā'tra paśukīṭaprapakṣiṇaḥ || 65 ||
[Analyze grammar]

tamaḥsrotasa evā'tra nāgasarpādayo matāḥ |
avidyasrotasaścā'tra parvatāstarugulmakāḥ || 66 ||
[Analyze grammar]

ityevaṃ daśasrotaskānsargān dhyānakṛtānpunaḥ |
tatra tatra sthale loke brahmā samyagatiṣṭhipat || 67 ||
[Analyze grammar]

teṣāṃ tu bhojanaṃ svasmāccharīrātsamakalpayat |
ṛṣīṇāṃ tu payaḥ chandomayaṃ bhojyamakalpayat || 68 ||
[Analyze grammar]

pitṝṇāṃ bhojanaṃ kavyaṃ siddhānāṃ siddhayo'danam |
daiteyānāṃ surā proktā dānavānāmathā''savam || 69 ||
[Analyze grammar]

gandharvāṇāṃ tu saṃgītamapsarasāṃ tu saubhagam |
vidyādhrāṇāṃ nabhovidyāṃ māyināmapyadarśanam || 70 ||
[Analyze grammar]

yakṣarākṣasabhūtādipretānāṃ māṃsaraktakam |
sarpodīnāṃ tu garalaṃ paśūnāṃ yavasaṃ tathā || 71 ||
[Analyze grammar]

daṃṣṭriṇāṃ palalaṃ vṛkṣavallīnāṃ vividhaṃ rasam |
girīṇāṃ bhinnadhātūṃśca devānāmamṛtaṃ tathā || 72 ||
[Analyze grammar]

manuṣyāṇāṃ godhūmādi pakṣiṇāṃ ca vanaspatīn |
jalajānāṃ jalajantūn sarveṣāṃ pāñcabhautikam || 73 ||
[Analyze grammar]

brahmaiva kalpayāmāsa yasya yādṛgapekṣitam |
teneyaṃ lokayātrā cā' nirvahatbhūtasaṃplavam || 74 ||
[Analyze grammar]

evaṃ yuge tu prathame sāṃgopāṃgaṃ tu sarjanam |
sarva tu mānasaṃ kṛtvā virarāma pitāmahaḥ || 75 ||
[Analyze grammar]

sṛṣṭirvivardhate naiva navīnā jāyate nahi |
yathā yādṛk tathā tāvat tāvadeva hi vartate || 76 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne devayakṣamānuṣapaśupakṣidaityadānavanāgasarpasthāvarādisṛṣṭitadabhimānidevādipradarśananāmā |
ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 46

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: