Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  tataḥ paścād yadbhūtaṃ tad bravīmi te |
pitā dakṣastadākarṇya para khedamavāpa ha || 1 ||
[Analyze grammar]

śanaiḥ śvāsaṃ parāmucya kanyāḥ prāha dayāvaśaḥ |
samāgacchantu candraṃ tu śikṣayāmi punaḥ sa hi || 2 ||
[Analyze grammar]

naivaṃ kuryāt prakuryāttu sarvāsu samakāmanām |
iti kṛtvā gatāḥ sarve candrabhavanamādarāt || 3 ||
[Analyze grammar]

dakṣaḥ prāha śaśindeva  tvaṃ me śiṣyo'si suvrata |
sujño'si kinnu bahunā vaktavyaṃ te praśikṣaṇam || 4 ||
[Analyze grammar]

sarvāḥ samānā me kanyā yuvatyaste'rpitā mayā |
tava patnyaśca tāḥ sarvāstvayi raktā vilokya tu || 5 ||
[Analyze grammar]

sarvā bhaja samānā vai pakṣapātaṃ jahīti ca |
sarvā nārīrbhajasva tvaṃ samakāmasukhepsayā || 6 ||
[Analyze grammar]

naikasyāmanurakto'bhūḥ sarvāsveva rato bhava |
sarvāśca kāmaya candra  tāstṛptāḥ syuryathā yathā || 7 ||
[Analyze grammar]

nārīṇāṃ kāmadāhasya yaḥ patiḥ śāntatāṃ nayet |
smṛddhiḥ svargaṃ ca tasyaiva vividhāśca vibhūtayaḥ || 8 ||
[Analyze grammar]

bhavantyakṣatakuśalā vivardhante dine dine |
patnīnāṃ prāṇadātrīṇāṃ raṃjanād raṃjanaṃ sadā || 9 ||
[Analyze grammar]

tāsāṃ hṛtkalpakād duḥkhānnaro narakamāpnuyāt |
narasyaiva tu saddharmo nārīṇāṃ kāmaśāntanam || 10 ||
[Analyze grammar]

tanna kuryāttadā lagnaṃ kṛtaṃ kevalamṛtyave |
varaṃ nāryā samaṃ nāryā lagnaṃ kāmadhurojjhitam || 11 ||
[Analyze grammar]

yadi lagnaphalaṃ na syānnāryāḥ puṃsaḥ samāgame |
tadā nāryāśca vā puṃso lagnaṃ bhārāya kevalam || 12 ||
[Analyze grammar]

yadi lagne kṛte'naṃgā''nandaṃ nāpnoti mānavaḥ |
dvandvārthaṃ tatkṛtaṃ lagnaṃ nā'bhūd ratyarthamityatha || 13 ||
[Analyze grammar]

nāryoḥ puṃsośca vā dvandvo lagnataḥ syāt kathaṃ nahi |
kathaṃkāraṃ naraṃ nārīṃ racayed bhagavān hariḥ || 14 ||
[Analyze grammar]

kathaṃ vā cā'rpyate nārī narāya na naraḥ punaḥ |
kathaṃ vā tatra gṛhṇāti naro nārīṃ naraṃ tu na || 15 ||
[Analyze grammar]

iti candra vicāryyaiva sarvāḥ saubhāgyasampadaḥ |
tava patnyaḥ sadā sevyāstvayā saukhyapradāpane || 16 ||
[Analyze grammar]

candra omiti sammatvā dakṣaṃ saṃpūjya bhāvataḥ |
patnīḥ sarvāḥ samāgṛhya bahudhā'ramayacca saḥ || 17 ||
[Analyze grammar]

punaḥ sarvāḥ samāgṛhya bahudhā'ramayacca saḥ || 17 ||
[Analyze grammar]

kāle bahutithe jāte rohiṇyāmeva sarvathā |
pūrvavat snehabāhulyamanyāsvalpaṃ punarvyadhāt || 18 ||
[Analyze grammar]

tadā punaḥ punastābhirdakṣaḥ samyaṅniveditaḥ |
bhūtvā dakṣastadā kruddhaḥ prāha candramasaṃ hitam || 19 ||
[Analyze grammar]

candra  tvaṃ śikṣitaḥ samyaṅ śikṣyate ca punarmayā |
vartitavyaṃ tvayā sarvadāreṣu samabhāvataḥ || 20 ||
[Analyze grammar]

tadā tvaṃ sarvadā smṛddho yogīva bhava śaktimān |
akṣayyavīryatejaskaḥ sarvāsāṃ samatṛptikṛt || 21 ||
[Analyze grammar]

iti te'nugrahaṃ kurve putrīṇāṃ snehatastava |
yadi śāpaṃ sṛjāmi tvāṃ putrīṇāṃ duḥkhado bhavet || 22 ||
[Analyze grammar]

tasmāttvāmanuśikṣyāmi sarvāsu samabhāgbhava |
sarvāḥ samyak saṃbhajasva yatheṣṭaṃ sukhado bhava || 23 ||
[Analyze grammar]

yadi pravartsyasenaivaṃ tadā kṣayamavāpsyasi |
śakteśca tejasaścaiva kṣayaṃ duḥkhamavāpsyasi || 24 ||
[Analyze grammar]

ekayā kalayā tvaṃ vai jīviṣyasi na saṃśayaḥ |
evaṃ me vacane yāhi kalāpūrṇaḥ sadā bhava || 25 ||
[Analyze grammar]

iti dakṣakathitaṃ tadabhidhyāya punaḥ punaḥ |
ramate sarvapatnībhiḥ sarvadā sa muhuḥ samaḥ || 26 ||
[Analyze grammar]

rohiṇī tu haṭhāttaṃ vai nirodhayati kāminī |
svagṛhe eva bahudhā kāmanā'tṛptamānasā || 27 ||
[Analyze grammar]

patnyaścānyāḥ pratīkṣante mārgaṃ candrasya cāṃgaṇe |
na cāyāti yadā nāthaḥ śapantyastāstadā'rudan || 28 ||
[Analyze grammar]

nāthe sati vayaṃ patnyo nāpnumaḥ kāmadānatām |
anyathā tu tadā kanyā nāthe satyapyanāthavat || 29 ||
[Analyze grammar]

asmākaṃ yadi nātho na rohiṇyā api mā bhavet |
ityākruśya ca tāḥ sarvāḥ śepurnāthaṃ punaḥ punaḥ || 30 ||
[Analyze grammar]

kṣayaṃ yāhi sadā candra  tejovīryakṣayastava |
savīrye vā hyavīrye vā tvayi sattve'pi pakṣaga || 31 ||
[Analyze grammar]

nā'smākaṃ ṛtulābho'pi tasmād vīryakṣayastava |
rūpakṣayo'pi bhavatu pakṣapātin  karoṣi kim || 32 ||
[Analyze grammar]

atibhogakarī ceyaṃ rohiṇī rogiṇī bhavet |
raktasrāvā pradarārtā rohiṇi  bhava rogiṇī || 33 ||
[Analyze grammar]

itīdaṃ tasya patnīnāmulbaṇaṃ śāpavācanam |
dakṣasyāpi vacobhaṃgakṛtāptadoṣamulbaṇam || 34 ||
[Analyze grammar]

candrasya tu tadaiva drāk kṣīṇaṃ tejaḥ savīryakam |
ṣaṇḍhaścaikakalāmātrajīvanaḥ samavartata || 35 ||
[Analyze grammar]

sadā duḥkhī sadā tyājyo nārībhiḥ samajāyata |
rohiṇyapi raktasrāvā pradarārtā babhūva ha || 36 ||
[Analyze grammar]

candro gṛhaṃ parityajya patnīḥ sarvāśca tatkṣaṇam |
prāptastapaḥ samākartuṃ saurāṣṭre vāridhestaṭe || 37 ||
[Analyze grammar]

tatra varṣaśataṃ tepe tapaḥ paramadāruṇam |
svasya rogavināśāya rogo naiva nyavartata || 38 ||
[Analyze grammar]

śokaṃ jagāma bahulaṃ vimanāiva so'bhavat |
rohiṇyapi sadā raktasrāvā'dyāpi ca vartate || 39 ||
[Analyze grammar]

athā'tra samaye loke śatavarṣeṣu bhūtale |
candrāmṛtaṃ vinā sarvā oṣadhayaḥ kṣayaṃ gatāḥ || 40 ||
[Analyze grammar]

kaṇā naiva tu jāyante tuṣeṣu puṣpakeṣu ca |
pṛthvyā rasaśca kandeṣu mūleṣu na ca rohati || 41 ||
[Analyze grammar]

puṣṭistu sarvadā naṣṭā jīvāstadā tu duḥkhitāḥ |
devāścā'pyalabdharasāḥ ṛṣayaścā'mṛtakṣayāḥ || 4 ||
[Analyze grammar]

brahmāṇamupasaṃgamya prārthayan duḥkhanāśanam |
candrastatra mahādevaṃ śivaṃ saṃsthāpya yatnataḥ || 43 ||
[Analyze grammar]

punarvarṣaśataṃ taptvā śaṃkaraṃ cā'prasādayat |
prasannaḥ śaṃkarastasmai prāha kiṃ te hyapekṣitam || 44 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te sukho bhava sadā śaśin |
candrastadā''ha nandīśaṃ deva  someśvaro bhava || 45 ||
[Analyze grammar]

mayā prasāditaścātra tapastaptvā sudāruṇam |
saurāṣṭre paścime prānte vāridhestaṭasannidhau || 46 ||
[Analyze grammar]

mama pūjyo mahādevaḥ sadā someśvaro bhava |
mama dakṣavacojanyaṃ kṣayaṃ rogaṃ vināśaya || 47 ||
[Analyze grammar]

tava deva mahādeva  pratiṣṭhā prakaromyaham |
brahmādīṃścātra cā''hūya kurve yajñamahotsavam || 48 ||
[Analyze grammar]

iti saṃkalpya candreṇa brahmādyā devatāstathā |
ṛṣayo munayastatra prajānāṃ patayastathā || 49 ||
[Analyze grammar]

manavo devagandharvāḥ sūtamāgadhanartakāḥ |
śaṃkarasya pratiṣṭhārthamākāritāḥ samāgaman || 50 ||
[Analyze grammar]

bhadrāvatyāstu nadyāstatkṣetraṃ dakṣiṇadigbhavam |
ābhadrāyā āsamudraṃ kṣetraṃ mokṣakaraṃ nṛṇām || 51 ||
[Analyze grammar]

tatra kuṃkumavāpyākhyanagare saṃvasan dvijaḥ |
patnīvratākhyaviprarṣirvedān nītvā'gamattathā || 52 ||
[Analyze grammar]

parabrahā'vatāro'yaṃ śrīkṛṣṇaḥ svayameva hi |
vidhinā somanāthasya pratiṣṭhānamakārayat || 53 ||
[Analyze grammar]

pratiṣṭhānottaraṃ brahmā tadā prāha triśūline |
candrakṣayeṇa yāvatya oṣadhayaḥ kṣayaṃ gatāḥ || 54 ||
[Analyze grammar]

tanmūlāśca prajāḥ sarvāḥ kṣayaṃ yānti muhurmuhuḥ |
tataścandrakṣayo nāśyo bhavatā sukṛpālunā || 55 ||
[Analyze grammar]

śaṃbhuḥ prāha tu tānsarvān gacchāmo dakṣamāturam |
kathayāmo hitaṃ kartuṃ yathā syāt susukhaṃ jagat || 56 ||
[Analyze grammar]

ityāmantrya prajagmuste dakṣasya bhavanaṃ prati |
svāgataṃ kṛtavān dakṣo niṣeduśca yathāsthalam || 57 ||
[Analyze grammar]

kuśalaṃ pṛṣṭhavāndakṣo jijñāsāṃ kṛtavānapi |
mayi prayojanaṃ na syānnispṛhāṇāṃ mahātmanām || 58 ||
[Analyze grammar]

tathāpi mama lābhāya kṣemāya ca hitāya ca |
bhavatāmāgamo bhāvyo dāsaḥ kiṃ karavāṇi vaḥ || 59 ||
[Analyze grammar]

ityāvedya namaḥ kurvandakṣaḥ prāñjalirāsa vai |
somārthaṃ ca tadā śaṃbhuḥ prāha dakṣamidaṃ vacaḥ || 60 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dakṣakṛtacandraśikṣaṇaśāparogasomanāthapratiṣṭhāpanādināmā |
catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 44

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: