Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yadā tu brahmaṇā dṛṣṭaṃ tejaḥ kevalamulbaṇam |
sarvaṃ dahyedvinaśyecca puṣyecchiśyeta naiva ca || 1 ||
[Analyze grammar]

tatastacchāntikārāya puṣṭyai ca prārthayat prabhum |
devaṃ nārāyaṇaṃ tāvannārāyaṇasya mānasāt || 2 ||
[Analyze grammar]

saṃkalpādvāmacakṣuṣṭa udbhūtaṃ teja alpakam |
śītalaṃ poṣakaṃ tṛptikaraṃ cāmṛtavarṣi yat || 3 ||
[Analyze grammar]

tasmādekātkaṇānnānākoṭyarbudakaṇāḥ kṛtāḥ |
golakāste mahānto vai jātā vedhasa icchayā || 4 ||
[Analyze grammar]

vedhobhī rakṣitāste vai brahmāṇḍeṣu svakeṣu ca |
tatra jātāśca te candrāśca śaityaṃ drāvayantyataḥ || 5 ||
[Analyze grammar]

tasya tejaḥ prapūrtyarthaṃ yācito bhagavān yadā |
prāha sūryanivāsena kiraṇena mayā sadā || 6 ||
[Analyze grammar]

poṣaṇaṃ dāsyate tatra pūrtiste tejaso bhavet |
ityataḥ svarṇapuruṣastejo'rpayatyaharniśam || 7 ||
[Analyze grammar]

śāntipuṣṭikaraṃ peyamamṛtaṃ sukhasaṃbhṛtam |
snigdhamānandabhratsarvaṃ tāpanivṛttikāraṇam || 8 ||
[Analyze grammar]

uṣṇaduḥkhāttārakatvāttārakaṃ teja eva tat |
casya śaityasya saṃdānāt cāndraṃ tejo'pi caiva tat || 9 ||
[Analyze grammar]

tādṛśaṃ tu paraṃ tejomayaṃ candraṃ vidhāya ca |
brahmā rakṣitavān svarge miṣṭā''nandāya dehinām || 10 ||
[Analyze grammar]

candro'pi sarvadā pūrṇaḥ sadaikasthitiko hyabhūt |
paścātkālāntare strīṣu pakṣapātātkṣayaṃ gataḥ || 11 ||
[Analyze grammar]

punaśca śaṃkareṇāpi tadrogādardhatāritaḥ |
tathaiva tasya yogyatvādardharakṣā kṛtā tadā || 12 ||
[Analyze grammar]

śrīlakṣmīruvāca |
kathā candramasaḥ strīṣu pakṣapātitayā ca yā |
kṣayaṃkarā'bhavattāṃ me śrāvayasva kṛpānidhe || 13 ||
[Analyze grammar]

kāśca tasya striyaḥ kati kathaṃ tatpakṣapātitā |
kathaṃ śāpaḥ kathaṃ muktiḥ kathaṃ cārdhakṣayiṣṇutā || 14 ||
[Analyze grammar]

etatsarvaṃ samākṣasva paramāścaryamatra me |
devasyā'pīdṛśī pīḍā tava rūpasya he vibho || 15 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu sāṃgāṃ kathāṃ tasya vicitrāṃ kāmavegajām |
śrutvā sāpatnyaduḥkhā'pi tvaṃ māṃ maivaṃ kariṣyasi || 16 ||
[Analyze grammar]

brahmaṇo mānasaḥ putro dakṣaḥ prajāpatiḥ purā |
manasā kalpayāmāsa kanyakāḥ sṛṣṭi hetave || 17 ||
[Analyze grammar]

saptaviṃśatikanyāstu rohiṇīpramukhā iti |
dadau candramase yāstu nakṣatrāṇi bhavanti tāḥ || 18 ||
[Analyze grammar]

nāmnā'śvinī ca bharaṇī kṛttikā rohiṇī tathā |
mṛgaśīrṣā tathā''rdrā punarvasuśca puṣyakam || 19 ||
[Analyze grammar]

āśleṣā ca maghā pūrvāphālgunyuttaraphālgunī |
hastiścitrā tathā svātirviśākhā cānurādhikā || 20 ||
[Analyze grammar]

jyeṣṭhā mūlaṃ tathā pūrvāṣāḍhā cottaraṣāḍhikā |
śravaṇaṃ ca dhaniṣṭhā ca śatatārā tathā ca vai || 21 ||
[Analyze grammar]

pūrvabhādrapadā caivottarabhādrapadā tathā |
revatī ceti candrasya patnyastu saptaviṃśatiḥ || 22 ||
[Analyze grammar]

sarvā divyāḥ kāṃcanābhā raktā dvādaśahāyanāḥ |
tāsvapi rūpalāvaṇyasaubhāgyasadguṇorjitā || 23 ||
[Analyze grammar]

rohiṇī sarvadā kāmakuśalā prāṇahāriṇī |
candro yathā yathā hīcched rohiṇī vartate tathā || 24 ||
[Analyze grammar]

netraṃ premabharaṃ tasmai darśayatyeva cittahṛt |
mukhaṃ hāsyabharaṃ saumyaṃ sarvaśrṛṃgārataijasam || 25 ||
[Analyze grammar]

vakranetrabhruvorbhaṃgaṃ darśayatyapi cittahṛt |
raktāvoṣṭhau phullagaṇḍau darśayatyeva śāntidau || 26 ||
[Analyze grammar]

puṣpamālāṃ kare dhṛtvā manojñāmarpayatyapi |
stanau svalpau sughaṭau ca kaṃcukīdṛḍhatāṃ gatau || 27 ||
[Analyze grammar]

ramyau kesararaṃgāḍhyau yuvatī darśayatyapi |
udaraṃ suvarṇavarṇaṃ kaṭiṃ tanvīṃ sukomalām || 28 ||
[Analyze grammar]

nitambau madhyakuṃbhābhau vāsastāralyadarśanau |
alomakaṃ sūkṣmamadhyaṃ svarṇābhaṃ darśayatyapi || 29 ||
[Analyze grammar]

sakthnoḥ suvarṇayormūlaṃ mantharaṃ darśayatyapi |
āgatya gaṇḍake tālīṃ datvā gacchati satvaram || 30 ||
[Analyze grammar]

parāvṛtya punaḥ kaṇṭhe hastaṃ kṛtvā ca cumbanam |
spṛṣṭvā guptaṃ mukhaṃ datvā vilāsaṃ bhāvayatyapi || 31 ||
[Analyze grammar]

kvacidvāso vinā bhūtvā svātmānaṃ darśayatyapi |
mano jahāra candrasya lajjāṃ santyajya sarvathā || 32 ||
[Analyze grammar]

candraḥ ṣoḍaśavarṣo'pi vīryasyā'kṣayaśevadhiḥ |
reme reme punā reme tṛptyā reme punaḥ punaḥ || 33 ||
[Analyze grammar]

sarvadaiva tu rohiṇyāṃ reme reme punaḥ punaḥ |
rohiṇyapi navaṃ saumyaṃ rūpaṃ cakre punaḥ punaḥ || 34 ||
[Analyze grammar]

ramitvā'pi punā reme nā'nyāḥ sasmāra candramāḥ |
kvacitkadācidanyābhiḥ saṃreme'pi tathāpi tāḥ || 35 ||
[Analyze grammar]

kvācitkādramaṇāttṛptiṃ na yānti rohiṇīva hi |
sarvāsāṃ yauvane puṣṭe sadṛśe'pi tu candramāḥ || 36 ||
[Analyze grammar]

rohiṇīrodhataḥ sarvā bheje samatayā nahi |
tatastābhiḥ prārthitaḥ svapatiḥ saukhyāya bhāgataḥ || 37 ||
[Analyze grammar]

tathāpi rohiṇī tāsāṃ saukhyārthaṃ nā'nvamanyata |
svārthamātra parākrāntā pakṣapātamakārayat || 38 ||
[Analyze grammar]

tadā tvanyā udāsīnā hyakurvan śokamātmasu |
kiṃ nāma kṛtalagnena yāsāṃ patisukhaṃ nahi || 39 ||
[Analyze grammar]

vegārūḍhayuvatvā''ḍhyakāmavyāptadvayorapi |
yadi kāmasukho yogo na syāt kiṃ tena lagninā || 40 ||
[Analyze grammar]

pūruṣasya striyāścāpi yatheṣṭaṃ kāmatarpaṇam |
na syād yadi kṛtaṃ tena lagnena viphalārthinā || 41 ||
[Analyze grammar]

kāmapūrṇaśarīrā yā navayauvanaśālinī |
patyuḥ sukhaṃ labheccenna kiṃ lagnena kṛtena vai || 4 ||
[Analyze grammar]

vaidhavyaṃ vā kumārītvaṃ tasmāttu varamucyate |
sati patyau na kāmasya sukhaṃ prāpnotyabhāginī || 43 ||
[Analyze grammar]

varaṃ tu kūpapatanaṃ varaṃ dahanamagninā |
varaṃ tu garalaṃ bhakṣyaṃ kāmadāhanaduḥkhataḥ || 44 ||
[Analyze grammar]

varaṃ pitṛgṛhe vāso varaṃ sādhvītvamityapi |
na tu patyau sati kāmāgninā hyātmapradāhanam || 45 ||
[Analyze grammar]

mā vai bhavatu kāsāṃcit patirnapuṃsakaḥ kvacit |
vā mā bhavatu duṣpremā vipremā kṣaṇiko'pi vā || 46 ||
[Analyze grammar]

mā vā bhavatu sāpatnyaṃ śātravaṃ duḥkhamaṇvapi |
evaṃ vilapya bahudhā sarvāstāḥ svapitugṛhe || 47 ||
[Analyze grammar]

gatvā nivedayāmāsuḥ patyurduḥkhaṃ punaḥ punaḥ |
pitaḥ kanyā na dātavyā premahīnāya śuṣmiṇe || 48 ||
[Analyze grammar]

pakṣapātapragantre ca rogiṇe'nyāsu śāyine |
asmābhirnaiva gantavyaṃ candrasya bhavane kvacit || 49 ||
[Analyze grammar]

asmān samatayā candro bhajate naiva karhicit |
pitugṛhaṃ yathā śuṣkaṃ patyugṛhaṃ tato'dhikam || 50 ||
[Analyze grammar]

śuṣkaṃ śuṣkāyate sarvaṃ pūrṇaṃ ratisukhaṃ vinā |
satyaṃ yathānubhūtaṃ vai vadāmaḥ sarvathā pitaḥ || 51 ||
[Analyze grammar]

jāmātā rohiṇīṃ te tu sarvadā bhajate muhuḥ |
nāsmān kvacitkvaciccedvai tatrāpi naiva pūrṇatā || 52 ||
[Analyze grammar]

tato vayaṃ na gantāsmāścandrasya bhavane punaḥ |
martavyaṃ naiva gantavyaṃ yatra duḥkhaṃ hi kevalam || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne candrotpattistato rohiṇyāṃ pakṣapātenā'nyāsāṃ patnīnāṃ dakṣāya nivedanādināmā tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 43

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: