Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
patnīvratasya śabdasya samyagartho mayoditaḥ |
tava patnyāḥ kṛte kiṃ kiṃ kāryaṃ tadvakṣyate mayā || 1 ||
[Analyze grammar]

prathamaṃ brahmacāritvaṃ paścādgārhasthyameva ca |
brahmacārī purā bhūtvā patnyā saha tato vaset || 2 ||
[Analyze grammar]

brahmacaryaṃ gṛhāṇa tvaṃ yajñopavītamityapi |
vedārthāṃśca nibodha tvaṃ paścāt patnīyuto bhava || 2 ||
[Analyze grammar]

ityājñapya svakaṃ putraṃ brāhmaṇaṃ yauvanonmukham |
muhūrtaṃ śubhamāsthāya pravṛtto hyupanāyane || 4 ||
[Analyze grammar]

tathopanītiṃ putrasya kartumutsukamānasaḥ |
sarvān sampādayāmāsa saṃbhārānuruvikramaḥ || 5 ||
[Analyze grammar]

tadā maṃgalavādyāni hyavādyanta muhurmuhuḥ |
lakṣmyādayo jagustatra gītānyānandatastadā || 6 ||
[Analyze grammar]

kṛcchratrayanimittena dhenutrayapradānakam |
kāmacārā'śanā'śuddhiśāntaye kṛtamuttamam || 7 ||
[Analyze grammar]

tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam |
tryahaṃ paraṃ ca nāśnīyācchuddhaṃ kṛcchramudīritam || 8 ||
[Analyze grammar]

mātṛkāpūjanaṃ caiva nāndīśrāddhaṃ tathaiva ca |
svastivāco gṛhaśāntiṃ dvijabhojanamityapi || 1 ||
[Analyze grammar]

sthaṇḍile tu samudbhavavahnisthāpanamityatha |
pūjanādi tathā tasya cakāra śrīhariḥ svayam || 10 ||
[Analyze grammar]

snātaṃ bhukta kṛtakeśavāpaṃ ca samalaṃkṛtam |
dakṣabhāge sthitaṃ saṃskārayāmāsa sutaṃ tu saḥ || 11 ||
[Analyze grammar]

kaupīnaṃ kaṭisūtraṃ ca navaṃ yajñopavītakam |
triguṇaṃ sma dadātyājyahomaṃ kṛtvā'vadatprabhuḥ || 12 ||
[Analyze grammar]

sāmākhyaste bhaved vedo gotraṃ śrībrahma vidyate |
pravarāste trayo nārāyaṇaḥ kṛṣṇo haristathā || 13 ||
[Analyze grammar]

śākhā patnīvratākhyā te nāmnā bhaviṣyati hyanu |
idānīṃ tvaṃ brahmacārī bhavasīti nibodhaya || 14 ||
[Analyze grammar]

śṛṇu dharmāṃstava yogyānkathayāmi samāsataḥ |
juhudhyagniṃ prātarādāvapośāna tathā kuru || 15 ||
[Analyze grammar]

guroḥ sevāṃ kuru nityaṃ brahmapāṭhaṃ tathā kuru |
gṛhāṇemaṃ ca gāyatrīmantraṃ japaṃ sadā kuru || 16 ||
[Analyze grammar]

oṃ nārāyaṇāyavidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayādityāvarttaya mālikām || 17 ||
[Analyze grammar]

brahmadaṇḍaṃ gṛhāṇemamaiṇā'jīnamidaṃ tathā |
sandhyopāstiṃ vidhehi tvaṃ krodhā'nṛte tu varjaya || 18 ||
[Analyze grammar]

brahmacaryaṃ tathā rakṣa vikṛtiṃ mā''viśa kvacit |
aśuddhaṃ bhakṣaṇaṃ pānaṃ mā''tiṣṭha hananaṃ kvacit || 19 ||
[Analyze grammar]

vyasanaṃ mā kuru brahman nindanaṃ mā kuru kvacit |
snānaṃ sandhyāṃ japaṃ homaṃ svādhyāyaṃ pitṛtarpaṇam || 20 ||
[Analyze grammar]

ātmajñānaṃ hareḥ pūjāmaṣṭau nityaṃ samācareḥ |
omityādāya tadvākyamupatasthe raviṃ tathā || 21 ||
[Analyze grammar]

agneḥ pradakṣiṇāṃ cakre bhikṣāṃ jagrāha mātṛtaḥ |
śrīharirgāḥ svarṇamudrā vāsāṃsyābharaṇāni ca || 22 ||
[Analyze grammar]

īśvarebhyo dadāti sma ye te tatra samāgatāḥ |
bhojanāni dakṣiṇāśca datvā santarpitāśca te || 23 ||
[Analyze grammar]

putraṃ jñānastavātmānaṃ vedamadhyāpayaddhariḥ |
jaṭākamaṇḍalūdaṇḍacarmavalkaladhāriṇaḥ || 24 ||
[Analyze grammar]

patnīvratākhyaputrasya vivāhārthaṃ vyacintayat |
pativratākhyayā sārdhaṃ rūpayauvanapūrayā || 25 ||
[Analyze grammar]

kanyayā tadvivāhaṃ ca nārāyaṇo hyakārayat |
dvayorjanmā'kṣare dṛṣṭvā lagnārthaṃ niścikāya saḥ || 26 ||
[Analyze grammar]

muhūrtaṃ ca balaṃ dṛṣṭvā lagnapatraṃ lilekha ca |
gītiṃ māṃgalikīṃ svastivācanikāṃ vidhāpya vai || 27 ||
[Analyze grammar]

mukhaṃ miṣṭaṃ tathā kṛtvā varasyā'kṣatabindukam |
piṣṭacūrṇairvarasthāṃgaṃ mardayitvā hyapūjayat || 28 ||
[Analyze grammar]

maṇḍapāropaṇaṃ kṛtvā māṇekastaṃbharopaṇam |
gaṇeśasthāpanaṃ kṛtvā mātṛkāpūjanaṃ tathā || 29 ||
[Analyze grammar]

kalaśasthāpanaṃ kṛtvā yajñakuṇḍamakārayat |
kare kāmaphalaṃ mīṃḍholakaṃ badhvā varaṃ maṇḍapamānayata || 30 ||
[Analyze grammar]

kanyāṃ tatra samānīya varamālāmadhārayat |
gārhapatyaṃ ca kuṇḍe'gniṃ pratiṣṭhāpya hyajūhavat || 31 ||
[Analyze grammar]

hastayormelanaṃ kṛtvā mukhe miṣṭamadāpayat |
vastragranthiṃ samābadhya pradakṣiṇā hyakārayat || 32 ||
[Analyze grammar]

vedavādyadhvaniṃ kṛtvā magalādīnyagāpayat |
mudrādibhī rāmayitvā hastadravyāṇi cārpayat || 23 ||
[Analyze grammar]

saha dharmaṃ caretyuktvā lagnakarmā'samāpayat |
vighnān śirasa uttārya hyāśīrbhiḥ samayojayat || 34 ||
[Analyze grammar]

brāhmeṇa vidhinā dattvā varakanye hyavāhayat |
atha nārāyaṇastatra dampatibhyāmaśikṣayat || 25 ||
[Analyze grammar]

patibhinnā na vai patnī patnībhinno na vai patiḥ |
dvayoḥ premṇorabhinnatvāddvayoraikyaṃ svabhāvajam || 36 ||
[Analyze grammar]

patyurguptaṃ mahāvīryaṃ patnī garbhe dadhāti hi |
aṃgayośca tayoraikyāddampatyoraikyamaṃgajam || 37 ||
[Analyze grammar]

piturbhāgaḥ sthito garbhe patnībhāgena puṣyate |
dvayorbālo bhavedekastato hyaikyaṃ dvayorapi || 38 ||
[Analyze grammar]

ekasyā'niṣṭatāprāptau dvayorduḥkhaṃ samaṃ bhavet |
ekasya sukhasampattau dvayoḥ saukhyaṃ samaṃ bhavet || 39 ||
[Analyze grammar]

hānirlābhaḥ sukhaṃ dukhaṃ samaṃ dvābhyāṃ nu vedyate |
ātmā''tmani dvayoḥ saktastasmādaikyaṃ dvayorapi || 40 ||
[Analyze grammar]

ekenāpyarjite dravye'nyasya svatvaṃ pravartate |
eke na kṛtapuṇyasya dvitīyo bhajate phalam || 41 ||
[Analyze grammar]

ekena tu kṛte kārye viśvasityaparo yataḥ |
ekenopārjitaṃ bhojyaṃ bhuṃkte tu dvayameva vai || 42 ||
[Analyze grammar]

divā rātrau sahaikatvaṃ dehayormanasorapi |
mamā'hante na vai bhinne tasmādaikyaṃ dvayorapi || 43 ||
[Analyze grammar]

rodane rudanaṃ yāti harṣaṇe harṣaṇaṃ tathā |
mūrchane mūrchanaṃ yāti cintane cintanaṃ bhavet || 44 ||
[Analyze grammar]

dvayoraikyādidaṃ sarvaṃ bhinnayornahi jāyate |
tasmāttu sarvathā bodhyaṃ dampatyoraikyamuttamam || 45 ||
[Analyze grammar]

ityevamaikyasāmarthyātpuṇye'pyaikyaṃ bhavatyapi |
śatrudaṇḍe rājadaṇḍe sahanaikyaṃ bhavatyapi || 46 ||
[Analyze grammar]

tīrthe dāne copakāre śubhe puṇye ca dharmaṇi |
patipatnyoḥ samo bhāgaḥ smṛddhau cā'tra paratra ca || 47 ||
[Analyze grammar]

tasmādardhaṃ śarīrasya svasyā'nyasya parārdhakam |
puṃso'rdhaṃ vāma patnyeva patnyardhaṃ dakṣiṇaṃ patiḥ || 48 ||
[Analyze grammar]

patnyāṃ patiḥ sadā hyāste kānte patnī ca vartate |
tasmādardhāṃganā patnī patiścā'rdhāṃgano mataḥ || 49 ||
[Analyze grammar]

tataḥ svārthaṃ parityajya dvayorarthaṃ vibudhya ca |
dvābhyāmājīvanaṃ cārthe sthātavyaṃ tu parasparam || 50 ||
[Analyze grammar]

parasparaṃ svakaṃ jñātvā pratibimbaṃ sahāyakṛt |
prasoḍhvāpi dvayomardaṃ kartavyaṃ kāryamanvaham || 51 ||
[Analyze grammar]

patnyā yathā patiḥ sevyo mānyaḥ pūjyaśca devavat |
patyā tathā sadvā patnī sevyā mānyeva devikā || 52 ||
[Analyze grammar]

bhojanācchādanā''lāpavihārotsavakhelane |
śṛṃgārahāsasammānā''sanayānā'dhirohaṇe || 53 ||
[Analyze grammar]

vartane vārtane svatve pūjane satkṛte'rhaṇe |
patnī tu sarvathā hyagre gaṇanīyā nareṇa hi || 54 ||
[Analyze grammar]

ramaṇyo yatra pūjyante vasanti tatra devatāḥ |
ramaṇyo yatra tuṣyanti tatra vasanti sampadḥ || 55 ||
[Analyze grammar]

ramaṇyo yatra modante vardhante smṛddhayo'tra vai |
ramaṇyo yatra tṛpyanti tatrā''kṛṣyanta ṛddhayaḥ || 56 ||
[Analyze grammar]

nāryo hyānandayantyatra tatrā''gacchanti siddhayaḥ |
nodvejyā naiva tāḍyāśca nāryo vaṃśadharā yataḥ || 57 ||
[Analyze grammar]

janakaṃ tu parityajya yā''gatā pativeśane |
patyadhīnā patibhāgyā kastāmudvejayed budhaḥ || 58 ||
[Analyze grammar]

dāsīvā''jīvanaṃ yā vai bhūjiṣyeva nu vartate |
dīneva kṛpaṇā bhūtvā patiṃ caivā'nuvartate || 59 ||
[Analyze grammar]

govat vā vahyate yatra dīnā vahati tatra vai |
chāyā tviva śarīrasya kastāṃ buddho nu duḥkhayet || 60 ||
[Analyze grammar]

dattaṃ bhuktaṃ paraṃ vṛṃkte cā'bhiyukte'vaśeṣajam |
parādhīnā patiṃ dhatte kastāṃ na rakṣayed budhaḥ || 61 ||
[Analyze grammar]

kṣudhāṃ tṛṣāṃ prasoḍhvāpi gṛhakāryaṃ karoti yā |
kaṣṭaṃ kālaṃ sahitvā'pi patikāryaṃ karoti yā || 62 ||
[Analyze grammar]

tyaktvā nidrāṃ tathā''lasyaṃ vigaṇayya manaḥ svakam |
patyuḥ kāmapravṛttyarthamupatiṣṭhatyadho bhuvi || 63 ||
[Analyze grammar]

tāḍane bhartsane krośe'dhikṣepe tyajane'pi yā |
nirbalā sahate sarvaṃ kastāṃ duḥkhaṃ pradāpayet || 64 ||
[Analyze grammar]

etādṛśyāṃ suśīlāyāṃ patnyāṃ lakṣmīḥ pratiṣṭhati |
rādhā ramā jayā padmā śāradā ca sarasvatī || 65 ||
[Analyze grammar]

ekādaśī ratiḥ sandhyā mohinī ca jayantyapi |
etāścānyā mahādevyastatra patnyāṃ vasanti hi || 66 ||
[Analyze grammar]

andhā rugṇā daridrā vā kurūpā kubhagā'pi vā |
kustanī kumukhī kubjā sthūlā śaithilyamadhyamā || 67 ||
[Analyze grammar]

kuśvāsā kupadī kuṣṭhā kupriyā kusvabhāvinī |
api duṣṭā durācārā patnī sevyeva padmajā || 68 ||
[Analyze grammar]

na kvāpi duḥkhinnīṃ kuryāt svasya śreyo hyabhīpsatā |
tasyā niḥśvāsamātreṇa sarvaṃ dahyati tatkṣaṇāt || 69 ||
[Analyze grammar]

tasyā duḥkhakṛtocchvāsān nirvaṃśo jāyate naraḥ |
puṇyaṃ pūrvakṛtaṃ naśyet tasyāḥ kalpāntavahninā || 70 ||
[Analyze grammar]

tasmātputra sadā patnīṃ pūjaya tvaṃ yathocitam |
svasmād daśaguṇaṃ patnyai dehi sarvaṃ tvayā'rjitam || 71 ||
[Analyze grammar]

tena gṛhyasukhaṃ labdhvā saha svargaṃ vigāhya ca |
ante brāhmaṃ padaṃ divyaṃ prayāsyatho'punarbhavam || 72 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne patnīvratākhyapuruṣasyabrahmacaryagārhasthyadampatītvadharmamāhātmyādinirūpaṇanāmā pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 35

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: