Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
devadeva jagannātha prāṇapreṣṭha mahāprabho |
nārāyaṇa namaste'stu tvayā'haṃ tāritā dhruvam || 1 ||
[Analyze grammar]

mayā tu dṛśyate brahman bhagavān jayatīti yat |
kasya mantro bhagavatā japyate paramātmanā || 2 ||
[Analyze grammar]

tvāṃ japanti sadā bhaktā nānyadvai jāpapātrakam |
sarvairjapyo bhavāndevo so'nyaṃ kaṃ japatīti me || 3 ||
[Analyze grammar]

cintanaṃ jāyate dṛṣṭvā tatsamādhehi me priya |
nārāyaṇaḥ svapatnyāstacchrutvā prāha yathātatham || 4 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu devi rahasyaṃ me sarvakalyāṇakārakam |
sarvakalyāṇasatpātramahameva na saṃśayaḥ || 5 ||
[Analyze grammar]

sarvajapyo'hamevā'pi tatrā'pyasti na saṃśayaḥ |
tathāpi lokaśikṣārthaṃ prajapāmi manuṃ mama || 6 ||
[Analyze grammar]

vāsudevamahāviṣṇubrahmaprabhatisṛṣṭayaḥ |
samyagutpāditā yāvanmayā tāvacca taiḥ punaḥ || 7 ||
[Analyze grammar]

japtuṃ mantro'rthito matto mayā manmūrtitastataḥ |
mama mūrtimayī śaktirmaddehātprakaṭīkṛtā || 8 ||
[Analyze grammar]

matto'nyūnā matsvarūpā madaiśvaryā madātmikā |
dhyānādākarṣiṇī divyā japācchāntipradāyinī || 9 ||
[Analyze grammar]

rūpatejomayī ramyā sarvasaubhāgyasundarī |
mokṣasāmarthyasampannā kanyā dvādaśahāyanā || 10 ||
[Analyze grammar]

dṛṣṭvā tāṃ mumuhuḥ sarve muktā īśāstathā pare |
kiṃkāryavimūḍhāste vai babhūvustu yadā tadā || 11 ||
[Analyze grammar]

mayā kanyā svayaṃ japtā gītāṃ trāṇārthameva sā |
gāyatrī sā samākhyātā māṃ jepuśca sureśvarāḥ || 12 ||
[Analyze grammar]

mama mūrtiṃ tu gāyatrīṃ japanti ca bhajanti ye |
te svakarmakhaniṃ dagdhvā prāpnuvanti padaṃ mama || 12 ||
[Analyze grammar]

gāyatryā prārthitaṃ mahyaṃ mā vai māṃ nātha vismara |
sarvadā bhavatā rakṣyā bhaveyaṃ sabalā tataḥ || 14 ||
[Analyze grammar]

pāpānāṃ pāpakarmāṇi dagdhuṃ prabhvyannathā katham |
sāmarthyaṃ yadi bhavatā mahyaṃ na dīyate hare || 15 ||
[Analyze grammar]

tato mayā varo dattastvāṃ smariṣyāmi vai sadā |
tato madājñayā devī gāyatrī sarvato gatā || 16 ||
[Analyze grammar]

īśalokeṣvatha jīvabrahmāṇḍeṣvapi sarvaśaḥ |
gāyatrī kanyakā gurvī sādhvī mama tanuprabhā || 17 ||
[Analyze grammar]

dṛśyā tu divyanayanairadṛśyā jaḍanetrakaiḥ |
vartate jāpakānāntu samuddhāraprakāriṇī || 18 ||
[Analyze grammar]

sumūrtā kanyakārūpā jñānarūpā hṛdi sthitā |
śabdātmikā japayogyā tridhā tasyā vyavasthitiḥ || 19 ||
[Analyze grammar]

brahmaṇā tu yadā vedā matsakāśāt samarthitāḥ |
tadā mayā tu gāyatryā viniṣkāsya tadarpitāḥ || 20 ||
[Analyze grammar]

tasmātsā vedamāteti prasaṃkhyātimupāgatā |
gāyatryo bahvyo'nyāśca tasyāḥ sevārthamityapi || 21 ||
[Analyze grammar]

mayā sāmarthyaleśādvai mattanvā prakaṭīkṛtāḥ |
tāstu lokapralokeṣu mama bhinnābhidhānataḥ || 22 ||
[Analyze grammar]

bhinnabhinnānupūrvyātmaprabhinnā''kṛtayo matāḥ |
tāḥ sarvā mukhyagāyatryā dāsyo bhavanti koṭiśaḥ || 23 ||
[Analyze grammar]

aprāptayauvanā''vegāḥ sukumāryo'kṣatā''ntarā |
vicaranti mahāsādhvyo jāpakebhyo nu muktidāḥ || 24 ||
[Analyze grammar]

brahmatejo'nvitā brahmamūrtayo brahmayogadāḥ |
brahmātmikāḥ pare satye suloke pravasanti vai || 25 ||
[Analyze grammar]

sarvajñāḥ sarvavettryastā yatra lokāḥ smaranti tāḥ |
tatra drāgabhigamya svān jāpakān śodhayanti tāḥ || 26 ||
[Analyze grammar]

jīvā vā īśvarā devā yakṣā rakṣāṃsi vā pare |
pāpāḥ pāpaprasaktā vā tāmasā rājasāśca ye || 27 ||
[Analyze grammar]

etā upāsate tāṃstāḥ strīrnarān mocayantyaghāt |
rakṣanti sahasaṃyānānnirvāṇaṃ gamayanti ca || 28 ||
[Analyze grammar]

iti te kāraṇaṃ devi japanasya samīritam |
tvāṃ japāmi sadā lakṣmī yathā tvaṃ japasīti mām || 29 ||
[Analyze grammar]

ahantu bhagavān devi bhaktān japāmi nityaśaḥ |
bhaktā japanti māṃ nityaṃ hītyanyonyaṃ japāmahe || 30 ||
[Analyze grammar]

ahantu japanaṃ teṣāṃ rakṣaṇārthaṃ karomi hi |
te tu me japanaṃ devi kurvanti muktalabdhaye || 31 ||
[Analyze grammar]

atha bhāṣāṃ vinā naiva japo bhavati kaścana |
tasmādvāṇī prayoktavyā sā ca varṇān vinā katham || 32 ||
[Analyze grammar]

ye ceśvarāḥ samutpannā na vaktuṃ śekire hi te |
jñānamaunāḥ samāsaṃste vāgvyavahāravarjitāḥ || 33 ||
[Analyze grammar]

brahmādayo'pi maunāste'stuvan śrīharimacyutam |
maunastutimimāṃ jñātvā vākpraṇetā svayaṃ hariḥ || 34 ||
[Analyze grammar]

svajihvāgrapradeśādvai divyāṃ kanyāṃ cakāra ha |
sā cotpannā svayaṃ devaṃ ki me kāryaṃ bhavediti || 35 ||
[Analyze grammar]

jijñāsamānāṃ tāṃ devīṃ svātmaśaktimayīṃ prabhuḥ |
pratyānanaṃ prasārākhyāṃ śaktiṃ tasyai pradāya ca || 36 ||
[Analyze grammar]

vāksvarūpāṃ kṛtavāṃstāṃ sā vai jātā sarasvatī |
divyāṃ vīṇāṃ samādāya vādayantī muhurmuhuḥ || 37 ||
[Analyze grammar]

aiśe jaive ca sarvatra loke loke jagāma sā |
vyaktau vyaktau praveśāyā'nantarūpāṇyadhārayat || 28 ||
[Analyze grammar]

anantakoṭyastā jātā vāṅmayyaḥ śāradāḥ striyaḥ |
kanyāḥ kumārikāḥ saṃkhyārahitā harimūrtijāḥ || 39 ||
[Analyze grammar]

sarvāstā hyabhavan dāsyo gāyatrīṇāṃ tu sevikāḥ |
miṣṭā madhurā ṛkṣāśca spaṣṭāśca dhvanayastathā || 40 ||
[Analyze grammar]

raudrā bībhatsakaruṇahāsyakṣudrabhayānakāḥ |
divyā adivyāḥ sūkṣmāśca sthūlā bahvarthasaṃyutāḥ || 41 ||
[Analyze grammar]

vividhākāramāpannāḥ sarvā dvādaśahāyanāḥ |
akṣatā askhalitāśca subhagā arthasaṃbhṛtāḥ || 42 ||
[Analyze grammar]

sumūrtā jñānarūpāśca vāṇīrūpāśca tāstridhā |
sādhvyaḥ śīlavratopetāḥ santyupāsyāstu muktaye || 43 ||
[Analyze grammar]

māṃ vinā naiva muktiḥ syāt sarasvatyo madātmikāḥ |
majjihvāśca madaiśvaryātmikyastāstanavo mama || 44 ||
[Analyze grammar]

sadopāsyāḥ sadā sevyāḥ sadā dhyeyāstu muktaye |
yāvadvarṇasamāmnāyāḥ sarasvatyātmakāḥ kṛtāḥ || 45 ||
[Analyze grammar]

yathā'haṃ vyāpakaścāsmi vāṇī sā vyāpikā tayā |
śabdabrahmaṇi niṣṇātaḥ paraṃbrahmadhigacchati || 46 ||
[Analyze grammar]

brahmaṇo me vimarśaḥ syād vimarśād bindurasti ca |
bindornādaḥ samutpanno nādādvai dhvanayaḥ smṛtāḥ || 47 ||
[Analyze grammar]

dhvanerakṣaravinyāsāḥ sphoṭabrahmānvitāḥ khalu |
jāyante vāṅmahādevyaḥ sarasvatyo janeṣu tāḥ || 48 ||
[Analyze grammar]

sādhudharmānvitāstā vai mokṣayantyāśritān svakān |
prāpayanti paraṃ dhāma sevitā brahmaṇo'nvayāt || 49 ||
[Analyze grammar]

brahmaloke pare satye divyāni bhuvanāni ca |
vanāni bhogyajātāni vastvānantyāni caiva hi || 50 ||
[Analyze grammar]

tāsāṃ kṛte vidhattāni hyatarkyanagarāṇi ca |
yānavāhanavāditrabhogyapeyā'vyayāni ca || 51 ||
[Analyze grammar]

na tataḥ sundara kiñcit talloke bhavatīti me |
vāsaḥ sarasvatīmadhye samabodhyastvayā priye || 52 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gāyatrīsarasvatīnirūpaṇanāmā trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 23

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: