Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā cānyāḥ parāvidyāḥ sumokṣadāḥ |
asaṃkhyātā mahāsatyaḥ sādhvyo dvādaśavatsarāḥ || 1 ||
[Analyze grammar]

nirvāṇadāḥ parāvidyā yābhirbrahmā'dhigamyate |
tā vidyāśca hariṇā svanetrābhyāṃ prakaṭīkṛtāḥ || 2 ||
[Analyze grammar]

divyā mūrtāḥ suprakāśāḥ projjvalāḥ sukumārikāḥ |
jñānānandabhṛtāḥ sādhvyo brahmaprāptividhāpanāḥ || 3 ||
[Analyze grammar]

subhagāḥ śubhravarṇāśca sulāvaṇyadharāḥ prabhāḥ |
yauvanodbhedarahitā'vayavā''pūrasaṃbhṛtāḥ || 4 ||
[Analyze grammar]

camatkṛtikarāḥ saumyāḥ śāntāḥ sāttvikamūrtayaḥ |
rūpā'nurūpasaundaryā''nakhasvarṇajaṭādharāḥ || 5 ||
[Analyze grammar]

gūḍhastanyo mṛdumadhyāḥ sugandhapūraṇā'ṅgikāḥ |
animeṣā mandahāsyāḥ śamaśāntā avikriyāḥ || 6 ||
[Analyze grammar]

nityasārvajñyasaṃprāptāḥ satyasaṃkalpamānasāḥ |
avidyānāśikā ākarṣaṇasāmarthyasaṃbhṛtāḥ || 7 ||
[Analyze grammar]

bodhayantyo janānsarvānnāśayantyāntaraṃ tamaḥ |
prāpayantyo'kṣaraṃ dhāma vijayante'mṛtapradāḥ || 8 ||
[Analyze grammar]

prasādayantyaḥ khalu jīvatattvaṃ |
nibhālayantyaḥ paramātmarūpam |
vivāhayantyaḥ śaraṇāgatānsvān |
vimokṣayantyo vijayantyabhīkṣṇam || 9 ||
[Analyze grammar]

saṃśrāvayantyaḥ sukharūpatāṃ svakāṃ |
vibhāvayantyo bṛhadātmarūpatām |
supāyayantyoharimiṣṭasudravān |
suyojayantyoharimūrtilīnatām || 10 ||
[Analyze grammar]

prāveśayantyo harikṛṣṇarūpatāṃ |
prakāśayantyo'ntaradhīpradīpakān |
pramārjayantyo'ṇurajaskajālakān |
suprāpayantyo'kṣaradhāmalokatām || 11 ||
[Analyze grammar]

virāmayantyo'kṣaratejasā samaṃ |
sutarpayantyo harikṛṣṇasadrasaiḥ |
āpādayantyo harikṛṣṇasadratiṃ |
prārohayantyo bhagavatparāṃ gatim || 12 ||
[Analyze grammar]

akṣividyā madhuvidyāḥ pañcāgnidaharādikāḥ |
udgīthādimahāvidyāḥ yā yā harau samāsate || 13 ||
[Analyze grammar]

tāḥ sarvāḥ kanyakāḥ sādhvyo bhūtvā brahmāṇḍakoṭiṣu |
vicarantyo narān nārīrmuktiṃ vai prāpayantyaram || 14 ||
[Analyze grammar]

tā upāsyā brahmavat saṃsevyāśca brahmavat sadā |
dhyeyāśca brahmavannityaṃ prāpyā brahmapriyāśca tāḥ || 15 ||
[Analyze grammar]

tāsāṃ tu brahmavidyānāṃ sevikāḥ santi koṭiśaḥ |
tā vai brahmapriyāḥ proktā akṣarabrahmaṇi sthitāḥ || 16 ||
[Analyze grammar]

sarvā brahmapriyā brahmarūpiṇyo brahmavigrahāḥ |
brahmātmikā brahmatanvyo brahmatādātmyasaṃgatāḥ || 17 ||
[Analyze grammar]

muktyarthamīśalokeṣu jīvalokeṣu cā'pyatha |
sādhvyaḥ sādhusvarūpā vai vicarantyāmahālayam || 18 ||
[Analyze grammar]

tāsāṃ dāsyaśca sakhyaśca dāsīdāsyastathā'parāḥ |
sevikā akṣatāḥ sarvā koṭiśaḥ santi muktidāḥ || 19 ||
[Analyze grammar]

sevanātsmṛddhidāścaitā āśrayācchreyasāmpradāḥ |
tasmāt sevyā dhruvaṃ sādhvyo brahmacāriṇya āntarāt || 20 ||
[Analyze grammar]

brahmaṇā prārthitāddevācchrīharernetranaimiṣāt |
prādurbhūtā brahmapriyāḥ sakhyaḥ koṭyarbudāni ca || 21 ||
[Analyze grammar]

dāsyaḥ sarvāśca tāḥ proktā mahāvidyāprasevikāḥ |
pūjyā mānyāḥ sevitavyā mokṣārthaṃ pramadājanaiḥ || 22 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne parāvidyātmakasādhvīnāṃ brahmapriyātmakataddāsīnāṃ ca māhātmyakathananāmā dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 22

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: