Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha pūrve mahāsarge brahmāṇḍe parameṣṭhinaḥ |
kṣīrodadhau śayānasya tatra nārāyaṇaprabhoḥ || 1 ||
[Analyze grammar]

ekādaśendriyebhyo yā kanyā dānavanāśinī |
samudbhūtā mahāsādhvī saikādaśī mahālaye || 2 ||
[Analyze grammar]

punarnārāyaṇamūrtau layaṃ prāptā ca yā tataḥ |
yāvadindriyasāmarthyātmakatejāṃsi tadvibhoḥ || 3 ||
[Analyze grammar]

saṃsthitāni sadā mūrtau tāni nārāyaṇaḥ svayam |
mahāsargasamāraṃbhe ceśānāṃ vratakāmyayā || 4 ||
[Analyze grammar]

tāḥ kanyāḥ svarṇavarṇāḍhyā divyā dvādaśahāyanāḥ |
sarvāṃgarūpasaṃpūrṇāstapastejaḥsamanvitāḥ || 5 ||
[Analyze grammar]

prakaṭīkṛtavān tāśceśvarebhyo vratakāraṇāt |
arpitāḥ śrībhagavatā nārāyaṇaparāyaṇāḥ || 6 ||
[Analyze grammar]

nārāyaṇānna tā nyūnā mokṣadāne mahābalāḥ |
brahmā'kṣare pare dhāmni vartante muktimaṇḍitāḥ || 7 ||
[Analyze grammar]

īśvarāstadvrataṃ kṛtvā muktiṃ yāntyakṣare pade |
brahmadehā brahmarūpā brahmaiśvaryasamanvitāḥ || 8 ||
[Analyze grammar]

brahmamuktipradāḥ sarvā brahmāṇyo brahmadāyikāḥ |
yadā tu vedhasā svasya sṛṣṭāvāgamanāya ca || 9 ||
[Analyze grammar]

prārthitāśca tadā nārāyaṇo'haṃ miṣamātrataḥ |
muranāmamahādveṣṭṛnāśāya saṃyato'bhavam || 10 ||
[Analyze grammar]

kṣīre tu sāgare yāvat tatra svapimi dānavaḥ |
murākhyastu mahāghoro baliṣṭhaḥ samupāgataḥ || 11 ||
[Analyze grammar]

yuddhārthaṃ tasya nāśāya mayā śaktiḥ prakāśitā |
sā caikādaśasaṃkhyākendriyasāmarthyasaṃbhṛtā || 12 ||
[Analyze grammar]

kanyā mohakarī ramyā mayā tejovivardhitā |
dānavasya vināśāya preritā svarṇasundarī || 13 ||
[Analyze grammar]

yāvadgacchati nāśāya dānavastāvadāsuraḥ |
dṛṣṭvā tāṃ mohamāpanno vavre tāṃ cakame muhuḥ || 14 ||
[Analyze grammar]

kanyayā tu tadā'bhyukto yuddhe nārāyaṇaṃ ca mām |
jitvā patnīṃ kuru duṣṭa  nānyathā syāt tvadīpsitam || 15 ||
[Analyze grammar]

dānavaḥ sa samākarṇya mugdho yāvattu yuddhayati |
tāvattu kanyayā pūrvaṃ khaṅgenacchinnamastakaḥ || 16 ||
[Analyze grammar]

papāta dharaṇau tatra mamāra na samutthitaḥ |
tadārabhya mayā lakṣmi  kanyakāyai varo mahān || 17 ||
[Analyze grammar]

dattastvadvratakartāro yāsyanti parama gatim |
tava pūjāprakartāraḥ prāpsyanti brahma cā'kṣaram || 18 ||
[Analyze grammar]

tavodyāpanakartāro lapsyante svargamiṣṭadam |
tava dānaprakartāro muktiṃ yāsyanti pāpine || 19 ||
[Analyze grammar]

tava puṇyapradātāro'vāpsyanti bhogavaibhavam |
sakāmāḥ kāmaśūnyā vā śaraṇaṃ te gatā janāḥ || 20 ||
[Analyze grammar]

narā nāryo'tha vā cānye devā daityādayaśca ye |
te sveṣṭaṃ samavāpsyanti svargaṃ mokṣapradaṃ dhruvam || 21 ||
[Analyze grammar]

mahāpāpā'tipāpānāṃ nāśayitrī sukhāvahā |
pāvayitrī janānāṃ ca mokṣadā bhava kanyake || 22 ||
[Analyze grammar]

iti sā varaprāptyā sarvapāpapraṇāśinī |
mahāmokṣagaterdātrī vartate sarvato'dhikā || 23 ||
[Analyze grammar]

māmatha prāha sā devī nāthaikā'haṃ tvayā kṛtā |
janā lokāśca bahavastatra vyāptiśca me katham || 24 ||
[Analyze grammar]

tasmādbahusvarūpā'haṃ bhaveyaṃ tattathā kuru |
tato mayā tu sāmarthyaṃ dattaṃ tasyai mahattaram || 25 ||
[Analyze grammar]

mukhyāścaturviṃśatisusvarūpā jātāstato'nantatanusvarūpāḥ |
brahmāṇḍavaipulyagatā nu caikādaśyobhavantyapramitasvarūpāḥ || 26 ||
[Analyze grammar]

tato mayā'pi saṃkalpāccaikādaśyaḥ punaḥ punaḥ |
koṭiśaścā'pyanantāśca svamūrteḥ prakaṭīkṛtāḥ || 27 ||
[Analyze grammar]

mukhyāstathā parāstāsāṃ dāsyo'nantā mayā kṛtāḥ |
brahmāṇḍeṣu ca sarvatra santi mokṣakarā nṛṇām || 28 ||
[Analyze grammar]

atra tu vedhasaḥ satye loke taddhāma nirmitam |
tapasvinyastapaḥkartryastatra sādhvyo vasanti hi || 29 ||
[Analyze grammar]

sarvadā'kṣatasaubhāgyā nārāyaṇaparāyaṇāḥ |
kumāryo'kṣatasāmarthyā divyā dvādaśahāyanāḥ || 30 ||
[Analyze grammar]

muktyātmikāṃ daśāmekāṃ susmṛddhāṃ prāpayantyataḥ |
ekādaśyo matā nāmnā bhavacchetryo'ghamarṣaṇāḥ || 31 ||
[Analyze grammar]

divyā mūrtisvarūpāstāḥ pūjāṃ gṛhṇanti nityaśaḥ |
mayā samaṃ sadā pūjyāḥ sevyāḥ sādhvyo'nvahaṃ tvayā || 32 ||
[Analyze grammar]

atheśānāṃ ca devānāmṛṣīṇāṃ paśupakṣiṇām |
mānavānāṃ ca daityānāṃ jalasthalanivāsinām || 33 ||
[Analyze grammar]

samājeṣu yadā me syādāvirbhāvastadā tadā |
teṣāṃ jayaḥ suvijayo bhavatīti mayā saha || 34 ||
[Analyze grammar]

jayākhyā vijayā''dhānā dāsī mattanujā śubhā |
prākaṭyākhyā susāmarthyā madabhinnā samāgatā || 35 ||
[Analyze grammar]

vartate sarvathā divyā bhaktānāṃ jayadā śubhā |
kanyakā sukumārī sā bhaktānāṃ muktidā dhruvam || 36 ||
[Analyze grammar]

nārāyaṇī jayantīti samākhyātā madātmikā |
brahmarūpā mama mūrtirmatsvarūpā tu sā sadā || 37 ||
[Analyze grammar]

madvinā naiva kutrāpi vasatīti mayā saha |
vartamānā muktidātrī jayantīti jayāvahā || 38 ||
[Analyze grammar]

tasyai cāpi mayā naikarūpadhāraṇaśaktayaḥ |
pradattāśca tataḥ sāpi naikakoṭisvarūpatām || 39 ||
[Analyze grammar]

dhṛtvā jāyanta ityetā jayantyonantasaṃkhyakāḥ |
prāvirbhavāmi yatrā'haṃ śrīharistatra tatra vai || 40 ||
[Analyze grammar]

jayantī jāyate sārdhaṃ sādhvī mokṣapradāyinī |
gauṇyaścāpi jayantyastu mayā'saṃkhyā navīkṛtāḥ || 41 ||
[Analyze grammar]

tāstu dāsyaḥ sadā mukhyajayantībhiśca saṃgatāḥ |
sevanātpūjanāttāsāṃ vratācaraṇabhāvanāt || 42 ||
[Analyze grammar]

mocayanti janān sarvān jīveśasṛṣṭisusthitān |
tāsāṃ vāso mayā sārdhaṃ yatrā'haṃ tatra tāḥ sthitāḥ || 43 ||
[Analyze grammar]

brahmaloke ceśaloke jīvaloke'tha vedhasaḥ |
satyaloke jayantīnāṃ divyā lokāḥ sthirīkṛtāḥ || 44 ||
[Analyze grammar]

jayantyaḥ koṭiśastatra tatrā''vasanti sarvathā |
yatrotsavo harestatra tatrā''gacchanti rūpataḥ || 45 ||
[Analyze grammar]

sādhvīrūpāḥ surūpāścotsavarūpāstathaiva tāḥ |
arūpā vratarūpāstā mokṣadāḥ sarvathā matāḥ || 46 ||
[Analyze grammar]

tasmājayantyo mama sarvadaiva saṃsevanīyā nijamuktikāmaiḥ |
naraistathā strībhiradabhrabhāvān muktiḥ sadā tatkarasaṃsthitā syāt || 47 ||
[Analyze grammar]

ityevaṃ me jayantyo vai janmā'hassu samarcitāḥ |
madarhaṇasamā bhaktān bhāvayanti madātmakān || 48 ||
[Analyze grammar]

śuddho vo malino vāpi yo bhakto vratamācaret |
tena prasādayitvā māṃ yāti matpadamavyayam || 49 ||
[Analyze grammar]

śrutvā tattatkathāṃ ramyāṃ datvā dānāni bhūriśaḥ |
kṛtvā tattadvrataṃ śuddhaṃ pūjayitvā ca tāstataḥ || 50 ||
[Analyze grammar]

kṛpātaḥ śrīhareste te sarve yānti parāṃ gatim |
vijayante jayantyo'tra mokṣadānavidhāpanāt || 51 ||
[Analyze grammar]

nityaṃ garjati gāyatrī sarasvatī ca garjati |
ekādaśyaśca garjanti gītā garjati tāvatā || 52 ||
[Analyze grammar]

yāvannaiva jayantyo vai garjanti bhuvanatraye |
muktidānāṃ tathā'nyāsāṃ garjanā'pi na tāvatī || 53 ||
[Analyze grammar]

yāvatī garjanā kṛṣṇajayantyā mastakāyate |
tasmāddharerjayantī vai śreṣṭhā muktipradāpane || 54 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ekādaśīnāṃ jayantīnāṃ ca māhātmyādikathananāmā caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 24

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: