Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan devadeveśa jagatāmabhayaṃkara |
santo yathā'nvahaṃ sevyāḥ puṃvargā brahmacāriṇaḥ || 1 ||
[Analyze grammar]

satyo'pi brahmacāriṇyaḥ sevārhāḥ santi vā na vā |
yābhirmokṣagatiścāpi jīvānāṃ tu bhaved dhruvā || 2 ||
[Analyze grammar]

sajātīyagurūṇāṃ vai sevā hyārāmakāriṇī |
nārīṇāṃ tu kṛte sādhvyaḥ satyo gurvyo hi mokṣadāḥ || 3 ||
[Analyze grammar]

snāpane mardane pāne bhojane śayane'rthane |
saṃvāde sparśane yāne vāhane ramaṇe'rhaṇe || 4 ||
[Analyze grammar]

āśleṣe bhūṣaṇe rūpe śṛṃgāre dehavāhane |
narmaṇi protsave cāpi samāje ca pravāsane || 5 ||
[Analyze grammar]

jñāne vijñāpane hārde śārīre lokamānane |
ārtave śuddhikaraṇe vrate vidyāgame vane || 6 ||
[Analyze grammar]

gṛhe'raṇye sthale rātrau divā cā'pyekale jane |
daive paitrye ghane devapūjane mārjane tathā || 7 ||
[Analyze grammar]

śauce vā sūtake svāpe mūrchāyāṃ nartane'thavā |
vivāhe vipadi vāci viveke'tha pravāsake || 8 ||
[Analyze grammar]

palāyane sakhīyoge brahmamantrādidhāraṇe |
śaraṇāgatisaṃgrāhe vivastrasthitivartane || 9 ||
[Analyze grammar]

nārīṇyāmiṅgite samyak sadā sevyatayā guruḥ |
sādhvī satī bhaved gurvī hyasaṃkocādasaṃśayam || 10 ||
[Analyze grammar]

tasmātsādhvyaḥ samutpannāḥ santi vā nahi me vada |
yajjñātvā lokakalyāṇyaḥ syurupāsyāḥ striyāḥ sadā || 11 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi pṛṣṭhametadanuttamam |
sādhvyaḥ kumārikā bahvyo muktidā brahmaṇā kṛtāḥ || 12 ||
[Analyze grammar]

akṣatā vai saṭā tāstu vivāhaparivarjitāḥ |
sadā dvādaśavārṣikyo rājasvalyā'navaplutāḥ || 13 ||
[Analyze grammar]

ṛtudharmamanāpannā nityaṃ brahmaparāstu tāḥ |
sādhvyaḥ sādhudharmaparā brahmamūrtyaṃganiḥsṛtāḥ || 14 ||
[Analyze grammar]

tatra mukhyāṃ mahāgītāṃ nārāyaṇasarūpiṇīm |
brahmarūpāṃ brahmabhūtāṃ saccidānanda lakṣaṇām || 15 ||
[Analyze grammar]

divyāṃ muktamayīṃ muktāṃ śrīharimūrtisaṃsthitām |
dravarūpāṃ sadā śāntāṃ sadānandamayīṃ parām || 16 ||
[Analyze grammar]

utpādayāmāsa hariḥ parabrahma svayaṃprabhuḥ |
gītāṃ kumārikāmekāṃ bhagavān hṛdayātsvakāt || 17 ||
[Analyze grammar]

sarvatejomayīṃ sarvāvayavaiḥ kamanīyakām |
sarvakāmasamāpūrṇāṃ puruṣārthakṛtārhaṇām || 18 ||
[Analyze grammar]

divyāṃ surūpāṃ dvādaśavārṣikīṃ subhagāṃ śubhām |
ekaikāṃgānandapūrṇāṃ sarvāṃgapūrṇasudṛḍhām || 19 ||
[Analyze grammar]

sarvāvayavasughaṭasuyogarūpasaṃyutām |
sarvaprakāśasaṃdātrīṃ sarvamuktikarīṃ priyām || 20 ||
[Analyze grammar]

sarvajñānamayīṃ ramyāṃ prakāśā'mṛtavarṣiṇīm |
yāvaddharmasamopetāṃ sarvabhaktyadhikāriṇīm || 21 ||
[Analyze grammar]

pāpānāṃ pāparāśīnāṃ nāśikāṃ bodhasaṃbhṛtām |
rūpānurūpalāvaṇyāṃ svāśritānāṃ sukhāvahām || 22 ||
[Analyze grammar]

yathākathaṃcidapi svaprapattimabhiyāyinaḥ |
śrīhareḥ śaraṇaṃ divyaṃ nayitrīṃ mokṣakāriṇīm || 23 ||
[Analyze grammar]

caturdaśavivarasthanaikadehasudhāriṇām |
śrayamātrāt parabrahmaprāpiṇīṃ brahmamūrtikām || 24 ||
[Analyze grammar]

akṣarabrahmaṇi yastu śrīharirvartate sadā |
nityaṃ tatra harau nityajñānarūpā virājate || 25 ||
[Analyze grammar]

śrīhariṇā samaṃ sā tu sarvatra cābhigacchati |
yatra yatra hareḥ prāvirbhāvo bhavati tatra sā || 26 ||
[Analyze grammar]

śrīhariṇā samaṃ gītā sumūrtā gacchati dhruvam |
kadācidbhagavanmūrtau kadācidvartate bahiḥ || 27 ||
[Analyze grammar]

svargamṛtyusupātāleṣvabhiyāti sumuktidā |
vartate sarvadā tejasvinī pāpapraṇāśikā || 28 ||
[Analyze grammar]

sādhvī sādhuparāśīlā sādhudharmasupālinī |
satāṃ hṛdayasaṃkṛtavāsā vijñānarūpiṇī || 29 ||
[Analyze grammar]

brahmaśīlavratā doṣahāriṇī śuddhidā smṛtā |
nityaśuddhā sadā buddhā śaśvannirdoṣamūrtikā || 30 ||
[Analyze grammar]

parā nārāyaṇī devī gītā nārāyaṇātmikā |
sādhvī svasmātsamutpādya śrīhariṇā svayaṃ hi prāk || 31 ||
[Analyze grammar]

brahmadhāmasthamuktebhyo'rpitā''nandapralabdhaye |
tataḥ sā muktilābhāya hīśvarebhyaḥ samarpitā || 32 ||
[Analyze grammar]

tato'pi mokṣadānāya jīvebhyo'pyarpitā sadā |
yāvatsaṣṭeḥ sanniveśo vartate māyayā kṛtaḥ || 33 ||
[Analyze grammar]

tatra sarvatra sṛṣṭau sā gītā sādhvī supoṣitā |
yadā śrībhagavān gītāṃ preṣayatyavarāṃ gatim || 34 ||
[Analyze grammar]

tadā tu gītayā devātprārthitaṃ svasya rakṣaṇam |
mā māṃ pratārayet kaścit tathā'stviti harirvadan || 35 ||
[Analyze grammar]

gītāyā rakṣaṇaṃ yāvat sarvathā prakaroti hi |
gītāyāḥ sevikānāṃ tu sahasrāṇyayutāni ca || 36 ||
[Analyze grammar]

utpāditāni gītāyāḥ sajātīyāni tāni vai |
tāstu sarvāśca gītāyāḥ samarūpā guṇaiḥ samāḥ || 37 ||
[Analyze grammar]

sarvā gītāstu muktānyo brahmacāriṇya iṣṭadāḥ |
mokṣadāḥ puṇyadāḥ puṇyāḥ pavitrāḥ pāvanāḥ parāḥ || 38 ||
[Analyze grammar]

dāsyo gītāstu sevanta mahāgītāṃ maheśvarīm |
mahāgītā ca gītāśca hyanugītāstathā parāḥ || 39 ||
[Analyze grammar]

sundaryo lokasundaryo mūrtimatyo mahābalāḥ |
vicaranti sadā sādhvyaḥ sanyāsinyo'tra golake || 40 ||
[Analyze grammar]

pāpā'pāpaprasaktānāṃ nārīṇāṃ pāpināṃ tathā |
bālaśūdrā'ntyajānāṃ ca varṇasaṃkarakāriṇām || 41 ||
[Analyze grammar]

pitṝṣidevayakṣādipretamartyāghaśālinām |
bhūtavetālakūṣmāṇḍanāgasarpatamojuṣām || 42 ||
[Analyze grammar]

carāṇāmacarāṇāṃ ca guṇakarmā'bhidhājuṣām |
sarveṣāṃ tārikā gītāḥ sādhvyaścaranti golake || 43 ||
[Analyze grammar]

divyadṛśāṃ tu sākṣāttā dṛśyā bhavanti sarvadā |
pāpakṛtāmadivyānāṃ jñānaśabdātmikāstu tāḥ || 44 ||
[Analyze grammar]

jñānaśāstrātmikāstāstu tiṣṭhanti sulabhāḥ śubhāḥ |
tāsāṃ śaraṇamādāya taranti bhavavāridhim || 45 ||
[Analyze grammar]

maithunasthā rajaḥsaṃsthāḥ sūtakasthā aśuddhigāḥ |
patyaṅkasthāḥ parāṅkasthāḥ kāmaśayyāsthitāśca vā || 46 ||
[Analyze grammar]

vipattau parahastasthā asaṃskārahatāśca vā |
daivādhīnaparādhīnā naṭabhāṇḍasamāśrayāḥ || 47 ||
[Analyze grammar]

nṛtyanāṭakacāṇḍālasraṃsatkāryaniyogagāḥ |
apsaro gaṇikā guptapatikā bālaghātikāḥ || 48 ||
[Analyze grammar]

pātivratyādirahitā dharmahīnā madāndhikāḥ |
madyamāṃsaparābhraṣṭavāsagehādibṛṃhitāḥ || 49 ||
[Analyze grammar]

upaplavādidāridryadoṣakṛtparabhogadāḥ |
bhujiṣyā pramadāḥ sarvā gītāśrayāt taranti tāḥ || 50 ||
[Analyze grammar]

garbhapātapatihantṛdharmakāmavihantṛjāḥ |
doṣā naśyanti tāsāṃ vai gītādevīsamāśrayāt || 51 ||
[Analyze grammar]

nāsti pāpaṃ paraṃ tvevaṃ nāsti doṣo mahāniti |
kriyā nāstyadhamā yadvai gītā tanna viśodhayet || 52 ||
[Analyze grammar]

yaṃ yaṃ dehamabhigṛhya jñānagītāṃ prakāśitā |
tattannāmnā tu sā gītā jñānaśabdātmikā matā || 53 ||
[Analyze grammar]

ṛṣīṇāṃ ca munīnāṃ ca parabrahmavidāṃ tathā |
devānāṃ devagurūṇāṃ mānavānāṃ vimāninām || 54 ||
[Analyze grammar]

śrīhareravatārāṇāmīśvarāṇāṃ ca vedinām |
anantattvāddhi gītānāmapyanto naiva vidyate || 55 ||
[Analyze grammar]

brahmagītā muktagītā viṣṇugītā tathā parā |
nārāyaṇakṛtā gītā harigītā'tha tatparā || 56 ||
[Analyze grammar]

satīgītā vadhūgītā gītāḥ santi tu koṭiśaḥ |
tāsāṃ samāśrayānmlecchaḥ sadyo bhavati pāvanaḥ || 57 ||
[Analyze grammar]

hṛtkapāṭaṃ samuddhāṭyā''ntarā nāśayatīṣaṇām |
prasannayati cātmānaṃ samunnayati dhāma tat || 58 ||
[Analyze grammar]

tasmād gītā sadā sevyā nārībhiraghamarṣaṇā |
bhavahartrī muktikartrī brahmasāyujyadāyinī || 59 ||
[Analyze grammar]

iti te kathitā lakṣmi sādhvī svasevikānvitā |
mahāgītā'nyagītābhiḥ sakhībhiḥ saha muktidā || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mokṣapradamahāsatīsādhvīmahāgītāmāhātmyakathananāmā viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 20

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: