Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi sādhūnāṃ śreṣṭhatā yataḥ |
santo diśanti cakṣūṃṣi santaste hṛdayaṃ mama || 1 ||
[Analyze grammar]

muktimārgo'navaratastādṛśaiḥ sādhubhirmama |
uddhāritaḥ pravṛttaśca mucyante tena jantavaḥ || 2 ||
[Analyze grammar]

vedajñānaṃ janācāro daivaṃ paitryaṃ ca karma yat |
pravartate sadā tebhyo modante tena jantavaḥ || 3 ||
[Analyze grammar]

bhakterbalaṃ ca vairāgyaṃ kalyāṇaṃ vividhaṃ ca taiḥ |
jāyaṃte'tha viraktāstu muktiṃ saṃyānti tena vai || 4 ||
[Analyze grammar]

sādhuvaṃśā ārṣavaṃśā brahmacāripraṇālikāḥ |
pravartante sadā taistu tena mokṣo dhruvo bhavet || 5 ||
[Analyze grammar]

sanakādisamā divyā ābālyād brahmacāriṇaḥ |
santo brahma svayaṃ bodhyāsta eva parameśvarāḥ || 6 ||
[Analyze grammar]

satāmāśīrvacobhistu nvahaṃ nārāyaṇo'bhavam |
satāmāśīrvacobhistvaṃ lakṣmīrabhava ārthikī || 7 ||
[Analyze grammar]

santo yadi prayāceyurlakṣmīrasmabhya āvaha |
tadā sadbhyo'pyahaṃ lakṣmīstvāṃ priyāṃ nu samarpaye || 8 ||
[Analyze grammar]

badā'nyat kinna deyaṃ me satāmarthe bhavetparam |
sarvādhikapriyāṃ tvāṃ yad dadāmi tebhya ādarāt || 9 ||
[Analyze grammar]

dāsā dāsyaśca vaikuṇṭhaṃ bhogyasādhanasampadaḥ |
lakṣmīścāhaṃ ca sarvaṃ me satāṃ bhogyaṃ na saṃśayaḥ || 10 ||
[Analyze grammar]

bahujanmakṛtaṃ puṇyaṃ yadā bhavati sāmpratam |
tadā santaḥ svagehaṃ vai samāgacchanti bhāgyataḥ || 11 ||
[Analyze grammar]

yadi santoṣitā vṛddhā bahubhirjanmabhistadā |
āgaccheyuḥ samāḥ santo gṛhaṃ tu gṛhiṇāṃ mudā || 12 ||
[Analyze grammar]

santo vāñcchanti yadyanme gṛhadārādhanādikam |
niḥsaṃśayaṃ tu tatpremṇā sadbhyaḥ sarvaṃ samarpaye || 12 ||
[Analyze grammar]

brahmaloko na goloko vaikuṃṭho'pyākṛto na ca |
na lakṣmīrna ramā rādhā sadbhyo nāstyadhikaṃ hi me || 14 ||
[Analyze grammar]

lakṣmi santaḥ sadā sevyāstanvā ca manasā'nvaham |
santo mama pratīkā vai santastu mama mūrtayaḥ || 15 ||
[Analyze grammar]

sanno nakhaśikhāyāvaddehadivyā bhavanti hi |
caraṇānāṃ jalaṃ teṣāṃ prapunāti bhuvastalam || 16 ||
[Analyze grammar]

caraṇānāṃ rajasteṣāṃ punāti śirasā dhṛtam |
caraṇānāṃ talaṃ teṣāṃ punāti vakṣasi dhṛtam || 17 ||
[Analyze grammar]

caraṇānāṃ sparśanaṃ vai punāti bhuvanatrayam |
pādasaṃvāhanaṃ teṣāṃ prārabdhaṃ sukaroti hi || 18 ||
[Analyze grammar]

sādhūnāṃ pādayoḥ svasya mastake dhāraṇe kṛte |
pavitraṃ jāyate sarvaṃ śarīraṃ mokṣabhājanam || 19 ||
[Analyze grammar]

pādayorlehane teṣāmātmā śuddhyati kilbiṣāt |
jaṃghāsaṃvāhane teṣāṃ samrāḍ bhavati sevakaḥ || 20 ||
[Analyze grammar]

sakthisaṃvāhane teṣāṃ sārvabhāmo nṛpo bhavet |
kaṭisaṃvāhane teṣāṃ trilokīśo bhaved dhruvam || 21 ||
[Analyze grammar]

pṛṣṭhasaṃvāhane teṣāṃ parameṣṭhipadaṃ labhet |
hastasaṃvāhane teṣāṃ vairājaṃ padamālabhet || 22 ||
[Analyze grammar]

aṃgānāṃ mardane teṣāṃ viṣṇurājyaṃ paraṃ labhet |
satāṃ saṃkalpapūrtyā svaṃ sarvaṃ prapūritaṃ bhavet || 23 ||
[Analyze grammar]

satāṃ śarīre bhagavaccharīraṃ satāṃ vicāre bhagavadvicāraḥ |
satāṃ prayatne bhagavatprayatnastataḥ susantaḥ khalu toṣaṇīyāḥ || 24 ||
[Analyze grammar]

satāṃ pade śrīharipādaśaktiḥ satāṃ kare śrīharihastaśaktiḥ |
satāṃ hṛdi śrīharivāsaśaktiḥ satāṃ vihāre harigamyaśaktiḥ || 25 ||
[Analyze grammar]

satāṃ manaḥ śrīharimānasaṃ mata |
jñānaṃ satāṃ jñānamamuṣya sammatam |
icchā satāṃ śrīharivāñcchanaṃ mata |
kārye satāṃ śrīhariṇā kṛtaṃ matam || 26 ||
[Analyze grammar]

satāṃ tu nāḍyaḥ parameśanāḍyo raktaṃ satāṃ śrīparameśaraktam |
dhātuḥ satāṃ śrīparameśadhātuḥ śvāsaḥ satāṃ śrīparameśavāyuḥ || 27 ||
[Analyze grammar]

cakṣuḥ satāṃ śrīparameśacakṣuḥ karṇaḥ satāṃ śrīparameśakarṇaḥ |
mukhaṃ satāṃ śrīparameśvarāsyaṃ jihvā satāṃ śrīparameśajihvā || 28 ||
[Analyze grammar]

bhojyaṃ satāṃ śrīparameśabhojyaṃ grāhyaṃ satāṃ śrīparameśalabhyam |
bhogyaṃ satāṃ śrīparameśabhogyaṃ divyaṃ bhavedvastu satāṃ prasaṃgāt || 29 ||
[Analyze grammar]

santaḥ sadā śrībhagavatsamānā mokṣapradāste śaraṇāgatebhyaḥ |
pāpāni sadyaḥ khalu mārjayanti puṇyānyanantāni samarpayanti || 30 ||
[Analyze grammar]

satāṃ tvaco hyakṣaradivyatulyā'' |
nandapradāḥ sparśakṛtāṃ bhaveyuḥ |
satāṃ samastendriyayogalābho |
muktipradaḥ puṣyan eva bodhyaḥ || 31 ||
[Analyze grammar]

satāṃ sakāśāt khalu yena putro |
labdhaḥ suputraḥ kulapāvanaḥ saḥ |
harestu gātrānnanu so'pi jātaḥ |
satā samo vai hariṇā samaḥ saḥ || 32 ||
[Analyze grammar]

satāṃ prasādo mukhapaṃkajasya labdhastu yenā'tra sa muktipātram |
satāṃ samastaṃ śarīrantu yena sammarditaṃ tasya samastasaukhyam || 33 ||
[Analyze grammar]

janāḥ satāṃ bhojanadānamagrataḥ |
kṛtvā tu gṛhṇanti satāṃ prasannatām |
jihvandri'yā'rpyā'rthyasumiṣṭamaśnatāṃ |
svīkurvatāṃ śiṣyasudattasūpadāḥ || 34 ||
[Analyze grammar]

rasastu sarvo madhurādirūpaḥ satsvīkṛto nirguṇabhāvamīyāt |
rūpaṃ tathā śuklasurūpasaumyākṛti pradṛṣṭaṃ hyaguṇatvamīyāt || 35 ||
[Analyze grammar]

śabdastu sadbhiḥ khalu saṃśruto yaḥ |
sa divyatāṃ yāti satāṃ prasaṃgāt |
sparśastathā satpuruṣaiḥ kṛto yaḥ |
sa muktidaḥ syāddhi satāṃ prasaṃgāt || 36 ||
[Analyze grammar]

gandhastu sadbhirgrahaṇe dhṛto yaḥ sa nirguṇo vai bhavati pradivyaḥ |
saṃkalpamātraṃ tu satāṃ vibodhyaṃ mokṣapradaṃ puṇyasudaṃ samarddham || 37 ||
[Analyze grammar]

yadāsanaṃ sadbhiradhiṣṭhitaṃ ca yad yānaṃ śarīraṃ paśupakṣiṇāṃ tathā |
yaccā'pyadhiṣṭhāya sukhasya mātrāṃ gacchanti santastadu mokṣagāmi || 38 ||
[Analyze grammar]

yadyujjaḍānāmatha cetanānāṃ deheṣu santaḥ sukhamāmananti |
tattajjaḍaṃ cetanamasya yogād divyaṃ sumuktiṃ gatamityavehi || 39 ||
[Analyze grammar]

yasmin gṛhe pādatalasya labdhiḥ satāṃ bhavettadgṛhamiṣṭadivyam |
yasminpadārthe karayoḥ satāṃ tu sparśo bhavedvastu tadeva divyam || 40 ||
[Analyze grammar]

satāṃ stave yena tu vāk prayuktā sā divyatāṃ yāti na bandhanāya |
āsyaṃ prajanyaṃ ca satāṃ prasaṃgāt sadā pavitraṃ bhavatīha divyam || 41 ||
[Analyze grammar]

śārīrakaṃ yatkaraṇaṃ ca kāryaṃ pratyekamaṃgaṃ ca samastadehaḥ |
yadyatsatāṃ syādupayogalabhyaṃ tattadbhavenmokṣakaraṃ tu divyam || 42 ||
[Analyze grammar]

dehasya bhogyāni supauraṭāṇi vā rājatādīni subhūṣaṇāni |
kauśeyakārpāsakṛtāni yāni vastrāṇi yāvatprakarāṇi tāni || 43 ||
[Analyze grammar]

tailāni mṛdyāni sugandhitāni |
lepyāni cā'rcyāni tu candanāni |
puṣpāṇi ramyāṇi sugandhibhāñji |
sadbhyo'rpitānyāpnuyuratrigauṇam || 44 ||
[Analyze grammar]

aho viśeṣāt kimahaṃ bravīmi |
santastu sarvānnu pavitrayanti |
pāpān suduṣṭānmalinān śaṭhāṃśca |
tamaḥ pradhānānadhamāṃśca jīvān || 45 ||
[Analyze grammar]

prajāpatīn manūn devānṛṣīn pitṝn pṛthaksthitān |
gandharvāṃścāraṇān siddhān yakṣān vidyādharā'surān || 46 ||
[Analyze grammar]

kiṃpuruṣāṃścā'psarasaḥ kinnarānuragāṃstathā |
mātṛḥ piśācān rakṣāṃsi bhūtān pretān vināyakān || 47 ||
[Analyze grammar]

vetālonmādakūṣmāṇḍān vṛddhabālagrahāṃstathā |
paśūnmṛgānkhagānvṛkṣānparvatāṃśca sarīsṛpān || 48 ||
[Analyze grammar]

sthāvarān jaṃgamān sarvān bhūvārigaganaukasaḥ |
śuddhasattvānmiśrasattvānrājasāṃstāmasāṃstathā || 49 ||
[Analyze grammar]

sarvān śubhā'śubhāñjīvān puṇyā'puṇyapariplutān |
santaḥ punanti saṃkalpānmokṣaṃ nayanti darśanāt || 50 ||
[Analyze grammar]

divyān kurvanti saṃsargāt smṛddhānkurvanti sevanāt |
īśān kurvanti vacanāt śāntānkurvanti saṃgamāt || 51 ||
[Analyze grammar]

teṣāṃ śraiṣṭhyaṃ kramād bodhyaṃ kramastu jñānamātrayā |
bhaktyā cāpi kramo bodhyo vadāmi śṛṇu padmaje || 52 ||
[Analyze grammar]

asmādibhyo'tra jīvebhyaḥ śreṣṭhāḥ santi tṛṇādayaḥ |
annauṣadhyādayastebhyastataḥ śreṣṭhāśca vīrudhaḥ || 53 ||
[Analyze grammar]

tata āmrādayo vṛkṣāḥ śreṣṭhā devadrumāstataḥ |
sthāsnubhyastu carāḥ śreṣṭhāḥ sūkṣmā ye jantavaḥ khalu || 54 ||
[Analyze grammar]

tebhyaḥ pipīlikāḥ śreṣṭhāstebhyastu śalabhādayaḥ |
bhramarādyāstatastebhyaścaṭakāpramukhā matāḥ || 55 ||
[Analyze grammar]

śaśādayastato'jādyāstebhyaḥ śreṣṭhā gavādayaḥ |
tato manujāsteṣu varṇāścatvāro saduttamāḥ || 56 ||
[Analyze grammar]

brāhmaṇāsteṣu teṣāṃ ca dharmaniṣṭhā varā matāḥ |
jñānino'tha varāstebhyo jñānibhyo devakoṭayaḥ || 57 ||
[Analyze grammar]

devebhyaḥ pitaraḥ śreṣṭhāstebhya ṛṣaya uttamāḥ |
ṛṣibhyo'pi paraṃśreṣṭho ya ekāntikabhaktimān || 58 ||
[Analyze grammar]

aikāntikeṣu bhakteṣu śreṣṭhaḥ sādhuguṇālayaḥ |
sarvasvātmanivedī yo bhagavattvāya kalpitaḥ || 59 ||
[Analyze grammar]

śrīhareraṃkajaḥ putraḥ sādhuḥ sadguṇabhājanam |
śrīhareraṃśajaḥ śiṣyaḥ satpuruṣo hi dāyabhāg || 60 ||
[Analyze grammar]

dāyo muktistasya bhāg yaḥ sa sādhurharireva saḥ |
harervaṃśo harergotraṃ harermūrtiḥ sa sammataḥ || 61 ||
[Analyze grammar]

nā'lpo nyūno hareḥ sākṣāddharistasmānna ricyate |
tasmācchreṣṭho na ko'pya'sti sadā''ste tatra yaddhariḥ || 62 ||
[Analyze grammar]

tāratamyaṃ viditvaivaṃ bahumānyā hariśritāḥ |
hareḥ samāśritāḥ sākṣāddharestu hṛdayātmakāḥ || 63 ||
[Analyze grammar]

harau santastu te saumyāstiṣṭhantyabhedavṛttitaḥ |
yatayaḥ sādhavo divyā sākṣācchrīharimūrtayaḥ || 64 ||
[Analyze grammar]

janalokasamā bhūtvā toṣayanti janān sadā |
āsane śayane khādye bhojane pātralepane || 65 ||
[Analyze grammar]

ramaṇe gamane hāsye khelane sahavāsane |
śleṣaṇe darśane śreṣṭhe utsave yānavāhane || 66 ||
[Analyze grammar]

manoraṃjanake kārye toṣayanti janāṃstu ye |
tān prasādya sadā lakṣmi saukhyaṃ bhavati śāśvatam || 67 ||
[Analyze grammar]

paropakāraśīlāste parakāryaśarīrakāḥ |
parārthasādhakā mokṣadāyino jīvatārakāḥ || 68 ||
[Analyze grammar]

sādhavāste harerbhaktā jīvamātrahitāvahāḥ |
sarvasahāḥ sadā pūjyā mānyāḥ sveṣṭādhikatvataḥ || 69 ||
[Analyze grammar]

sādhūnāṃ saṃśrayātpāpā bhavanti puṇyaśālinaḥ |
satāṃ saṃsevanānnāryo narā yānti parāṃ gatim || 70 ||
[Analyze grammar]

dehadhanamanastyāgātsādhūnāmagrataḥ sadā |
svasarvasvā'rpaṇādvāpi muktirbhavatyasaṃśayā || 71 ||
[Analyze grammar]

ye vai sādhuvaśe jātāḥ sādhavastadvaśaṃgatāḥ |
bhūtvā prāpyaṃ paraṃ mokṣaṃ nayanti svapratāpataḥ || 72 ||
[Analyze grammar]

yannetre mama darśane praṇihite yanmānasaṃ manmatam |
yatkarṇau mama divyakāryacaritānāṃ saṃśrave susthitau |
yannāsā mama mūrtiyogasubhavāmodagrahe sammatā |
yajihvā mama kīrtane ca rasanā me rāsane vartate || 73 ||
[Analyze grammar]

oṣṭhau vai mama mūrticūmbanavidhau saukhyaṃ dadhāte paraṃ |
yeṣāṃ tvak spṛśati prakṛṣṭamamalaṃ bimbaṃ madīyaṃ sadā |
yeṣāṃ śleṣaṇameva me tanukṛtaṃ nānyatparaṃ sammataṃ |
teṣāṃ tveva satāṃ sadā'hamavanaṃ kurve madīyā yataḥ || 74 ||
[Analyze grammar]

sevāṃ teṣāṃ sadā kurve bhaktiṃ cāpi sadā tvaham |
tena samṛddhaḥ sadā cāsmi tvayā saha pativrate || 75 ||
[Analyze grammar]

ahaṃ yathā tathā tvaṃ vai sevāṃ teṣāṃ sadā kuru |
tena vai sevitaḥ syāṃ yat pātivratyādapi trayāt || 76 ||
[Analyze grammar]

mānasād daihikād vāco yathā vai sevito'smyaham |
tathā te sādhavaḥ sevyāḥ sadā śaṃ te bhaviṣyati || 77 ||
[Analyze grammar]

teṣāmāśīrvacobhyaste me viśleṣo na vai bhavet |
kadācittvapi kamale tasmātsevyāśca te tvayā || 78 ||
[Analyze grammar]

sadā pūjyān sadā mānyān sadā matparicāyakān |
madarthe kṛtasaṃtyāgān praṇamāmi hi tānmuhuḥ || 79 ||
[Analyze grammar]

satāṃ kāmo na ratyarthaṃ lobhaḥ svārthāya naiva ca |
krodho nodvegaphalako moho'pi bandhanāya na || 80 ||
[Analyze grammar]

mado garvāya naiva syādāśā tṛṣṇākarī nahi |
spardhā sadguṇalābhāya dayā duḥkhaharāya ca || 81 ||
[Analyze grammar]

ityevaṃ tu pareṣāṃ vai hyupakārāya sarvathā |
satāṃ santi svabhāvāste sukhamokṣakarāḥ sadā || 82 ||
[Analyze grammar]

tasmāt santo'nvahaṃ divyāḥ paropakaraṇāstathā |
paropakāre bhagavān vasāmīti vadāmyaham || 83 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇāyasaṃhitāyāṃ prathame kṛtayugasantāne sanakādisatpuruṣamāhātmyakathananāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 19

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: