Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
gītābhyastu vyatiriktāḥ santi sādhvyo'parā na vā |
lokakalyāṇakārāya brūhi deva jagadguro || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
gītābhyaḥ khalu sādhvībhyo'pyatiśreṣṭhā atipriyāḥ |
upaniṣadaḥ sādhvyaḥ santyāśrayeṇa pramuktidāḥ || 2 ||
[Analyze grammar]

yāsāṃ saṃsevanānmūrtau harerlīnā bhavantyaram |
brahmarūpapradā brahmā'bhinnatāprāpikāśca tāḥ || 3 ||
[Analyze grammar]

akṣarabrahmadhāmasthaśrīhariṇā svayaṃ punaḥ |
svātmatattvaparānandarasarūpād vibhāvitāḥ || 4 ||
[Analyze grammar]

muktānyo brahmasādharmyāvacchinnā divyamūrtayaḥ |
hiraṇyakeśā hiraṇyabhrūkuṭinetragolakāḥ || 5 ||
[Analyze grammar]

kundadatyaḥ sthalapadmacchadaraktoṣṭhakāntayaḥ |
raktotpalāntararājadgaṇḍottamakapolakāḥ || 6 ||
[Analyze grammar]

svarṇavarṇānanakāntisaumyahāsyamanoharāḥ |
svalpajaṃbīrasaṃsthānastanavakṣaḥsuśobhanāḥ || 7 ||
[Analyze grammar]

varadānā'bhayadānānvitaraktasuhastakāḥ |
sūkṣmakaṭyaḥ svalpamadhyāḥ śuṇḍhasakthnyaḥ supatkajāḥ || 8 ||
[Analyze grammar]

nityaṃ tā brahmacāriṇyo vivāhavarjitā'kṣatāḥ |
upaniṣatsamākhyātā jñānavāridhayo'vyayāḥ || 9 ||
[Analyze grammar]

īśvarāśca tathā jīvā ye ke cādhyātmasaṃcarāḥ |
muktiṃ yānti parāṃ brāhmīmupaniṣatsamāśrayāt || 10 ||
[Analyze grammar]

aprāptayauvanodbhedā brahmacāriṇya ātmadāḥ |
sādhvīrūpaistu lokeṣu vicaranti dayālayāḥ || 11 ||
[Analyze grammar]

asaṃkhyāḥ santi tāḥ sādhvīrūpā jñānātmikāstathā |
jñātvā tāḥ śaraṇāpannā nāryo yānti parāṃ gatim || 12 ||
[Analyze grammar]

īśvariṇyaśca devānyo mānavyastalajāśca yāḥ |
api bhraṣṭāśca pāpāśca muktiṃ yānti tadāśrayāt || 13 ||
[Analyze grammar]

smṛtamātrādbrahmalokaṃ prāpayanti mahābalāḥ |
sarvā upaniṣatsādhvyaḥ śrayaṇīyā mumukṣubhiḥ || 14 ||
[Analyze grammar]

ātmajñānapradānena brahmamantrārpaṇena ca |
śaraṇāgatidānena tārayantyātmano'niśam || 15 ||
[Analyze grammar]

tṛṣṇākṣayavidhānena vāsanāvilayena ca |
ātmatṛptipradānena tārayantyātmano'niśam || 16 ||
[Analyze grammar]

karmāśayavināśena hetūnāṃ dahanena ca |
tamovidhvaṃsanenaiva tārayantyātmano'niśam || 17 ||
[Analyze grammar]

svātmā'parokṣalābhena brahmātmayojanena ca |
brahmatvā''pādanenaiva tārayantyātmano'niśam || 18 ||
[Analyze grammar]

nityānandavidhānena nityatṛptyāhitena ca |
sarvapūrṇarasāptyā vai sukhayantyātmano'niśam || 19 ||
[Analyze grammar]

sarvajñatvapradānena pūrṇakāmabhavena ca |
sarvātmatvaprakāśena hlādayantyātmano'niśam || 20 ||
[Analyze grammar]

hareḥ sālokyaṭānena sarṣṭirāpādanena ca |
sārūpyāsādanenaivā''nandayantyātmano'niśam || 21 ||
[Analyze grammar]

sāyujyasaṃgraheṇaivā'pyekatvāpādanena ca |
brahmāmṛtatvalābhenā''svādayantyātmano'niśam || 22 ||
[Analyze grammar]

yāvadbrahmātmabodhena brahmadṛṣṭyāgamena ca |
aparokṣānubhūtyā ca mokṣayantyātmano'niśam || 23 ||
[Analyze grammar]

sādhvyaḥ paropakaraṇaśīlā muktipradāśca tāḥ |
sarvathā ca mayā sevyāstvayā cāpi muhurmuhuḥ || 24 ||
[Analyze grammar]

muktā vai sarvadhāmasthā īśvarā īśasṛṣṭayaḥ |
jīvā jīvāṇḍamadhyasthā santyupaniṣadāśritāḥ || 25 ||
[Analyze grammar]

tathopaniṣadā dāsyaḥ kumāryo brahmasaṃbhavāḥ |
śrutayo vividhākārāḥ sādhvyo divyā asaṃkhyakāḥ || 26 ||
[Analyze grammar]

parabrahmastavakaryaḥ parabrahmanirūpikāḥ |
parabrahmārthasarvasvāḥ parabrahmāptisaṃpradāḥ || 27 ||
[Analyze grammar]

sarvā divyāḥ surūpāśca hyupaniṣatsamaprabhāḥ |
sarvā dvādaśavārṣikyaḥ sarvasṛṣṭisusaṃcarāḥ || 28 ||
[Analyze grammar]

śrīharerdivyarūpasya pratyekāṃ'gasamudbhavāḥ |
apārāḥ śrutayo devyo dhāraṇānmuktidā matāḥ || 29 ||
[Analyze grammar]

naikārthā naikarūpāstāḥ sākārā''kāravarjitāḥ |
hiraṇyavarṇā hariṇyaḥ svarṇakanakakāntayaḥ || 30 ||
[Analyze grammar]

śvetapāṇḍuraraktāśca kamalacchadakomalāḥ |
peśalāḥ pāpanāśinyaḥ śrayaṇācchravaṇāttathā || 31 ||
[Analyze grammar]

gītāstathopaniṣadaḥ śrutayaścā'kṣare pare |
dhāmni svīyakṛtā''vāsā muktarūpāḥ sadā tu tāḥ || 32 ||
[Analyze grammar]

athāpi vedhasā cātra prārthitā dhāmataḥ khalu |
samāgatya pare satye loke vasanti nityaśaḥ || 33 ||
[Analyze grammar]

tāsāṃ sṛṣṭiranantā vai hyasaṃkhyā bhavanādayaḥ |
amūlyāḥ smṛddhayastāsāṃ parameṣṭhisamūrdhdhayaḥ || 34 ||
[Analyze grammar]

sadā divyāḥ sadā kanyāḥ kumāryaśca sadā hi tāḥ |
dhyeyāḥ pūjyā vicintyāśca sevyā devyo'nvahaṃ ca tāḥ || 35 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne upaniṣacchrutyātmakasādhvīmāhātmyakathananāmā ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 21

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: