Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

hetuādibhirna paśyecceddaṇḍapāruṣyakāraṇam |
tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet || 1 [779] ||
[Analyze grammar]

ābhīṣaṇena daṇḍena praharedyastu mānavaḥ |
pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ || 2 [780] ||
[Analyze grammar]

karṇauṣṭhaghrāṇapādākṣi jihvāśiśnakarasya ca |
chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ || 3 [781] ||
[Analyze grammar]

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati |
yathā yathā bhavedduḥkhaṃ daṇḍaṃ kuryāttathā tathā || 4 [782] ||
[Analyze grammar]

aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām |
pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ || 5 [783] ||
[Analyze grammar]

chardimūtrapurīṣādyairāpādyaḥ sa caturguṇaḥ |
ṣaḍguṇaḥ kāyamadhye syānmūrdhni tvaṣṭaguṇaḥ smṛtaḥ || 6 [784] ||
[Analyze grammar]

udgūraṇe tu hastasya kāryo dvādaśako damaḥ |
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu || 7 [785] ||
[Analyze grammar]

vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ |
tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam || 8 [786] ||
[Analyze grammar]

dehendriyavināśe tu yathā daṇḍaṃ prakalpayet |
tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ |
samutthānavyayaṃ cāsau dadyādāvraṇaropaṇāt || 9 [787] ||
[Analyze grammar]

vāgdaṇḍastāḍanaṃ caiva yeṣūktaṃ aparādhiṣu |
hṛtaṃ bhagnaṃ pradāpyāste śodhyaṃ niḥsvaistu karmaṇā || 10 [788] ||
[Analyze grammar]

śrāntāṃstṛṣārtānkṣudhitānakāle vāhayennaraḥ |
kharagomahiṣoṣṭrādīnprāpnuyātpūrvasāhasam || 11 [789] ||
[Analyze grammar]

dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām |
sarpamārjāranakula śvasūkaravadhe nṛṇām || 12 [790] ||
[Analyze grammar]

gokumārīdevapaśu mukṣāṇaṃ vṛṣabhaṃ tathā |
vāhayansāhasaṃ pūrvaṃ prāpnuyāduttamaṃ vadhaḥ || 13 [791] ||
[Analyze grammar]

pramāpaṇe prāṇabhṛtāṃ dadyāttatpratirūpakam |
tasyānurūpaṃ mūlyaṃ vā dadyādityabravīnmanuḥ || 14 [792] ||
[Analyze grammar]

vanaspatīnāṃ sarveṣāṃ upabhogo yathā yathā |
tathā tathā damaḥ kāryo hiṃsāyāṃ iti dhāraṇā || 15 [793] ||
[Analyze grammar]

śiṣyaṃ krodhena hanyāccedācāryo latayā vinā |
yenātyarthaṃ bhavetpīḍā vādaḥ syācśiṣyataḥ pituḥ || 16 [794] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 66

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: