Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

sahasā yatkṛtaṃ karma tatsāhasaṃ udāhṛtam || 1 [795] ||
[Analyze grammar]

sānvayastvapahāro yaḥ prasahya haraṇaṃ ca yat |
sāhasaṃ ca bhavedevaṃ steyaṃ uktaṃ vinihnavaḥ || 2 [796] ||
[Analyze grammar]

vinā cihnaistu yatkāryaṃ sāhasākhyaṃ pravartate |
śapathaiḥ sa viśodhyaḥ syātsarvavādeṣvayaṃ vidhiḥ || 3 [797] ||
[Analyze grammar]

ekaṃ cedvahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ |
marmaghāto tu yasteṣāṃ sa ghātaka iti smṛtaḥ || 4 [798] ||
[Analyze grammar]

vyāpādanena tatkārī vadhaṃ citraṃ avāpnuyāt |
vināśahetuṃ āyāntaṃ hanyādevāvicārayan || 5 [799] ||
[Analyze grammar]

udyatānāṃ tu pāpānāṃ hanturdoṣo na vidyate |
nivṛttāstu yadārambhādgrahaṇaṃ na vadhaḥ smṛtaḥ || 6 [800] ||
[Analyze grammar]

ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ |
vadhastatra tu naiva syātpāpe hīne vadho bhṛguḥ || 7 [801] ||
[Analyze grammar]

udyatāsiviṣāgniśca cāpodyatakarastathā |
ātharvaṇena hantā ca piśunaścaiva rājani || 8 [802] ||
[Analyze grammar]

bhāryātikramakārī ca randhrānveṣaṇatatparaḥ |
evaṃ ādyānvijānīyātsarvānevātatāyinaḥ || 9 [803] ||
[Analyze grammar]

yaśovṛttaharānpāpānāhurdharmārthahārakān |
anākṣāritapūrvo yastvaparādhe pravartate |
prāṇadravyāpahāre ca taṃ vidyādātatāyinam || 10 [804] ||
[Analyze grammar]

nakhināṃ śṛṇgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām |
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk || 11 [805] ||
[Analyze grammar]

garbhasya pātane steno brāhmaṇyāṃ śastrapātena |
aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo'pi hi || 12 [806] ||
[Analyze grammar]

kṣataṃ bhaṅgopamardau ca kuryāddravyeṣu yo naraḥ |
prāpnuyātsāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ || 13 [807] ||
[Analyze grammar]

haredbhindyāddahedvāpi devānāṃ pratimāṃ yadi |
taggṛhaṃ caiva yo bhindyātprāpnuyātpūrvasāhasam || 14 [808] ||
[Analyze grammar]

prākāraṃ bhedayedyastu pātayecchātayettathā |
badhnīyādambhaso mārgaṃ prāpnuyātpūrvasāhasam || 15 [809] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 67

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: