Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet |
jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate |
mūlyaṃ tadādhikaṃ dattvā svakṣetrādikaṃ āpnuyāt || 1 [516] ||
[Analyze grammar]

ādhiṃ ekaṃ dvayoryastu kuryātkā pratipadbhavet |
tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk || 2 [517] ||
[Analyze grammar]

ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā |
ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam || 3 [518] ||
[Analyze grammar]

anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca vilekhitam |
viśeṣalikhitaṃ jyāya iti kātyāyano'bravīt || 4 [519] ||
[Analyze grammar]

yo'vidyamānaṃ prathamaṃ anirdiṣṭasvarūpakam |
ākāśabhūtaṃ ādadhyādanirdiṣṭaṃ ca tadbhavet |
yadyattadāsya vidyeta tadādiṣṭaṃ vinirdiśet || 5 [520] ||
[Analyze grammar]

yastu sarvasvaṃ ādiśya prākpaścānnāmacihnitam |
ādadhyāttatkathaṃ na syāccihnitaṃ balavattaram || 6 [521] ||
[Analyze grammar]

maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet |
grāmādayaśca likhyante tadā siddhiṃ avāpnuyāt || 7 [522] ||
[Analyze grammar]

ādhīkṛtaṃ tu yatkiṃcidvinaṣṭaṃ daivarājataḥ |
tatra ṛṇaṃ sodayaṃ dāpyo dhanināṃ adhamarṇakaḥ || 8 [523] ||
[Analyze grammar]

na ceddhanikadoṣeṇa nipatedvā mriyeta vā |
ādhiṃ anyaṃ sa dāpyaḥ syādṛṇānmucyeta narṇikaḥ || 9 [524] ||
[Analyze grammar]

akāmaṃ ananujñātaṃ adhiṃ yaḥ karma kārayet |
bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ || 10 [525] ||
[Analyze grammar]

yastvādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ |
pīḍayedbhatsayeccaiva prāpnuyātpūrvasāhasam || 11 [526] ||
[Analyze grammar]

balādakāmaṃ yatrādhiṃ anisṛṣṭaṃ praveśayet |
prāpnuyātsāhasaṃ pūrvaṃ ādhātā cādhiṃ āpnuyāt || 12 [527] ||
[Analyze grammar]

ādhiṃ duṣṭena lekhyena bhuṅkte yaṃ ṛṇikāddhanī |
nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet || 13 [528] ||
[Analyze grammar]

ādhātā yatra na syāttu dhanī bandhaṃ nivedayet |
rājñastataḥ sa vikhyāto vikreya iti dhāraṇā |
savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet || 14 [529] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 50

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: