Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 24

tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ |
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt || 1 ||
[Analyze grammar]

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt |
rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām || 2 ||
[Analyze grammar]

akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam |
kaler agamyaṃ kanakapuraṃ nāmnābhavat puram || 3 ||
[Analyze grammar]

tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ |
rarakṣa viplavāmbhodher yo velādrir iva kṣitim || 4 ||
[Analyze grammar]

jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ |
vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame || 5 ||
[Analyze grammar]

maurkhyaṃ paraparīvāde na śāstrārthe daridratā |
doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ || 6 ||
[Analyze grammar]

pāpabhīrur yaśolubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu |
yaḥ śauryaudāryaśṛṅgāramayo janatayā jage || 7 ||
[Analyze grammar]

tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik |
unmādinīti khyātā ca kanyā tasyābhavat sutā || 8 ||
[Analyze grammar]

yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā |
unmādyati sma madanasyāpi mohanaśaktayā || 9 ||
[Analyze grammar]

tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik |
yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat || 10 ||
[Analyze grammar]

trailokyaratnabhūtā me pradeyāsti sutā prabho |
tām anāvedya devasya nānyasmai dātum utsahe || 11 ||
[Analyze grammar]

devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale |
tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā || 12 ||
[Analyze grammar]

ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān |
sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum || 13 ||
[Analyze grammar]

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm |
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan || 14 ||
[Analyze grammar]

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati |
etanmohitacitto hi kiṃ sa rājyam avekṣate || 15 ||
[Analyze grammar]

tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ |
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam || 16 ||
[Analyze grammar]

kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā |
tena rājā sa naivaitāṃ svīcakāra vaṇiksutām || 17 ||
[Analyze grammar]

tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā |
vaṇig baladharākhyāya tat senāpataye dadau || 18 ||
[Analyze grammar]

atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham |
kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā || 19 ||
[Analyze grammar]

yāti kāle ca jātv atra hatvā hemantahastinam |
phullakundalatādantaṃ mathitāmbujinīvanam || 20 ||
[Analyze grammar]

ājagāma lasatpuṣpamañjarīkesarāvaliḥ |
cūtāṅkuranakhaḥ krīdan kānane madhukesarī || 21 ||
[Analyze grammar]

tat kālaṃ cātra nagare taṃ vasantamahotsavam |
sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ || 22 ||
[Analyze grammar]

tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ |
apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam || 23 ||
[Analyze grammar]

sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ |
ātmānaṃ darśayāmāsa parityāgāvamānataḥ || 24 ||
[Analyze grammar]

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām |
saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ || 25 ||
[Analyze grammar]

nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manobhuvaḥ |
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau || 26 ||
[Analyze grammar]

bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ |
pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām || 27 ||
[Analyze grammar]

tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ |
viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ || 28 ||
[Analyze grammar]

aho jaḍātmā nirlajjaś candro nityam udeti yat |
jagannetrotsave tasyā niḥkalaṅke mukhe sati || 29 ||
[Analyze grammar]

kaṭhorau hemakalaśau gajakumbhau ca karkaśau |
labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ || 30 ||
[Analyze grammar]

kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam |
kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet || 31 ||
[Analyze grammar]

iti tāṃ cintayann antaḥ kṣīyate sma dine dine |
kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ || 32 ||
[Analyze grammar]

hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ |
kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat || 33 ||
[Analyze grammar]

alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām |
ity uktas taiś ca naivaitad anumene sa dhārmikaḥ || 34 ||
[Analyze grammar]

tato baladharo buddhvā sa senāpatir etya tam |
prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ || 35 ||
[Analyze grammar]

dāsastrī tava dāsy eva sā deva na parāṅganā |
svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me || 36 ||
[Analyze grammar]

athavā tāṃ tyajāmīha deva devakule tataḥ |
na doṣo grahaṇe tasyās tava devakulastriyaḥ || 37 ||
[Analyze grammar]

iti svasenāpatinā nirbandhena sa pārthivaḥ |
tenānunāthyamāno 'pi sāntaḥkopam uvāca tam || 38 ||
[Analyze grammar]

rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam |
mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani || 39 ||
[Analyze grammar]

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham |
paralokamahāduḥkhahetau kṣaṇasukhāvahe || 40 ||
[Analyze grammar]

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi |
sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam || 41 ||
[Analyze grammar]

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam |
tyajanty uttamasattvā hi prāṇān api na satpatham || 42 ||
[Analyze grammar]

tathaivārthayamānāṃś ca paurajānapadān api |
militān sa nirācakre rājā sudṛḍhaniścayaḥ || 43 ||
[Analyze grammar]

tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā |
prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ || 44 ||
[Analyze grammar]

senāpatiś cāsahiṣṇus taṃ tathā pramayaṃ prabhoḥ |
so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam || 45 ||
[Analyze grammar]

ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā |
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam || 46 ||
[Analyze grammar]

tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ |
sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te || 47 ||
[Analyze grammar]

iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ |
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ || 48 ||
[Analyze grammar]

tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata |
senāpatiḥ kathaṃ nātra rājann abhyadhiko vada || 49 ||
[Analyze grammar]

yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām |
sucirajñātatadbhogasukhāsvādo 'py upānayat || 50 ||
[Analyze grammar]

ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate |
anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ || 51 ||
[Analyze grammar]

vetālenaivam uktas tu vihasya sa nṛpo 'bravīt |
yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ || 52 ||
[Analyze grammar]

senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot |
prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam || 53 ||
[Analyze grammar]

rājānas tu madādhmātā gajā iva niraṅkuśāḥ |
chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ || 54 ||
[Analyze grammar]

teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam |
viveko vigalaty oghenohyamāna ivākhilaḥ || 55 ||
[Analyze grammar]

kṣipyanta iva coddhūya calaccāmaramārutaiḥ |
vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ || 56 ||
[Analyze grammar]

ātapatreṇa satyaṃ ca sūryāloko nivāryate |
vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate || 57 ||
[Analyze grammar]

te te ca vipadaṃ prāptā māramohitacetasaḥ |
jagadvijayino 'pīha rājāno nahuṣādayaḥ || 58 ||
[Analyze grammar]

eṣo rājā punaḥ pṛthvyām ekacchatro 'pi yat tayā |
unmadinyā capalayā lakṣmyeva na vimohitaḥ || 59 ||
[Analyze grammar]

prāṇān api sa dharmātmā tatyāja na punaḥ padam |
amārge nidadhe dhīras tenāsau me 'dhiko mataḥ || 60 ||
[Analyze grammar]

ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vetālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau |
rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 24

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: