Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 25

tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte |
jvālāvilolarasanair bhūtair iva citāgnibhiḥ || 1 ||
[Analyze grammar]

gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum |
sa trivikramasenas tam āsasāda punar nṛpaḥ || 2 ||
[Analyze grammar]

tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn |
ullambamānān subahūn pretakāyān aśaṅkitam || 3 ||
[Analyze grammar]

aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam |
vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām || 4 ||
[Analyze grammar]

asiddhārthasya ced rātrir iyaṃ mama gamiṣyati |
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām || 5 ||
[Analyze grammar]

iti cintayatas tasya rājño vijñāya niścayam |
sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām || 6 ||
[Analyze grammar]

tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare |
avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ || 7 ||
[Analyze grammar]

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata |
rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu || 8 ||
[Analyze grammar]

asti gaurītapaḥkleśavṛtena tripurāriṇā |
asāmānyaguṇotkarṣalubdheneva svayaṃvṛtā || 9 ||
[Analyze grammar]

bhogavatyamarāvatyos tṛtīyojjayinī purī |
udārasukṛtaprāpyanānābhogopabṛṃhitā || 10 ||
[Analyze grammar]

yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām |
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam || 11 ||
[Analyze grammar]

tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu |
mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu || 12 ||
[Analyze grammar]

tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ |
devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ || 13 ||
[Analyze grammar]

tasya kālena tanayaś candrasvāmīty ajāyata |
so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat || 14 ||
[Analyze grammar]

ekadā ca dvijasutaś candrasvāmī sa kāṃcana |
dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau || 15 ||
[Analyze grammar]

āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum |
vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām || 16 ||
[Analyze grammar]

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ |
itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ || 17 ||
[Analyze grammar]

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha |
vastrādi hārayitvāpi dhanam anyad ahārayat || 18 ||
[Analyze grammar]

mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi |
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata || 19 ||
[Analyze grammar]

laguḍāhatasarvāṅgaḥ pāṣāṇam iva niścalam |
kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ || 20 ||
[Analyze grammar]

tathaiva divasān dvitrāṃs tatra tasminn avasthite |
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata || 21 ||
[Analyze grammar]

śritānenāśmatā tāvat tad etaṃ kṣipata kvacit |
nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ || 22 ||
[Analyze grammar]

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ |
araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ || 23 ||
[Analyze grammar]

tatraiko vṛddhakitavas tān anyān evam abhyadhāt |
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā || 24 ||
[Analyze grammar]

tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam |
iti te tadvacaḥ sarve tatheti pratipedire || 25 ||
[Analyze grammar]

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ |
candrasvāmī viveśātra śūnyam ekaṃ śivālayam || 26 ||
[Analyze grammar]

tatra kiṃcit samāśvasya cintayāmāsa duḥkhitaḥ |
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham || 27 ||
[Analyze grammar]

tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ |
pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama || 28 ||
[Analyze grammar]

tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye |
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati || 29 ||
[Analyze grammar]

ity ālocayatas tasya klāntasyānambarasya ca |
mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau || 30 ||
[Analyze grammar]

tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ |
mahāvratī jaṭāśūladharo hara ivāparaḥ || 31 ||
[Analyze grammar]

sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca |
srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt || 32 ||
[Analyze grammar]

tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ |
tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara || 33 ||
[Analyze grammar]

ity ukto vratinā so 'tha candrasvāmī jagāda tam |
vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava || 34 ||
[Analyze grammar]

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām |
iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ || 35 ||
[Analyze grammar]

saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm |
amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām || 36 ||
[Analyze grammar]

tathety ukte tayā tatra sodyānaṃ sāṅganājanam |
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ || 37 ||
[Analyze grammar]

vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt |
ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam || 38 ||
[Analyze grammar]

ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca |
tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam || 39 ||
[Analyze grammar]

tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā |
sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām || 40 ||
[Analyze grammar]

tayā sa sotkayotthāya svāsanārdhopaveśitaḥ |
bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ || 41 ||
[Analyze grammar]

bhuktapakvaphalasvādutāmbūlaḥ svarasena ca |
paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi || 42 ||
[Analyze grammar]

prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam |
nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam || 43 ||
[Analyze grammar]

tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam |
pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat || 44 ||
[Analyze grammar]

tatprasādād ahaṃ rātrāv uṣito bhagavan sukham |
kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā || 45 ||
[Analyze grammar]

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt |
ihaivāssva punar naktaṃ bhaviṣyati tathaiva te || 46 ||
[Analyze grammar]

ity ukte vratinā tena tadyuktyaiva pratikṣapam |
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ || 47 ||
[Analyze grammar]

buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ |
ekadā tāpasendraṃ taṃ sa prasādyānvayācata || 48 ||
[Analyze grammar]

satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate |
tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ || 49 ||
[Analyze grammar]

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ |
asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau || 50 ||
[Analyze grammar]

tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat |
māyājālaṃ vimohāya yena siddhiṃ na so 'śnute || 51 ||
[Analyze grammar]

sa hi tatra punar jātaṃ bālam ātmānam īkṣate |
tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā || 52 ||
[Analyze grammar]

suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati |
na ca smarati janmedaṃ na vidyāsādhane kriyām || 53 ||
[Analyze grammar]

yas tu triraṣṭavarṣaḥ san guruvidyāprabodhitaḥ |
janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam || 54 ||
[Analyze grammar]

tadvaśo 'py atra kurute tathaivāgnipraveśanam |
paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati || 55 ||
[Analyze grammar]

anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati |
asthānārpaṇato yāvad guror api vinaśyati || 56 ||
[Analyze grammar]

matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava |
matsiddhihānyā mā jātu tavaitad api naṅkṣyati || 57 ||
[Analyze grammar]

evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ |
śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt || 58 ||
[Analyze grammar]

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ |
batāśritānurodhena kiṃ na kurvanti sādhavaḥ || 59 ||
[Analyze grammar]

tato nītvā nadītīraṃ sa taṃ smāha mahāvratī |
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā || 60 ||
[Analyze grammar]

māyāgnim eva praviśer vidhyayā bodhito mayā |
ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe || 61 ||
[Analyze grammar]

ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ |
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ || 62 ||
[Analyze grammar]

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam |
candrasvāmī sa rabhasān nadīm avatatāra tām || 63 ||
[Analyze grammar]

tasyām antarjale vidyāṃ tāṃ japan sahasaiva saḥ |
tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat || 64 ||
[Analyze grammar]

vīkṣate yāvad anyasyām utpannaḥ svātmanā puri |
putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ || 65 ||
[Analyze grammar]

kṛtopanayano 'dhītavidyo dārān avāpya ca |
tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt || 66 ||
[Analyze grammar]

tataś cātra sutasnehasvīkṛtas tat tad ācarat |
sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā || 67 ||
[Analyze grammar]

evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ |
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ || 68 ||
[Analyze grammar]

sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ |
smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat || 69 ||
[Analyze grammar]

udyato 'gnipraveśāya divyāsādhyaphalāptaye |
paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ || 70 ||
[Analyze grammar]

bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ |
sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ || 71 ||
[Analyze grammar]

dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām |
krandanti bālāpatyāni so 'tha mohād acintayat || 72 ||
[Analyze grammar]

kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam |
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā || 73 ||
[Analyze grammar]

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim |
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ || 74 ||
[Analyze grammar]

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ |
agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ || 75 ||
[Analyze grammar]

anubhūtahimasparśo vahneś ca sa savismayaḥ |
śāntamāyo nadītīrād utthāyopayayau taṭam || 76 ||
[Analyze grammar]

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ |
pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat || 77 ||
[Analyze grammar]

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā |
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā || 78 ||
[Analyze grammar]

adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ |
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ || 79 ||
[Analyze grammar]

nāpacāro mayā kaścid vihito bhagavann iti |
tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat || 80 ||
[Analyze grammar]

na ca sāvirabhūt tasya na tacchiṣyasya tasya vā |
naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ || 81 ||
[Analyze grammar]

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ |
pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam || 82 ||
[Analyze grammar]

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena |
vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā || 83 ||
[Analyze grammar]

etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ |
jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi || 84 ||
[Analyze grammar]

na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā |
yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti || 85 ||
[Analyze grammar]

tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma |
vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā || 86 ||
[Analyze grammar]

iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ |
nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ ca tathaiva so 'nvayāsīt || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 25

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: