Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 23

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt |
sa trivikramasenas tam ādāyodacalat tataḥ || 1 ||
[Analyze grammar]

āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ |
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te || 2 ||
[Analyze grammar]

astīha himavān nāma nagendraḥ sarvaratnabhūḥ |
yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ || 3 ||
[Analyze grammar]

śūrāsaṃspṛṣṭapṛṣṭhaś ca yo madhye kulabhūbhṛtām |
abhimānonnataḥ satyaṃ gīyate bhuvanatraye || 4 ||
[Analyze grammar]

tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram |
nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat || 5 ||
[Analyze grammar]

jīmūtaketur ity āsīt tasmin puravare purā |
vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ || 6 ||
[Analyze grammar]

tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ |
yathārthanāmā prathito yo manorathadāyakaḥ || 7 ||
[Analyze grammar]

taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ |
prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam || 8 ||
[Analyze grammar]

dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam |
guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam || 9 ||
[Analyze grammar]

saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān |
tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ || 10 ||
[Analyze grammar]

yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ |
hitaiṣibhir upāgatya jagade pitṛmantribhiḥ || 11 ||
[Analyze grammar]

deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ |
adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava || 12 ||
[Analyze grammar]

nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ |
etac chrutvā sa jīmūtavāhano 'ntaracintayat || 13 ||
[Analyze grammar]

aho batedṛśam imaṃ saṃprāpyāmarapādapam |
nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam || 14 ||
[Analyze grammar]

kevalaṃ kaiścid apy arthair arthitaiḥ kṛpaṇocitaiḥ |
ātmā caiṣo mahātmā ca nītau dvāv api lāghavam || 15 ||
[Analyze grammar]

tad ahaṃ sādhayīṣyāmi kāmam asmān manogatam |
iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ || 16 ||
[Analyze grammar]

tatra saṃvihitāśeṣaśuśrūṣāparitoṣitam |
sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat || 17 ||
[Analyze grammar]

tata tvam eva jānāsi yad etasmin bhavāmbudhau |
āśarīram idaṃ sarvaṃ vīcivibhramacañcalam || 18 ||
[Analyze grammar]

viśeṣenācirasthāyiprakāśapravilāyinī |
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā || 19 ||
[Analyze grammar]

ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ |
yo dharmayaśasī sūte yugāntaśatasākṣiṇī || 20 ||
[Analyze grammar]

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ |
eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate || 21 ||
[Analyze grammar]

yair vā mama mamety evam āgrahenaiṣa rakṣitaḥ |
pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣa ko 'sya vā || 22 ||
[Analyze grammar]

tasmāt paropakāraikaphalasiddhyai tvadājñayā |
tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam || 23 ||
[Analyze grammar]

evam astv iti pitrā ca dattānujño 'tha tena saḥ |
jīmūtavāhano gatvā kalpadrumam uvāca tam || 24 ||
[Analyze grammar]

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā |
tan mamaikam imaṃ kāmam ananyaṃ paripūraya || 25 ||
[Analyze grammar]

adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru |
bhadraṃ te vraja datto 'si lokāyārthārthine mayā || 26 ||
[Analyze grammar]

ity uktavati jīmūtavāhane racitāñjalau |
tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ || 27 ||
[Analyze grammar]

kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu |
vavarṣa bhuvi naivāsīt ko 'py asyāṃ durgato yathā || 28 ||
[Analyze grammar]

tatas tasya tayā tīvrasarvasattvānukampayā |
jīmūtavāhanasyātra trailokye paprathe yaśaḥ || 29 ||
[Analyze grammar]

tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ |
taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam || 30 ||
[Analyze grammar]

jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ |
yuddhāya samanahyanta tad rājyāpajihīrṣayā || 31 ||
[Analyze grammar]

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ |
tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe || 32 ||
[Analyze grammar]

kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ |
hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati || 33 ||
[Analyze grammar]

tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam |
dharmam eva cariṣyāmo lokadvayasukhāvaham || 34 ||
[Analyze grammar]

modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ |
ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt || 35 ||
[Analyze grammar]

ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet |
taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim || 36 ||
[Analyze grammar]

evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ |
malayādrim agāt tyaktarājyo jīmūtavāhanaḥ || 37 ||
[Analyze grammar]

tatra candanasaṃchannavahan nirjharakandare |
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ || 38 ||
[Analyze grammar]

mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ |
viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ || 39 ||
[Analyze grammar]

ekadā cātra sa bhrāmyan viveśopavanasthitam |
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ || 40 ||
[Analyze grammar]

tatropavīṇayantīṃ ca dadarśa varakanyakām |
sakhījanānvitāṃ śailatanayārādhanodyatām || 41 ||
[Analyze grammar]

ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ |
dṛṣṭalocanalāvanyalajjitair iva niścalaiḥ || 42 ||
[Analyze grammar]

dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā |
pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm || 43 ||
[Analyze grammar]

paraḥparavimardena mukhendor iva darśanam |
atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau || 44 ||
[Analyze grammar]

dhātur ghaṭayato muṣṭigraheṇeva nipīḍite |
valīmagnāṅgulīmudre madhye kṣāmamanoramām || 45 ||
[Analyze grammar]

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ |
tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā || 46 ||
[Analyze grammar]

sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam |
kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam || 47 ||
[Analyze grammar]

tathānurāgavivaśā bheje kanyā vihastatām |
yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau || 48 ||
[Analyze grammar]

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ |
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā || 49 ||
[Analyze grammar]

tac chrutvā sā sakhī prāha nāmnā malayavaty asau |
mitrāvasusvasā siddharājaviśvāvasoḥ sutā || 50 ||
[Analyze grammar]

evam uktvā sahṛdayā sā taṃ jīmūtavāhanam |
nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam || 51 ||
[Analyze grammar]

tāṃ bravīti sma malayavatīṃ smitamitākṣaram |
sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim || 52 ||
[Analyze grammar]

jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā |
sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā || 53 ||
[Analyze grammar]

lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī |
ekātha tat sakhī tasmai sārghyāṃ mālām upānayat || 54 ||
[Analyze grammar]

sa cādāyaiva jīmūtavāhanaḥ premanirbharaḥ |
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat || 55 ||
[Analyze grammar]

sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā |
nīlotpalamayīṃ mālām iva tasmin nyaveśayat || 56 ||
[Analyze grammar]

ity anyonakṛtāśabdasvayaṃvaraviśeṣayoḥ |
tayor etya jagādaikā ceṭī tāṃ siddhakanyakām || 57 ||
[Analyze grammar]

jananī rājaputri tvāṃ smaraty āgaccha māciram |
tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ || 58 ||
[Analyze grammar]

sotkāṃ priyamukhād dṛṣṭiṃ kathaṃcit sā yayau gṛham |
jīmūtavāhano 'py āgāt tan natātmā svamāśramam || 59 ||
[Analyze grammar]

sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā |
gatvā malayavaty āśu papāta śayanīyake || 60 ||
[Analyze grammar]

athāntargatakāmāgnidhūmenevāvilekṣaṇā |
aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā || 61 ||
[Analyze grammar]

sakhībhiś candanair liptā vījitā cābjinīdalaiḥ |
ratiṃ na bheje śayane nāṅke sakhyā na bhūtale || 62 ||
[Analyze grammar]

gate 'tha vāsare kvāpi raktayā saha saṃdhyayā |
hasatprācīmukhaṃ candre samākramya ca cumbati || 63 ||
[Analyze grammar]

smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā |
lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā || 64 ||
[Analyze grammar]

nināya ca niśām induviṣamām abjinīva tām |
baddhamohālipaṭale hṛdi saṃkocam etya sā || 65 ||
[Analyze grammar]

tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ |
śayanastho 'pi patito haste kusumadhanvanaḥ || 66 ||
[Analyze grammar]

nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍuracchaviḥ |
hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām || 67 ||
[Analyze grammar]

prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau |
yatra dṛṣṭābhavat tena sā siddhādhipaputrikā || 68 ||
[Analyze grammar]

tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ |
āgatyāśvāsyate yāvan madanānalavihvalaḥ || 69 ||
[Analyze grammar]

tāvat tatraiva sāpy āgān nirgatyaikaiva nirjane |
guptaṃ malayavaty ātmatyāgāya virahāsahā || 70 ||
[Analyze grammar]

alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā |
udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat || 71 ||
[Analyze grammar]

tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama |
jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani || 72 ||
[Analyze grammar]

ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam |
aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ || 73 ||
[Analyze grammar]

hā nātha viśvavikhyātakaruṇenāpi na tvayā |
katham asmi paritrātā deva jīmūtavāhana || 74 ||
[Analyze grammar]

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati |
uccacāra divas tāvad bhāratī devyudīritā || 75 ||
[Analyze grammar]

putri mā sāhasaṃ kārṣīś cakravartī patis tava |
vidyādharendro jīmūtavāhano hi bhaviṣyati || 76 ||
[Analyze grammar]

ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ |
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām || 77 ||
[Analyze grammar]

saiṣa devyā varaḥ paśya vitīrṇaḥ satya eva te |
iti jalpati bālāṃ tāṃ tanmitre muniputrake || 78 ||
[Analyze grammar]

jīmūtavāhanas tat tad bruvan praṇayapeśalam |
svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat || 79 ||
[Analyze grammar]

tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ |
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā || 80 ||
[Analyze grammar]

cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām |
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ || 81 ||
[Analyze grammar]

adyaiva hi mahārājas tava viśvāvasuḥ pitā |
kumāramitrāvasunā vijñaptaḥ saṃnidhau mama || 82 ||
[Analyze grammar]

ihāgato jaganmānyas tāta kalpatarupradaḥ |
vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ || 83 ||
[Analyze grammar]

atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ |
tasmān malayavatyāsau kanyāratnena pūjyatām || 84 ||
[Analyze grammar]

tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te |
tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ || 85 ||
[Analyze grammar]

jāne sadyaś ca bhāvī te vivāhas tat svamandiram |
āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam || 86 ||
[Analyze grammar]

ity uktā sā tayā sakhyā rājaputrī śanais tataḥ |
yayuḥ saharṣā sotkā ca muhur valitakaṃdharā || 87 ||
[Analyze grammar]

jīmūtavāhano 'py āśu gatvā svāśramam āgatāt |
mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca || 88 ||
[Analyze grammar]

jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ |
yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā || 89 ||
[Analyze grammar]

tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ |
āvedya gatvā pitarau kṛtārthaḥ svāv anandayat || 90 ||
[Analyze grammar]

nināya ca tadaiva svān gṛhāñ jīmūtavāhanam |
cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam || 91 ||
[Analyze grammar]

tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ |
svasur malayavatyāś ca vivāhaṃ samapādayan || 92 ||
[Analyze grammar]

tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ |
tasthau malayavatyā sa tatra siddhamanorathaḥ || 93 ||
[Analyze grammar]

ekadā kautukāc cātra sa mitrāvasunā saha |
malayādrau bhramann abdher velāvanam upeyivān || 94 ||
[Analyze grammar]

tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam |
keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān || 95 ||
[Analyze grammar]

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt |
śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te || 96 ||
[Analyze grammar]

nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram |
nināya kila dāsatvaṃ savyājapaṇanirjitām || 97 ||
[Analyze grammar]

tena vaireṇa garuḍas tām unmocyāpi mātaram |
balī bhakṣayituṃ nāgān kadrūputrān pracakrame || 98 ||
[Analyze grammar]

sadā praviśya pātālaṃ so 'tha kāṃścij jaghāsa tān |
kāṃścin mamarda kecit tu svayaṃ trāsād vipedire || 99 ||
[Analyze grammar]

tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ |
vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt || 100 ||
[Analyze grammar]

ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te |
pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ || 101 ||
[Analyze grammar]

tvayā tu na praveṣṭavyaṃ pātāle 'smin kathaṃcana |
ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava || 102 ||
[Analyze grammar]

ity ukte nāgarājena samayaṃ pratyapadyata |
svārthadarśī tathety eva garuḍo guruvikramaḥ || 103 ||
[Analyze grammar]

tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine |
vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ || 104 ||
[Analyze grammar]

atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ |
ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ || 105 ||
[Analyze grammar]

iti mitrāvasor vaktrāt sāntarduḥkho niśamya saḥ |
nijagāda dayādhairyanidhir jīmūtavāhanaḥ || 106 ||
[Analyze grammar]

śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe |
upahārīkaroti svāḥ prajāḥ klībo dine dine || 107 ||
[Analyze grammar]

dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ |
mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham || 108 ||
[Analyze grammar]

kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam |
tārkṣyaṃ nāgāṅganākrandanityākarṇananirghṛṇaḥ || 109 ||
[Analyze grammar]

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ |
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā || 110 ||
[Analyze grammar]

ity uktvā sa mahāsattvo hṛdi cakre manoratham |
apy asāreṇa dehena sāram atrāpnuyām aham || 111 ||
[Analyze grammar]

ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam |
abāndhavasya bhītasya dattvātmānaṃ garutmate || 112 ||
[Analyze grammar]

iti saṃcintayaty eva tasmiñ jīmūtavāhane |
mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau || 113 ||
[Analyze grammar]

vraja tvam aham eṣyāmi paścād iti tataś ca tam |
mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham || 114 ||
[Analyze grammar]

gate tasmin sa cātraiko vāñchitārthonmukho bhraman |
kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim || 115 ||
[Analyze grammar]

gatvā dadarśa cottuṅgaśilātalasamīpagam |
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim || 116 ||
[Analyze grammar]

puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam |
nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam || 117 ||
[Analyze grammar]

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati |
karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ || 118 ||
[Analyze grammar]

tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā |
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum || 119 ||
[Analyze grammar]

hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin |
kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ || 120 ||
[Analyze grammar]

vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava |
sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati || 121 ||
[Analyze grammar]

athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava |
kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam || 122 ||
[Analyze grammar]

vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca |
labdhas tvaṃ kim abhavyāyā vicityaikasuto mama || 123 ||
[Analyze grammar]

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt |
duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam || 124 ||
[Analyze grammar]

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava |
ihāgamanavelā hi bhavej jātu garutmataḥ || 125 ||
[Analyze grammar]

tac chrutvā hā hatāsmīha ko me pāsyati putrakam |
ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā || 126 ||
[Analyze grammar]

tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ |
śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat || 127 ||
[Analyze grammar]

hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata |
āhārahetos tārkṣyasya tapasvī preṣito 'dhunā || 128 ||
[Analyze grammar]

iyaṃ caitasya jananī snehenehānvag āgatā |
etadekasutā vṛddhā duḥkhadīnapralāpinī || 129 ||
[Analyze grammar]

tad enam ekam ārtaṃ ced dehenaikāntanāśinā |
rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam || 130 ||
[Analyze grammar]

ity ālocyopagamyaiva mudā jīmūtavāhanaḥ |
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava || 131 ||
[Analyze grammar]

tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī |
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā || 132 ||
[Analyze grammar]

śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ |
kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ || 133 ||
[Analyze grammar]

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ |
vidyādharo 'ham āyāto rākṣituṃ sutam amba te || 134 ||
[Analyze grammar]

dāsyāmi hi śarīraṃ svaṃ vastracchannaṃ garutmate |
kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham || 135 ||
[Analyze grammar]

tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama |
putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī || 136 ||
[Analyze grammar]

etac chrutvā sa jīmūtavāhanaḥ punar abravīt |
na me manorathasyāsya bhaṅgaṃ kartum ihārhatha || 137 ||
[Analyze grammar]

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam |
darśitaiva mahāsattva tvayā satyaṃ kṛpālutā || 138 ||
[Analyze grammar]

na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam |
ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati || 139 ||
[Analyze grammar]

mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ |
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ || 140 ||
[Analyze grammar]

na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci |
kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate || 141 ||
[Analyze grammar]

iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram |
jagādāmba nivartasva kāntārād durgamād itaḥ || 142 ||
[Analyze grammar]

na paśyasi kim atraitan nāgāsṛkkardamokṣitam |
kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam || 143 ||
[Analyze grammar]

ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram |
āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ || 144 ||
[Analyze grammar]

ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram |
sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ || 145 ||
[Analyze grammar]

asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ |
parārtha iti jīmūtavāhano 'py akarod dhṛdi || 146 ||
[Analyze grammar]

tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn |
vilokyātra sa mā meti nivāraṇaparān iva || 147 ||
[Analyze grammar]

matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ |
parārthaprāṇado vadhyaśilām adhyāruroha tām || 148 ||
[Analyze grammar]

pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā |
taṃ sattvātiśayaṃ tasya paśyatīva savismayam || 149 ||
[Analyze grammar]

āgatyācchāditanabhā nipatyaitacchilātalāt |
cañcvā garutmān āhatya mahāsattvaṃ jahāra tam || 150 ||
[Analyze grammar]

srutāsṛgdhāram utkhātaśiroratnaṃ ca taṃ javāt |
nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame || 151 ||
[Analyze grammar]

evam eva parārthāya dehaḥ syāt pratijanma me |
mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau || 152 ||
[Analyze grammar]

iti tārkṣyādyamānasya tasyānudhyāyatas tadā |
vidyādharendor apatat puṣpavṛṣṭir nabhotalāt || 153 ||
[Analyze grammar]

atrāntare sa tad raktadhārāsravaśiromaṇiḥ |
tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ || 154 ||
[Analyze grammar]

sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā |
antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat || 155 ||
[Analyze grammar]

tau ca jāyāpatī sūnoḥ śiroratnaṃ vilokya tam |
kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ || 156 ||
[Analyze grammar]

tataḥ svavidyānudhyānād yathāvṛttam avetya tat |
rājā jīmūtaketuḥ sā rājñī kanakavaty api || 157 ||
[Analyze grammar]

vadhvā malayavatyā tau prāvartetāṃ saha drutam |
gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau || 158 ||
[Analyze grammar]

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ |
dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam || 159 ||
[Analyze grammar]

hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā |
ātmā garutmate datto matkṛte sukṛpālunā || 160 ||
[Analyze grammar]

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā |
majjeyaṃ nāyaśaḥpaṅke jīvantaṃ cet tam āpnuyām || 161 ||
[Analyze grammar]

ity udaśrur vadan so 'tha sādhur dṛṣṭvā nirantarām |
patitāṃ bhuvi tadraktadhārām anusaran yayau || 162 ||
[Analyze grammar]

atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam |
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam || 163 ||
[Analyze grammar]

aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā |
prahṛṣyati mahāsattvo na tu prāṇair viyujyate || 164 ||
[Analyze grammar]

bibharti luptaśeṣe ca gātre romāñcakañcukam |
kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati || 165 ||
[Analyze grammar]

tan naiṣa nāgaḥ ko'py eṣa sādhuḥ pṛcchāmi nādmy amum |
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ || 166 ||
[Analyze grammar]

pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam |
dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat || 167 ||
[Analyze grammar]

etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ |
nāgo naivāsi tad brūhi mahātman ko bhavān iti || 168 ||
[Analyze grammar]

nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara |
prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ || 169 ||
[Analyze grammar]

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane |
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata || 170 ||
[Analyze grammar]

mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja |
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te || 171 ||
[Analyze grammar]

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ |
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ || 172 ||
[Analyze grammar]

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi |
vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim || 173 ||
[Analyze grammar]

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau |
jīmūtavāhanasyātra sarve satvaram āyayuḥ || 174 ||
[Analyze grammar]

viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam |
cakrandatus tau hā putra hā hā jīmūtavāhana || 175 ||
[Analyze grammar]

hā kāruṇika hā vatsa parārthaprattajīvita |
hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā || 176 ||
[Analyze grammar]

etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat |
hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā || 177 ||
[Analyze grammar]

jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ |
yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā || 178 ||
[Analyze grammar]

tan me mṛte 'smin pāpasya prāptam agnipraveśanam |
adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam || 179 ||
[Analyze grammar]

iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ |
vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ || 180 ||
[Analyze grammar]

tato vilapatos tatra tatpitroḥ śokadīnayoḥ |
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati || 181 ||
[Analyze grammar]

bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam |
pūrvaprasannāṃ varadām ity upālabhatāmbikām || 182 ||
[Analyze grammar]

vidyādharādhipo bhāvicakravartī patis tava |
bhavitety aham ādiṣṭā devi gaurī tadā tvayā || 183 ||
[Analyze grammar]

tan mithyāvādinī jātā tvam apy asi kathaṃ mayi |
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt || 184 ||
[Analyze grammar]

na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ |
amṛtenāśu jīmūtavāhanaṃ siñcati sma tam || 185 ||
[Analyze grammar]

tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ |
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ || 186 ||
[Analyze grammar]

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā |
uvāca devī tuṣṭāsmi dehadānena te 'munā || 187 ||
[Analyze grammar]

tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā |
vidyādharāṇām ākalpaṃ cakravartipade 'dhunā || 188 ||
[Analyze grammar]

evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ |
tam abhyaṣiñcac charvānī pūjitā ca tirodadhe || 189 ||
[Analyze grammar]

nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ |
nadanti sma ca sānandaṃ devadundubhayo divi || 190 ||
[Analyze grammar]

athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam |
cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi || 191 ||
[Analyze grammar]

apūrvodāramatinā trijagatkautukāvaham |
brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam || 192 ||
[Analyze grammar]

tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam |
ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ || 193 ||
[Analyze grammar]

na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā |
te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ || 194 ||
[Analyze grammar]

evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param |
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ || 195 ||
[Analyze grammar]

tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ |
te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ || 196 ||
[Analyze grammar]

surair nagair muniganaiḥ sānandair militair atha |
sa lokatritayābhikhyām uvāha malayācalaḥ || 197 ||
[Analyze grammar]

tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam |
gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ || 198 ||
[Analyze grammar]

āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam |
taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam || 199 ||
[Analyze grammar]

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca |
nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena || 200 ||
[Analyze grammar]

lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram |
abhajata ratnopacitāṃ vidyādharacakravartidhuram || 201 ||
[Analyze grammar]

ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ |
puna eva taṃ trivikramasenaṃ papraccha rājānam || 202 ||
[Analyze grammar]

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ |
sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te || 203 ||
[Analyze grammar]

ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt |
tam uvāca sa trivikramaseno nṛpatir nirudvegaḥ || 204 ||
[Analyze grammar]

bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat |
ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave || 205 ||
[Analyze grammar]

anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya |
paścād dhāvan gatvā svaṃ deham upānayat prasabham || 206 ||
[Analyze grammar]

etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma |
punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva || 207 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 23

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: