Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tato vatseśvaro 'nyedyuḥ saha vāsavadattayā |
padmāvatyā ca saṃsaktapānalīlo viviktagaḥ || 1 ||
[Analyze grammar]

sagopālakamānīya sarumaṇvadvasantakam |
yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ || 2 ||
[Analyze grammar]

tatra svavirahodghātaprasaṅge ca mahīpatiḥ |
sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat || 3 ||
[Analyze grammar]

āsītpurūravā nāma rajā paramavaiṣṇavaḥ |
abhudbhuvīva nāke 'pi yasyāpratihatā gatiḥ || 4 ||
[Analyze grammar]

bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ |
urvaśī nāma kāmasya mohanāstramivāparam || 5 ||
[Analyze grammar]

dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā |
yathā sabhayarambhādisakhīcetāṃsyakampayat || 6 ||
[Analyze grammar]

so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ |
yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrccha tat || 7 ||
[Analyze grammar]

athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ |
nāradākhyaṃ munivaraṃ darśanārthamupāgatam || 8 ||
[Analyze grammar]

devarṣe nandanodyānavartī rājā purūravāḥ |
urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ || 9 ||
[Analyze grammar]

tadgatvā mama vākyena bodhayitvā śatakratum |
dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune || 10 ||
[Analyze grammar]

ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ |
prabodhya taṃ tathābhūtaṃ purūravasamabravīt || 11 ||
[Analyze grammar]

uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā |
sa hi nirvyājabhaktānāṃ naivāpadam upekṣate || 12 ||
[Analyze grammar]

ityuktvāśvāsitenātha sa purūravasā saha |
jagāma devarājasya nikaṭaṃ nārado muniḥ || 13 ||
[Analyze grammar]

harer nirdeśam indrāya nivedya praṇatātmane |
urvaśīṃ dāpayām āsa sa purūravase tataḥ || 14 ||
[Analyze grammar]

tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ |
urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham || 15 ||
[Analyze grammar]

athājagāma bhūlokaṃ tāmādāya purūravāḥ |
svarvadhūdarśanāścaryamarpayanmartyacakṣuṣām || 16 ||
[Analyze grammar]

tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ |
anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ || 17 ||
[Analyze grammar]

ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā |
sāhāyakārthamāhūto yayau nākaṃ purūravāḥ || 18 ||
[Analyze grammar]

tatra tasmin hate māyādharanāmnyasurādhipe |
pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ || 19 ||
[Analyze grammar]

tataśca rambhāṃ nṛtyantīmācārye tumburau sthite |
calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ || 20 ||
[Analyze grammar]

jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa |
iti rambhāṇi tatkālaṃ sāsuyaṃ tam abhāṣata || 21 ||
[Analyze grammar]

jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ |
yuṣmadgururapītyenāmuvācātha purūravāḥ || 22 ||
[Analyze grammar]

tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat |
urvaśyā te viyogaḥ syadā kṛṣṇārādhanāditi || 23 ||
[Analyze grammar]

śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ |
akālāśanipātograṃ svavṛttāntaṃ nyavedayat || 24 ||
[Analyze grammar]

tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā |
adṛṣṭaistena bhūpena gandharvairurvaśī kila || 25 ||
[Analyze grammar]

avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ |
harerārādhanaṃ cakre tato badarikāśrame || 26 ||
[Analyze grammar]

urvaśī tu viyogārtā gandharvaviṣayasthitā |
āsīnmṛteva supteva likhiteva vicetanā || 27 ||
[Analyze grammar]

āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī |
muktā virahadīrghāsu cakravākīva rātriṣu || 28 ||
[Analyze grammar]

purūravāśca tapasā tenācyutamatoṣayat |
tatprasādena gandharvā mumucustasya corvaśīm || 29 ||
[Analyze grammar]

śāpāntalabdhayā yuktaḥ punar apsarasā tayā |
divyān sa rājā bubhuje bhogān bhūtalavarty api || 30 ||
[Analyze grammar]

ityuktvā virate rājñi śrutorvaśyanurāgayā |
prāpi soḍhaviyogatvādvrīḍā vāsavadattayā || 31 ||
[Analyze grammar]

tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām |
athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ || 32 ||
[Analyze grammar]

na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā |
astīha timirānāma nagarī mandiraṃ śriyaḥ || 33 ||
[Analyze grammar]

tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ |
tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ || 34 ||
[Analyze grammar]

tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ |
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ || 35 ||
[Analyze grammar]

kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ |
vaidyā nivārayāmāsustayā devyāsya saṃgamam || 36 ||
[Analyze grammar]

devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ |
auṣadhopakramāsādhyo vyādhiḥ samudapadyata || 37 ||
[Analyze grammar]

bhayācchokābhighātādvā rājño rogaḥ kadācana |
sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ || 38 ||
[Analyze grammar]

yaḥ purā pṛṣṭhapatite na tatrāsa mahorage |
nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe || 39 ||
[Analyze grammar]

tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham |
nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ || 40 ||
[Analyze grammar]

iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ |
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim || 41 ||
[Analyze grammar]

tena śokātibhāreṇa mathyamānasya tasya saḥ |
pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ || 42 ||
[Analyze grammar]

uttirṇarogavipade tasmai rājñe 'tha mantribhiḥ |
arpitā sā mahādevī sukhasaṃpadivāparā || 43 ||
[Analyze grammar]

bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm |
na punarmatimānasyai cukrodhācchāditātmane || 44 ||
[Analyze grammar]

hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam |
priyakāritvamātreṇa devīśabdo na labhyate || 45 ||
[Analyze grammar]

sā mantritā ca yadrājyakāryabhāraikacintanam |
cittānuvartanaṃ yattadupajīvakalakṣaṇam || 46 ||
[Analyze grammar]

ato magadharājena saṃdhātuṃ paripanthinā |
pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ || 47 ||
[Analyze grammar]

tena deva bhavadbhaktisoḍhāsahyaviyogayā |
devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā || 48 ||
[Analyze grammar]

etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ |
mene 'parāddhamātmānaṃ vatsarājastutoṣa ca || 49 ||
[Analyze grammar]

uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā |
ākāravatyā nītyeva mama dattaiva medinī || 50 ||
[Analyze grammar]

kiṃ tvatipraṇayādetanmayoktamasamañjasam |
anurāgāndhamanasāṃ vicārasahatā kutaḥ || 51 ||
[Analyze grammar]

ityādibhiḥ samālāpairvatsarājaḥ sa taddinam |
lajjoparāgaṃ devyāśca samamevāpanītavān || 52 ||
[Analyze grammar]

anyedyurmagadheśena preṣito jñānavastunā |
dūto vatseśamabhyetya tadvākyena vyajijñapat || 53 ||
[Analyze grammar]

mantribhiste vayaṃ tāvadvañcitā tattathādhunā |
kuryāḥ śokamayo yena jīvaloko bhavenna naḥ || 54 ||
[Analyze grammar]

etacchrutvātha saṃmānya vatseśaḥ prajighāya tam |
dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye || 55 ||
[Analyze grammar]

sāpi vāsavadattaikanamrā tatsaṃnidhau dadau |
dūtasya darśanaṃ tasya vinayo hi satīvratam || 56 ||
[Analyze grammar]

vyājena putri nītā tvamanyāsaktaśca te patiḥ |
iti śokānmayā labdhaṃ kanyājanakatāphalam || 57 ||
[Analyze grammar]

ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā |
jagāda bhadra vijñāpyastāto 'mbā ca girā mama || 58 ||
[Analyze grammar]

kiṃ śokenāryaputro hi paramaṃ sadayo mayi |
devī vāsavadattā ca sasnehā bhaginīva me || 59 ||
[Analyze grammar]

tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā |
nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi || 60 ||
[Analyze grammar]

ityukte pratisaṃdeśe padmāvatyā yathocite |
dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ || 61 ||
[Analyze grammar]

dūte pratigate tasminsmarantī pitṛveśmanaḥ |
kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva || 62 ||
[Analyze grammar]

tatastasya vinodārthamukto vāsavadattayā |
vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat || 63 ||
[Analyze grammar]

asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam |
tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik || 64 ||
[Analyze grammar]

tasya candraprabhety āsīd bhāryā sā ca kadācana |
sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm || 65 ||
[Analyze grammar]

sā kanyā jātamātraiva kāntidyotitavāsakā |
cakre savyaktamālāpamutthāyopaviveśa ca || 66 ||
[Analyze grammar]

tato vismitavitrastaṃ strījanaṃ jātaveśmani |
dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau || 67 ||
[Analyze grammar]

papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ |
bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti || 68 ||
[Analyze grammar]

sāpyavādīttvayā naiva deyā kasmaicidapyaham |
gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim || 69 ||
[Analyze grammar]

ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire |
guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ || 70 ||
[Analyze grammar]

tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt |
mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā || 71 ||
[Analyze grammar]

ekadā tu pramodena madhūtsavavilokinīm |
harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām || 72 ||
[Analyze grammar]

sa manobhavabhallyeva sadyo hṛdayalagnayā |
tayā mumūrccheva tadā kṛcchācca gṛhamāyayau || 73 ||
[Analyze grammar]

smarārtividhurastatra pitrorasvāsthyakāraṇam |
nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ || 74 ||
[Analyze grammar]

tato 'sya guhasenākhyaḥ pitā snehena yācitum |
āṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau || 75 ||
[Analyze grammar]

tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam |
kanyā kuto me mūḍheti dharmagupto nirākarot || 76 ||
[Analyze grammar]

nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam |
dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat || 77 ||
[Analyze grammar]

rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ |
dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave || 78 ||
[Analyze grammar]

iti niścitya gatvā ca dattvāsmai ratnamuttamam |
nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam || 79 ||
[Analyze grammar]

nṛpo 'pi prītimānasya sāhāyye nagarādhipam |
dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau || 80 ||
[Analyze grammar]

rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ |
asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ || 81 ||
[Analyze grammar]

tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata |
dehi māṃ tāta mā bhūtte mannimittamupadravaḥ || 82 ||
[Analyze grammar]

āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana |
īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā || 83 ||
[Analyze grammar]

ityuktaḥ sa tayā putryā dātuṃ tāṃ patyapadyata |
dharmaguptastadābhāṣya śayyāropaṇavarjanam || 84 ||
[Analyze grammar]

guhaseno 'numene ca sāntarhāsastathaiva tat |
vivāho mama putrasya tāvadatviti cintayan || 85 ||
[Analyze grammar]

athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm |
guhasenasutaḥ prāyādguhacandro nijaṃ gṛham || 86 ||
[Analyze grammar]

sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm |
āropaya svabhāryā hi kasyāśayyā bhaviṣyati || 87 ||
[Analyze grammar]

tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā |
vilokya bhrāmayāmāsa yamājñāmiva tarjanīm || 88 ||
[Analyze grammar]

tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam |
vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam || 89 ||
[Analyze grammar]

guhacandro 'pi saṃprāpte tasmin pitari pañcatām |
mārī mama gṛhe bhāryā praviṣṭeti vyacintayat || 90 ||
[Analyze grammar]

tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm |
siṣeve guhacandro 'sāvasidhāramiva vratam || 91 ||
[Analyze grammar]

tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi |
brāhmaṇān bhojayām āsa pratyahaṃ sa kṛtavrataḥ || 92 ||
[Analyze grammar]

tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī |
bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt || 93 ||
[Analyze grammar]

ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ |
dadarśa jagadāścaryajananīṃ rūpasaṃpadā || 94 ||
[Analyze grammar]

sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā |
kā tebhavati bāleyaṃ tvayā me kathyatāmiti || 95 ||
[Analyze grammar]

nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane |
śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ || 96 ||
[Analyze grammar]

tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ |
agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye || 97 ||
[Analyze grammar]

tena mantreṇa tasyātha japaṃ rahasi kurvataḥ |
udabhūdguhacandrasya puruṣo bahnimadhyataḥ || 98 ||
[Analyze grammar]

sa cāgnirdvijarūpī taṃ jagāda caraṇānatam |
adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca || 99 ||
[Analyze grammar]

darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam |
ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau || 100 ||
[Analyze grammar]

tatrānyavipravadbhuktvā guhacandrāntike ca saḥ |
siṣeve śayanaṃ rātrau yāmamātramatandritaḥ || 101 ||
[Analyze grammar]

tāvacca saṃsuptajanātsā tasmāttasya mandirāt |
niryayau guhacandrasya bhāryā somaprabhā niśi || 102 ||
[Analyze grammar]

tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat |
ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca || 103 ||
[Analyze grammar]

yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā |
nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām || 104 ||
[Analyze grammar]

sā jagāma sudūraṃ ca sundarī nagarādbahiḥ |
guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām || 105 ||
[Analyze grammar]

tatastatra mahābhogaṃ sacchāyaskandhasundaram |
guhacandro dadarśāsāvekaṃ nyaprodhapādapam || 106 ||
[Analyze grammar]

tasyādhastācca śuśrāva vīṇāveṇuravānvitam |
ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim || 107 ||
[Analyze grammar]

skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim |
apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane || 108 ||
[Analyze grammar]

nijakāntijitajyotsnāṃ śuklacāmaravījitām |
indorlāvaṇyasarvasvakoṣasyevādhidevatām || 109 ||
[Analyze grammar]

atraivāruhya vṛkṣe ca tasyā ardhāsane tadā |
upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ || 110 ||
[Analyze grammar]

tatkālaṃ tulyakāntī te saṃgate divyakanyake |
paśyatastasya bhāti sma sā tricandreva yāminī || 111 ||
[Analyze grammar]

tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat |
kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam || 112 ||
[Analyze grammar]

yā sanmārgataroreṣā vidvatsaṃgatimañjarī |
asau puṣpodgatistasyā mamocitaphalonmukhī || 113 ||
[Analyze grammar]

iti cintayati svairaṃ tasmiṃste divyakanyake |
bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam || 114 ||
[Analyze grammar]

adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ |
tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham || 115 ||
[Analyze grammar]

ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām |
guhacandrasya gṛhiṇī taroravaruroha sā || 116 ||
[Analyze grammar]

taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ |
pratyāgatyāgrato gehe pūrvavattasthaturniśi || 117 ||
[Analyze grammar]

tataḥ sā divyakanyāpi guhacandrasya gehinī |
āgatyālakṣitātraiva praviveśa svamandiram || 118 ||
[Analyze grammar]

tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata |
dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī || 119 ||
[Analyze grammar]

dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā |
divyā strī tu manuṣyeṇa kathamicchati saṃgamam || 120 ||
[Analyze grammar]

tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te |
tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham || 121 ||
[Analyze grammar]

viśuddho 'pi jvalayagnirvātyāyoge tu kā kathā |
evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ || 122 ||
[Analyze grammar]

ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ |
upadiśya ca tāṃ yuktiṃ prabhāte sa tirodave || 123 ||
[Analyze grammar]

guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam |
mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm || 124 ||
[Analyze grammar]

gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā |
saha cakre samālāpaṃ racitodāramaṇḍanaḥ || 125 ||
[Analyze grammar]

taddṛṣṭaiva tamāhūya mantronmudritayā girā |
eṣā kāstīti papraccha sā serṣyā divyakanyakā || 126 ||
[Analyze grammar]

asau varāṅganā baddhabhāvā mayy aham adya ca |
etadgṛhaṃ vrajāmīti praty avocat sa tāṃ mṛṣā || 127 ||
[Analyze grammar]

tataḥ sācīkṛtadṛśā mukhena valitabhruṇā |
dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā || 128 ||
[Analyze grammar]

huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ |
kiṃ tayā māmuṣehi tvamahaṃ hi tava gehinī || 129 ||
[Analyze grammar]

ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā |
āviṣṭayeva tanmantradūtadurgrahayāpi saḥ || 130 ||
[Analyze grammar]

praviśya vāsake sadyastayaiva samamanvabhūt |
martyo 'pi divyasaṃbhogamasaṃspṛṣṭaṃ manorahaiḥ || 131 ||
[Analyze grammar]

itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām |
tyaktadivyasthitiṃ tasthau guhacandro yathāsukham || 132 ||
[Analyze grammar]

evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām |
divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade || 133 ||
[Analyze grammar]

devadvijasaparyā hi kāmadhenurmatā satām |
kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ || 134 ||
[Analyze grammar]

duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām |
pravātamiva puṣpāṇāmadhaḥ pātaikakāraṇam || 135 ||
[Analyze grammar]

ityuktvā rājaputryāḥ sa punarāha vasantakaḥ |
kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam || 136 ||
[Analyze grammar]

purābhūd gautamo nāma trikālajño mahāmuniḥ |
ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ || 137 ||
[Analyze grammar]

ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ |
prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ || 138 ||
[Analyze grammar]

sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim |
tacca prabhāvato buddhvā tatrāgādgautamo muniḥ || 139 ||
[Analyze grammar]

mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam |
kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ || 140 ||
[Analyze grammar]

eso ṭhio khu majjāro ity apabhraṣṭavakrayā |
girā satyānurodhinyā sā taṃ pratyabravītpatim || 141 ||
[Analyze grammar]

satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ |
satyānurodhakḷptāntaṃ śāpaṃ tasyāmapātayat || 142 ||
[Analyze grammar]

pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi |
ā vanāntarasaṃcāriraghavālokanāditi || 143 ||
[Analyze grammar]

varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati |
divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām || 144 ||
[Analyze grammar]

tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te |
itīndramapi tatkālaṃ śapati sma sa gautamaḥ || 145 ||
[Analyze grammar]

dattaśāpo yathākāmaṃ tapase sa muniryayau |
ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata || 146 ||
[Analyze grammar]

indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ |
aśīlaṃ tasya nāma syān na khalīkārakāraṇam || 147 ||
[Analyze grammar]

evaṃ kukarma sarvasya phalatyātmani sarvadā |
yo yadvapati bījaṃ hi labhate so 'pi tatphalam || 148 ||
[Analyze grammar]

tasmātparaviruddheṣu notsahante mahāśayāḥ |
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam || 149 ||
[Analyze grammar]

yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe |
tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām || 150 ||
[Analyze grammar]

etadvasantakācchrutvā mitho vāsavadattayā |
padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata || 151 ||
[Analyze grammar]

devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim |
ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī || 152 ||
[Analyze grammar]

tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ |
buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ || 153 ||
[Analyze grammar]

anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ |
upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata || 154 ||
[Analyze grammar]

udyogāyādhunā deva kauśāmbī kiṃ na gamyate |
nāśaṅkā magadheśācca vidyate vañcitādapi || 155 ||
[Analyze grammar]

kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ |
vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām || 156 ||
[Analyze grammar]

satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ |
mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham || 157 ||
[Analyze grammar]

cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ |
tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn || 158 ||
[Analyze grammar]

evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe |
magadheśvarasaṃbandhī dūto 'tra samupāyayau || 159 ||
[Analyze grammar]

tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ |
praṇāmāntaramāsīno vatsarājaṃ vyajijñapat || 160 ||
[Analyze grammar]

devīpadmāvatīdattasaṃdeśaparitoṣiṇā |
magadheśena nirdiṣṭamidaṃ devasya sāṃpratam || 161 ||
[Analyze grammar]

bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi |
tadyadartho 'yamārambhastatkuru praṇatā vayam || 162 ||
[Analyze grammar]

etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ |
yaugandharāyaṇīyasya puṣpaṃ nayataroriva || 163 ||
[Analyze grammar]

tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā |
taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat || 164 ||
[Analyze grammar]

atha caṇḍamahāsenadūto 'pyatra samāyayau |
praviśya sa yathāvacca rājānaṃ praṇato 'bravīt || 165 ||
[Analyze grammar]

deva caṇḍamahāsenabhūpatiḥ kāryatatvavit |
tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam || 166 ||
[Analyze grammar]

prāśastyaṃ bhavatastāvadiyataivopavarṇitam |
yaugandharāyaṇo yatte manrī kimadhikoktibhiḥ || 167 ||
[Analyze grammar]

dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā |
yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ || 168 ||
[Analyze grammar]

na ca vāsavadattāto bhinnā padmāvatī mama |
tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam || 169 ||
[Analyze grammar]

etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ |
devyaṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ || 170 ||
[Analyze grammar]

tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam |
vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: