Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam |
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ || 1 ||
[Analyze grammar]

yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu |
babhūva sa śanai rājā sukheṣvekāntatatparaḥ || 2 ||
[Analyze grammar]

sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām |
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat || 3 ||
[Analyze grammar]

tattantrīkalanirhrādamohamantravaśīkṛtān |
anināya ca saṃyamya sadā mattān vanadvipān || 4 ||
[Analyze grammar]

sa vāranārīvaktrendupratimālamkṛtāṃ surām |
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau || 5 ||
[Analyze grammar]

kularūpānurūpā me bhāryā kvāpi na vidyate |
ekā vāsavadattākhyā kanyakā śrūyate param || 6 ||
[Analyze grammar]

kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ |
so 'pi caṇḍamahāsena ujjayinyām acintayat || 7 ||
[Analyze grammar]

tulyo madduhiturbhartā jagatyasminna vidyate |
asti codayano nāma vipakṣaḥ sa ca me sadā || 8 ||
[Analyze grammar]

tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet |
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau || 9 ||
[Analyze grammar]

ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ |
tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham || 10 ||
[Analyze grammar]

gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca |
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam || 11 ||
[Analyze grammar]

evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet |
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ || 12 ||
[Analyze grammar]

iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham |
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam || 13 ||
[Analyze grammar]

etatsaṃpatsyate rājannacirādvāñchitaṃ tava |
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm || 14 ||
[Analyze grammar]

tatastuṣṭaḥ samāgatya buddhadattena mantriṇā |
saha caṇḍamahāsenastamevārthamacintayat || 15 ||
[Analyze grammar]

mānoddhato vītalobho raktabhṛtyo mahābalaḥ |
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām || 16 ||
[Analyze grammar]

iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat |
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ || 17 ||
[Analyze grammar]

matputrī tava gāndharve śiṣyā bhavitumicchati |
snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya || 18 ||
[Analyze grammar]

ityuktvā preṣitastena dūto gatvā nyavedayat |
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ || 19 ||
[Analyze grammar]

vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ |
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt || 20 ||
[Analyze grammar]

kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā |
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ || 21 ||
[Analyze grammar]

ityukto vatsarājena tadā yaugandharāyaṇaḥ |
uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ || 22 ||
[Analyze grammar]

bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā |
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam || 23 ||
[Analyze grammar]

sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan |
nītvā caṇḍamahāseno baddhvā svīkartumicchati || 24 ||
[Analyze grammar]

tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ |
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ || 25 ||
[Analyze grammar]

ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat |
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati || 26 ||
[Analyze grammar]

saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati |
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti || 27 ||
[Analyze grammar]

evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ |
yāmi caṇḍamahāsenamiha baddhvānayāmi tam || 28 ||
[Analyze grammar]

tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ |
na caitac chakyate rājan kartuṃ naiva ca yujyate || 29 ||
[Analyze grammar]

sa hi prabhāvavānrājā svīkāryaśca tava prabho |
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te || 30 ||
[Analyze grammar]

astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ |
hasantīva sudhādhautaiḥ pāsādairamarāvatīm || 31 ||
[Analyze grammar]

yasyāṃ vasati viśveśo mahākālavapuḥ svayam |
śithilīkṛtakailāsanivāsavyasano haraḥ || 32 ||
[Analyze grammar]

tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ |
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ || 33 ||
[Analyze grammar]

jayasenasya tasyātha putro 'pratimadorbalaḥ |
samutpanno mahāsenanāmā nṛpatikuñjaraḥ || 34 ||
[Analyze grammar]

so 'tha rājā svarājyaṃ tat pālayan samacintayat |
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā || 35 ||
[Analyze grammar]

iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat |
tatrautiṣṭhannirāhāro devīmārādhayaṃściram || 36 ||
[Analyze grammar]

utkṛtyātha svamāṃsāni homakarma sa cākarot |
tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt || 37 ||
[Analyze grammar]

prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama |
etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi || 38 ||
[Analyze grammar]

kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm |
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi || 39 ||
[Analyze grammar]

atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā |
ataścaṇḍamahāsena ityākhyā te bhaviṣyati || 40 ||
[Analyze grammar]

ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat |
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ || 41 ||
[Analyze grammar]

sa khaḍgo mattahastīndro naḍāgiririti prabho |
dve tasya ratne śakrasya kuliśairāvaṇāviva || 42 ||
[Analyze grammar]

tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ |
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm || 43 ||
[Analyze grammar]

atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata |
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam || 44 ||
[Analyze grammar]

sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ |
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat || 45 ||
[Analyze grammar]

rājāpi ratham utsṛjya tam evānusaran krudhā |
dhanur dvitīyas tatraiva prāviśat sa bilāntaram || 46 ||
[Analyze grammar]

dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat |
savismayo nyaṣīdacca tadantardīrghikātaṭe || 47 ||
[Analyze grammar]

tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām |
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum || 48 ||
[Analyze grammar]

sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ |
snapayantīva rājānaṃ śanakaistamupāgamat || 49 ||
[Analyze grammar]

kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam |
ityuktaḥ sa tayā rājā yathātattvamavarṇayat || 50 ||
[Analyze grammar]

tacchrutvā netrayugalātsarāgādaśrusaṃtatim |
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā || 51 ||
[Analyze grammar]

kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā |
sā taṃ pratyabravīdevaṃ manmahājñānuvartinī || 52 ||
[Analyze grammar]

yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ |
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa || 53 ||
[Analyze grammar]

vajrasāramayaś cāsau rājaputrīr imāḥ śatam |
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama || 54 ||
[Analyze grammar]

kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ |
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam || 55 ||
[Analyze grammar]

idānīṃ cāstavārāharūpo viśrāmyati svayam |
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret || 56 ||
[Analyze grammar]

iti me tava kalyāṇamapaśyantyā galantyamī |
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ || 57 ||
[Analyze grammar]

ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām |
yadi mayyasti te snehastadidaṃ madvacaḥ kuru || 58 ||
[Analyze grammar]

prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ |
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam || 59 ||
[Analyze grammar]

tvāṃ cennipātayetkaścittato me kā gatirbhavet |
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ || 60 ||
[Analyze grammar]

evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca |
ityuktā tena sā rājñā tathetyaṅgīcakāra tam || 61 ||
[Analyze grammar]

taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī |
agādasurakanyā sa prasuptasyāntikaṃ pituḥ || 62 ||
[Analyze grammar]

so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum |
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ || 63 ||
[Analyze grammar]

hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet |
ityārtyā tamavāditsā sa vihasya tato 'bravīt || 64 ||
[Analyze grammar]

ko māṃ vyāpādayetputri sarvo vajramayo hyaham |
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate || 65 ||
[Analyze grammar]

itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām |
etacca nikhilaṃ tena rājñā channena śuśruve || 66 ||
[Analyze grammar]

tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ |
kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram || 67 ||
[Analyze grammar]

tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ |
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam || 68 ||
[Analyze grammar]

so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ |
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot || 69 ||
[Analyze grammar]

rājāpi laghuhastatvātkare tatraiva tatkṣaṇam |
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ || 70 ||
[Analyze grammar]

sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ |
aṅgārako 'patadbhūmau niryajjīvo jagāda ca || 71 ||
[Analyze grammar]

tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet |
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ || 72 ||
[Analyze grammar]

ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām |
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau || 73 ||
[Analyze grammar]

pariṇītavatastasya tatra tāṃ daityakanyakām |
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ || 74 ||
[Analyze grammar]

eko gopālako nāma dvitīyaḥ pālakastathā |
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ || 75 ||
[Analyze grammar]

tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ |
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti || 76 ||
[Analyze grammar]

tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha |
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ || 77 ||
[Analyze grammar]

kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ |
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ || 78 ||
[Analyze grammar]

dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ |
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā || 79 ||
[Analyze grammar]

sā ca tasya pitur gehe pradeyā saṃprati sthitā |
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare || 80 ||
[Analyze grammar]

evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila |
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ || 81 ||
[Analyze grammar]

kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām |
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī || 82 ||
[Analyze grammar]

sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā |
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: