Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 3
tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam |
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ || 1 ||
[Analyze grammar]
yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu |
babhūva sa śanai rājā sukheṣvekāntatatparaḥ || 2 ||
[Analyze grammar]
sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām |
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat || 3 ||
[Analyze grammar]
tattantrīkalanirhrādamohamantravaśīkṛtān |
anināya ca saṃyamya sadā mattān vanadvipān || 4 ||
[Analyze grammar]
sa vāranārīvaktrendupratimālamkṛtāṃ surām |
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau || 5 ||
[Analyze grammar]
kularūpānurūpā me bhāryā kvāpi na vidyate |
ekā vāsavadattākhyā kanyakā śrūyate param || 6 ||
[Analyze grammar]
kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ |
so 'pi caṇḍamahāsena ujjayinyām acintayat || 7 ||
[Analyze grammar]
tulyo madduhiturbhartā jagatyasminna vidyate |
asti codayano nāma vipakṣaḥ sa ca me sadā || 8 ||
[Analyze grammar]
tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet |
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau || 9 ||
[Analyze grammar]
ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ |
tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham || 10 ||
[Analyze grammar]
gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca |
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam || 11 ||
[Analyze grammar]
evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet |
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ || 12 ||
[Analyze grammar]
iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham |
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam || 13 ||
[Analyze grammar]
etatsaṃpatsyate rājannacirādvāñchitaṃ tava |
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm || 14 ||
[Analyze grammar]
tatastuṣṭaḥ samāgatya buddhadattena mantriṇā |
saha caṇḍamahāsenastamevārthamacintayat || 15 ||
[Analyze grammar]
mānoddhato vītalobho raktabhṛtyo mahābalaḥ |
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām || 16 ||
[Analyze grammar]
iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat |
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ || 17 ||
[Analyze grammar]
matputrī tava gāndharve śiṣyā bhavitumicchati |
snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya || 18 ||
[Analyze grammar]
ityuktvā preṣitastena dūto gatvā nyavedayat |
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ || 19 ||
[Analyze grammar]
vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ |
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt || 20 ||
[Analyze grammar]
kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā |
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ || 21 ||
[Analyze grammar]
ityukto vatsarājena tadā yaugandharāyaṇaḥ |
uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ || 22 ||
[Analyze grammar]
bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā |
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam || 23 ||
[Analyze grammar]
sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan |
nītvā caṇḍamahāseno baddhvā svīkartumicchati || 24 ||
[Analyze grammar]
tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ |
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ || 25 ||
[Analyze grammar]
ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat |
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati || 26 ||
[Analyze grammar]
saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati |
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti || 27 ||
[Analyze grammar]
evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ |
yāmi caṇḍamahāsenamiha baddhvānayāmi tam || 28 ||
[Analyze grammar]
tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ |
na caitac chakyate rājan kartuṃ naiva ca yujyate || 29 ||
[Analyze grammar]
sa hi prabhāvavānrājā svīkāryaśca tava prabho |
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te || 30 ||
[Analyze grammar]
astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ |
hasantīva sudhādhautaiḥ pāsādairamarāvatīm || 31 ||
[Analyze grammar]
yasyāṃ vasati viśveśo mahākālavapuḥ svayam |
śithilīkṛtakailāsanivāsavyasano haraḥ || 32 ||
[Analyze grammar]
tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ |
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ || 33 ||
[Analyze grammar]
jayasenasya tasyātha putro 'pratimadorbalaḥ |
samutpanno mahāsenanāmā nṛpatikuñjaraḥ || 34 ||
[Analyze grammar]
so 'tha rājā svarājyaṃ tat pālayan samacintayat |
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā || 35 ||
[Analyze grammar]
iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat |
tatrautiṣṭhannirāhāro devīmārādhayaṃściram || 36 ||
[Analyze grammar]
utkṛtyātha svamāṃsāni homakarma sa cākarot |
tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt || 37 ||
[Analyze grammar]
prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama |
etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi || 38 ||
[Analyze grammar]
kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm |
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi || 39 ||
[Analyze grammar]
atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā |
ataścaṇḍamahāsena ityākhyā te bhaviṣyati || 40 ||
[Analyze grammar]
ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat |
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ || 41 ||
[Analyze grammar]
sa khaḍgo mattahastīndro naḍāgiririti prabho |
dve tasya ratne śakrasya kuliśairāvaṇāviva || 42 ||
[Analyze grammar]
tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ |
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm || 43 ||
[Analyze grammar]
atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata |
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam || 44 ||
[Analyze grammar]
sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ |
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat || 45 ||
[Analyze grammar]
rājāpi ratham utsṛjya tam evānusaran krudhā |
dhanur dvitīyas tatraiva prāviśat sa bilāntaram || 46 ||
[Analyze grammar]
dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat |
savismayo nyaṣīdacca tadantardīrghikātaṭe || 47 ||
[Analyze grammar]
tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām |
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum || 48 ||
[Analyze grammar]
sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ |
snapayantīva rājānaṃ śanakaistamupāgamat || 49 ||
[Analyze grammar]
kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam |
ityuktaḥ sa tayā rājā yathātattvamavarṇayat || 50 ||
[Analyze grammar]
tacchrutvā netrayugalātsarāgādaśrusaṃtatim |
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā || 51 ||
[Analyze grammar]
kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā |
sā taṃ pratyabravīdevaṃ manmahājñānuvartinī || 52 ||
[Analyze grammar]
yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ |
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa || 53 ||
[Analyze grammar]
vajrasāramayaś cāsau rājaputrīr imāḥ śatam |
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama || 54 ||
[Analyze grammar]
kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ |
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam || 55 ||
[Analyze grammar]
idānīṃ cāstavārāharūpo viśrāmyati svayam |
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret || 56 ||
[Analyze grammar]
iti me tava kalyāṇamapaśyantyā galantyamī |
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ || 57 ||
[Analyze grammar]
ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām |
yadi mayyasti te snehastadidaṃ madvacaḥ kuru || 58 ||
[Analyze grammar]
prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ |
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam || 59 ||
[Analyze grammar]
tvāṃ cennipātayetkaścittato me kā gatirbhavet |
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ || 60 ||
[Analyze grammar]
evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca |
ityuktā tena sā rājñā tathetyaṅgīcakāra tam || 61 ||
[Analyze grammar]
taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī |
agādasurakanyā sa prasuptasyāntikaṃ pituḥ || 62 ||
[Analyze grammar]
so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum |
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ || 63 ||
[Analyze grammar]
hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet |
ityārtyā tamavāditsā sa vihasya tato 'bravīt || 64 ||
[Analyze grammar]
ko māṃ vyāpādayetputri sarvo vajramayo hyaham |
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate || 65 ||
[Analyze grammar]
itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām |
etacca nikhilaṃ tena rājñā channena śuśruve || 66 ||
[Analyze grammar]
tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ |
kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram || 67 ||
[Analyze grammar]
tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ |
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam || 68 ||
[Analyze grammar]
so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ |
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot || 69 ||
[Analyze grammar]
rājāpi laghuhastatvātkare tatraiva tatkṣaṇam |
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ || 70 ||
[Analyze grammar]
sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ |
aṅgārako 'patadbhūmau niryajjīvo jagāda ca || 71 ||
[Analyze grammar]
tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet |
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ || 72 ||
[Analyze grammar]
ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām |
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau || 73 ||
[Analyze grammar]
pariṇītavatastasya tatra tāṃ daityakanyakām |
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ || 74 ||
[Analyze grammar]
eko gopālako nāma dvitīyaḥ pālakastathā |
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ || 75 ||
[Analyze grammar]
tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ |
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti || 76 ||
[Analyze grammar]
tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha |
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ || 77 ||
[Analyze grammar]
kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ |
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ || 78 ||
[Analyze grammar]
dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ |
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā || 79 ||
[Analyze grammar]
sā ca tasya pitur gehe pradeyā saṃprati sthitā |
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare || 80 ||
[Analyze grammar]
evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila |
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ || 81 ||
[Analyze grammar]
kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām |
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī || 82 ||
[Analyze grammar]
sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā |
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt || 83 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!