Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 4
atrāntare sa vatseśapratidūtastadabravīt |
gatvā prativacaścaṇḍamahāsenāya bhūbhṛte || 1 ||
[Analyze grammar]
so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat |
sa tāvadiha nāyāti mānī vatseśvaro bhṛśam || 2 ||
[Analyze grammar]
kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam |
tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham || 3 ||
[Analyze grammar]
iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha |
akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam || 4 ||
[Analyze grammar]
taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam |
vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam || 5 ||
[Analyze grammar]
tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ |
gajabandharasāsaktavatsarājopajīvinaḥ || 6 ||
[Analyze grammar]
te ca tvaritamāgatya vatsarājaṃ vyajijñapan |
deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman || 7 ||
[Analyze grammar]
asminniyati bhūloke naiva yo 'nyatra dṛśyate |
varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ || 8 ||
[Analyze grammar]
tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ |
tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam || 9 ||
[Analyze grammar]
taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ |
tataścaṇḍamahāseno vaśyo bhavati me dhruvam || 10 ||
[Analyze grammar]
tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati |
iti saṃcintayanso 'tha rājā tāmanayanniśām || 11 ||
[Analyze grammar]
prātaśca mantrivacanaṃ nyakṛtvā gajatṛṣṇayā |
puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati || 12 ||
[Analyze grammar]
prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam |
yadūcurgaṇakāstasya tatsa naiva vyacārayat || 13 ||
[Analyze grammar]
prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā |
vatsarājaḥ sa sainyāni dūrādeva nyavārayat || 14 ||
[Analyze grammar]
cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat |
nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm || 15 ||
[Analyze grammar]
vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam |
gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ || 16 ||
[Analyze grammar]
ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ |
madhuradhvani gāyaṃś ca śanair upajagāma tam || 17 ||
[Analyze grammar]
gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ |
na taṃ vanagajaṃ rājā māyāgajamalakṣayat || 18 ||
[Analyze grammar]
so 'pi hastī tamutkarṇatālo gītarasādiva |
upetyopetya vicalandūramākṛṣṭavānnṛpam || 19 ||
[Analyze grammar]
tato 'kasmācca nirgatya tasmādyantramayādgajāt |
vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan || 20 ||
[Analyze grammar]
tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ |
agrasthānyodhayannanyairetya paścādagṛhyata || 21 ||
[Analyze grammar]
saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha |
ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam || 22 ||
[Analyze grammar]
so 'pi caṇḍamahāseno nirgayāgre kṛtādaraḥ |
vatseśena samaṃ tena viveśojjayinīṃ purīm || 23 ||
[Analyze grammar]
sa tatra tadṛśe paurairavamānakalaṅkitaḥ |
śaśīva locanānando vatsarājo navāgataḥ || 24 ||
[Analyze grammar]
tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te |
paurāḥ saṃbhūya sakalāścakrurmaraṇaniścayam || 25 ||
[Analyze grammar]
na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan |
so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat || 26 ||
[Analyze grammar]
tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ |
vatsarājāya gāndharvaśikṣāhetoḥ samarpayat || 27 ||
[Analyze grammar]
uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho |
tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti || 28 ||
[Analyze grammar]
tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam |
tathā snehāktamabhavanna yahā manyumaikṣata || 29 ||
[Analyze grammar]
tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ |
hriyā cakṣur nivavṛtte manas tu na kathaṃcana || 30 ||
[Analyze grammar]
atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ |
tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ || 31 ||
[Analyze grammar]
aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā |
puro vāsavadattā ca tasthau cetovinodinī || 32 ||
[Analyze grammar]
sā ca vāsavadattāsya paricaryāparābhavat |
takṣmīriva tadekāgrā baddhasyāpyanapāyinī || 33 ||
[Analyze grammar]
atrāntare ca kauśāmbyāṃ vatsarājānuge jane |
āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe || 34 ||
[Analyze grammar]
ujjayinyāmavaskandaṃ dātumaicchansamantataḥ |
vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā || 35 ||
[Analyze grammar]
naiva caṇḍamahāseno balasādhyo mahān hi saḥ |
na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet || 36 ||
[Analyze grammar]
tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ |
iti prakṛtayaḥ kṣobhānnavāryanta rumaṇvatā || 37 ||
[Analyze grammar]
tato 'nuraktamālokya rāṣṭramavyabhicāri tat |
rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ || 38 ||
[Analyze grammar]
ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ |
rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ || 39 ||
[Analyze grammar]
vasantakadvitīyaśca gatvāhaṃ prajñayā svayā |
vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ || 40 ||
[Analyze grammar]
jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ |
āpadi sphurati prajñā yasya dhīraḥ sa eva hi || 41 ||
[Analyze grammar]
prākārabhañjanānyogāṃstathā nigaḍabhañjanān |
adarśanaprayogāṃśca jāne 'hamupayoginaḥ || 42 ||
[Analyze grammar]
ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ |
yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ || 43 ||
[Analyze grammar]
praviveśa ca tenaiva saha vindhyamahāṭavīm |
svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām || 44 ||
[Analyze grammar]
tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ |
gṛhaṃ pulindakākhyasya pulindādhipateragāt || 45 ||
[Analyze grammar]
taṃ sajjaṃ sthāpayitvā ca pahā tenāgamiṣyataḥ |
vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam || 46 ||
[Analyze grammar]
gatvā vasantakasakhastato yaugandharāyaṇaḥ |
ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt || 47 ||
[Analyze grammar]
viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam |
itastatastamaḥ śyāmaiścitādhūmairivāparaiḥ || 48 ||
[Analyze grammar]
tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam |
yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ || 49 ||
[Analyze grammar]
tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ |
na cakārātmanaḥ sadyo rūpasya parivartanam || 50 ||
[Analyze grammar]
babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt |
unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param || 51 ||
[Analyze grammar]
tayaiva yuktyā sa tadā sirānaddhapṛthūdaram |
cakre vasantakasyāpi rūpaṃ danturadurmukham || 52 ||
[Analyze grammar]
tato rājakuladvāramādau preṣya vasantakam |
viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ || 53 ||
[Analyze grammar]
nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ |
dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati || 54 ||
[Analyze grammar]
tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ |
agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram || 55 ||
[Analyze grammar]
sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram |
gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ || 56 ||
[Analyze grammar]
sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam |
unmattaveṣo vigaladvāṣpo yaugandharāyaṇaḥ || 57 ||
[Analyze grammar]
cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam |
pratyabhijñātavānrājā veṣapracchannamāgatam || 58 ||
[Analyze grammar]
tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ |
adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ || 59 ||
[Analyze grammar]
rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam |
vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti || 60 ||
[Analyze grammar]
tacchrutvā taṃ ca dṛṣṭāgre matvā yogabalena tat |
yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam || 61 ||
[Analyze grammar]
gatvā sarasvatīpūjāmādāyāgaccha dārike |
tacchrutvā sā tathetyuktvā savayasyā viniryayau || 62 ||
[Analyze grammar]
yathocitamupetyātha dadau vatseśvarāya saḥ |
yaugandharāyaṇas tasmai yogān nigaḍabhañjanān || 63 ||
[Analyze grammar]
anyānvāsavadattāyā vīṇātantrīniyojitān |
vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat || 64 ||
[Analyze grammar]
vyajijñapacca taṃ rājannihāyāto vasantakaḥ |
dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam || 65 ||
[Analyze grammar]
yadā vāsavadatteyaṃ tvayi visrambhameṣyati |
tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam || 66 ||
[Analyze grammar]
ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ |
agādvāsavadattā ca pūjāmādāya tatkṣaṇāt || 67 ||
[Analyze grammar]
so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ |
sarasvatyarcane so 'smindakṣiṇārthe praveśyatām || 68 ||
[Analyze grammar]
tatheti dvāradeśātsa tatra vāsavadattayā |
virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ || 69 ||
[Analyze grammar]
sa cānītastamālokya vatseśamarudacchucā |
tataścāpratibhedāya sa rājā nijagāda tam || 70 ||
[Analyze grammar]
he brahmanrogavairūpyaṃ sarvametadahaṃ tava |
nivārayāmi mā rodīstiṣṭhehaiva mamāntike || 71 ||
[Analyze grammar]
mahān prasādo deveti sa covāca vasantakaḥ |
so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat || 72 ||
[Analyze grammar]
taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ |
hasati smādhikodbhūtavirūpānanavaikṛtaḥ || 73 ||
[Analyze grammar]
taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham |
tatra vāsavadattāpi jahāsa ca tutoṣa ca || 74 ||
[Analyze grammar]
tataḥ sā narmaṇā bālā taṃ papraccha vasantakam |
kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti || 75 ||
[Analyze grammar]
kathāḥ kathayituṃ devi jānāmīti sa cāvadat |
kathāṃ kathaya tarhokāmiti sāpi tato 'bravīt || 76 ||
[Analyze grammar]
tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ |
hāsyavaicitrasarasām imām akathayat kathām || 77 ||
[Analyze grammar]
astīha mathurā nāma purī kaṃsārijanmabhūḥ |
tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī || 78 ||
[Analyze grammar]
tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī |
tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā || 79 ||
[Analyze grammar]
pūjākāle surakulaṃ svaniyogāya jātu sā |
gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata || 80 ||
[Analyze grammar]
sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā |
yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ || 81 ||
[Analyze grammar]
ceṭikāmatha sāvādīdgaccha madvacanādamum |
puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti || 82 ||
[Analyze grammar]
tatheti ceṭikā sā ca gatvā tasmai tad abravīt |
tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata || 83 ||
[Analyze grammar]
lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam |
tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe || 84 ||
[Analyze grammar]
na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā |
sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata || 85 ||
[Analyze grammar]
tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā |
gatvā rūpaṇikā tatsthau tanmārganyastalocanā || 86 ||
[Analyze grammar]
kṣaṇācca lohajaṅgho 'tha tasyāmandiramāyayau |
kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā || 87 ||
[Analyze grammar]
sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā |
vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam || 88 ||
[Analyze grammar]
tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā |
vaśīkṛtā satī nānyatphalaṃ janmanyamanyata || 89 ||
[Analyze grammar]
tatastayā nivṛttānyapuruṣāsaṅgayā saha |
yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā || 90 ||
[Analyze grammar]
taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām |
mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ || 91 ||
[Analyze grammar]
kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā |
śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam || 92 ||
[Analyze grammar]
kānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham |
saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate || 93 ||
[Analyze grammar]
naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet |
tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ || 94 ||
[Analyze grammar]
iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt |
maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ || 95 ||
[Analyze grammar]
dhanamasti ca me bhūri kimanyena karomyaham |
tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā || 96 ||
[Analyze grammar]
tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā |
tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī || 97 ||
[Analyze grammar]
atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā |
rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ || 98 ||
[Analyze grammar]
upagamya drutaṃ taṃ ca nītvaikānte jagāda sā |
nirdhanena mamaikena kāmukenāvṛtaṃ gṛham || 99 ||
[Analyze grammar]
tattvamāgaccha tatrādya tathā ca kuru yena saḥ |
gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja || 100 ||
[Analyze grammar]
tatheti rājaputro 'tha praviveśa sa tadgṛham |
tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā || 101 ||
[Analyze grammar]
lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat |
kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau || 102 ||
[Analyze grammar]
tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ |
dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata || 103 ||
[Analyze grammar]
tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake |
lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ || 104 ||
[Analyze grammar]
athāgatā rūpaṇikā tadbuddhvā śokavihvalā |
sābhūdvīkṣyātha sa yayau rājaputro yathāgatam || 105 ||
[Analyze grammar]
lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ |
gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān || 106 ||
[Analyze grammar]
gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi |
tvaci ca grīṣmatāpena cchāyāmabhilalāṣa saḥ || 107 ||
[Analyze grammar]
tarumaprāpnuvanso 'tha lebhe hastikalevaram |
jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam || 108 ||
[Analyze grammar]
carmāvaśeṣe tatrāntaḥ pariśrānaḥ praviśya saḥ |
lohajaṅgho yayau nidrāṃ praviśadvātaśītale || 109 ||
[Analyze grammar]
athākasmātsamutthāya kṣaṇenaiva samantataḥ |
meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum || 110 ||
[Analyze grammar]
tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat |
kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau || 111 ||
[Analyze grammar]
tenāpahṛtya gaṅgāyāmakṣepi gajacarma tat |
tajjalaughena nītvā ca samudrāntarnyadhīyata || 112 ||
[Analyze grammar]
tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā |
hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ || 113 ||
[Analyze grammar]
tatra cañcvā vidāryaitad gajacarma vilokya ca |
antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau || 114 ||
[Analyze grammar]
tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ |
taccañcuracitadvārāllohajaṅgho viniryayau || 115 ||
[Analyze grammar]
dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ |
anidrasvapnamiva tat sa samagram amanyata || 116 ||
[Analyze grammar]
atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ |
tau cāpi rākṣasau dūrāccakitau tamapaśyatām || 117 ||
[Analyze grammar]
rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam |
dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ || 118 ||
[Analyze grammar]
saṃmantrya ca tayormadhyādeko gatvā tadaiva tam |
vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat || 119 ||
[Analyze grammar]
dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ |
mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata || 120 ||
[Analyze grammar]
gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam |
āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti || 121 ||
[Analyze grammar]
tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ |
cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ || 122 ||
[Analyze grammar]
so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ |
tenaiva sadvitīyena saha laṅkāṃ tato 'gamat || 123 ||
[Analyze grammar]
tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ |
praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam || 124 ||
[Analyze grammar]
so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam |
brahman katham imāṃ bhūmim anuprāpto bhavān iti || 125 ||
[Analyze grammar]
tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam |
vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ || 126 ||
[Analyze grammar]
so 'haṃ dāridryasaṃtaptastatra nārāyaṇāmataḥ |
nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ || 127 ||
[Analyze grammar]
vibhīṣaṇāntikaṃ gaccha madbhakaḥ sa hi te dhanam |
dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ || 128 ||
[Analyze grammar]
kvāhaṃ vibhīṣaṇaḥ keti mayokte sa punaḥ prabhuḥ |
samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam || 129 ||
[Analyze grammar]
ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ |
pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam || 130 ||
[Analyze grammar]
ityukto lohajaṅghena laṅkāmālokya durgamām |
satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ || 131 ||
[Analyze grammar]
tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam |
matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām || 132 ||
[Analyze grammar]
tatrasthātsvarṇamūlākhyādgireḥ saṃprekṣya rākṣasān |
ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam || 133 ||
[Analyze grammar]
taṃ cāsmai lohajaṅghāyā mathurāyāṃ gamiṣyate |
tatkālameva pradadau vaśīkārāya vāhanam || 134 ||
[Analyze grammar]
lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam |
kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ || 135 ||
[Analyze grammar]
ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ |
laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti || 136 ||
[Analyze grammar]
tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ |
yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te || 137 ||
[Analyze grammar]
purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ |
niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ || 138 ||
[Analyze grammar]
tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ |
balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau || 139 ||
[Analyze grammar]
sa cainaṃ yācito 'vādīnmahāntau gajakacchapau |
abdhau staḥ putra tau bhuṅkṣva gaccha śāpacutāviti || 140 ||
[Analyze grammar]
tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau |
mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat || 141 ||
[Analyze grammar]
tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ |
adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ || 142 ||
[Analyze grammar]
lokopamardabhītena tenātha piturājñayā |
ānīya vijane tyaktā sā śākheha garutmatā || 143 ||
[Analyze grammar]
tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṭhamayīha bhūḥ |
etadvibhiṣaṇācchrutvā lohajaṅghastutoṣa saḥ || 144 ||
[Analyze grammar]
tatas tasmai mahārghāṇi ratnāni subahūni ca |
vibhīṣaṇo dadāti sma mathurāṃ gantumicchate || 145 ||
[Analyze grammar]
bhaktyā ca devasya harer mathurāvartinaḥ kṛte |
haste 'syābjagadāśaṅkhacakrān hemamayān dadau || 146 ||
[Analyze grammar]
tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite |
āruhya vihage lakṣaṃ yojanānāṃ prayātari || 147 ||
[Analyze grammar]
utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ |
sa lohajaṅgho mathurāmakleśenājagāma tām || 148 ||
[Analyze grammar]
tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ |
sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam || 149 ||
[Analyze grammar]
āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃs tataḥ |
atha vastrāṅgarāgādi krītavān bhojanaṃ tathā || 150 ||
[Analyze grammar]
tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe |
vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat || 151 ||
[Analyze grammar]
pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi |
gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan || 152 ||
[Analyze grammar]
tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ |
śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām || 153 ||
[Analyze grammar]
taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam |
enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi || 154 ||
[Analyze grammar]
ahaṃ haririhāyātastvadarthamiti tena sā |
uktā praṇamya vakti sma dayāṃ devaḥ karotviti || 155 ||
[Analyze grammar]
athāvatīryā saṃyamya lohajaṅgho vihaṃgamam |
viveśa vāsabhavanaṃ sa tayā kānayā saha || 156 ||
[Analyze grammar]
tatra saṃprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare |
tathaiva vihagārūḍho jagāma nabhasā tataḥ || 157 ||
[Analyze grammar]
devatā viṣubhāryāhaṃ martyaiḥ saha na mantraye |
iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā || 158 ||
[Analyze grammar]
kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā |
ityapṛcchata sā mātrā tato makaradaṃṣṭrayā || 159 ||
[Analyze grammar]
nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam |
śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam || 160 ||
[Analyze grammar]
sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi |
dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam || 161 ||
[Analyze grammar]
prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ |
prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat || 162 ||
[Analyze grammar]
devasyānugrahātputri tvaṃ devītvamihāgatā |
ahaṃ ca te 'tra jananī tanme dehi sutāphalam || 163 ||
[Analyze grammar]
vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham |
tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām || 164 ||
[Analyze grammar]
tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat |
vyājaviṣṇuṃ punarnaktaṃ lohajaṅgahmupāgatam || 165 ||
[Analyze grammar]
tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām |
pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate || 166 ||
[Analyze grammar]
ekādaśyāṃ punaḥ prātardvāramudghaṭyate divi |
tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ || 167 ||
[Analyze grammar]
tanmadhye kṛtatadveṣā tvanmātāsau praveśyate |
tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakḷptaṃ śiraḥ kuru || 168 ||
[Analyze grammar]
kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam |
anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ || 169 ||
[Analyze grammar]
evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham |
ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat || 170 ||
[Analyze grammar]
prātaśca sā rūpaṇikā yathoktaṃ tamakārayat |
veṣaṃ māturathaipāpi tasthau svargaikasaṃmukhī || 171 ||
[Analyze grammar]
āyayau ca punastatra lohajaṅgho niśāmukhe |
sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat || 172 ||
[Analyze grammar]
tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm |
agnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ || 173 ||
[Analyze grammar]
gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ |
sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam || 174 ||
[Analyze grammar]
tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat |
khalikārapratīkārapatākāmiva kuṭṭanīm || 175 ||
[Analyze grammar]
iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi |
gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau || 176 ||
[Analyze grammar]
tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān |
rātrau yātrotsave lokān gaganād evam abravīt || 177 ||
[Analyze grammar]
he lokā iha yuṣmākamuparyadya patiṣyati |
sarvasaṃhāriṇī māri tadeta śaraṇaṃ harim || 178 ||
[Analyze grammar]
śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te |
māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ || 179 ||
[Analyze grammar]
so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan |
tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam || 180 ||
[Analyze grammar]
adyāpi nāgato devo na ca svargamahaṃ gatā |
iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat || 181 ||
[Analyze grammar]
akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ |
hā hāhaṃ patitāsmīti sā cakranda ca vibhyatī || 182 ||
[Analyze grammar]
tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ |
devi mā mā patetyūcaste devāgragatā janāḥ || 183 ||
[Analyze grammar]
tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm |
mārīpātabhayodbhrāntā kathamapyatyavāhayan || 184 ||
[Analyze grammar]
prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām |
pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ || 185 ||
[Analyze grammar]
atikrāntabhaye tatra jātahāse 'khile jane |
āyayau śutavṛttāntā tatra rūpaṇikātha sā || 186 ||
[Analyze grammar]
sā ca dṛṣṭvā savailaṣyā stambhāgrājjananīṃ nijām |
tāmavātārayatsadyastatrasthaiśca janaiḥ saha || 187 ||
[Analyze grammar]
tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ |
apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat || 188 ||
[Analyze grammar]
tataḥ siddhādicaritaṃ tanmatvādbhutakārakam |
sarājavipravaṇijo janās te vākyam abruvan || 189 ||
[Analyze grammar]
yeneyaṃ vipralabdhā hi vañcitānekakāmukā |
prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate || 190 ||
[Analyze grammar]
tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat |
pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat || 191 ||
[Analyze grammar]
dadau ca tatra devāya śaṅkhacakrādyupāyanam |
vibhīṣaṇena prahitaṃ janavismayakārakam || 192 ||
[Analyze grammar]
atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve |
svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ || 193 ||
[Analyze grammar]
tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ |
sa lohajaṅghaḥ pratikṛtya kuṭṭanī nikāramanyuṃ nyavasadyathāsukham || 194 ||
[Analyze grammar]
ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi |
baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ || 195 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!