Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
pradoṣārdhe kadācittu kṛṣṇe ratiparāyaṇe |
trāsayan samado goṣṭhānariṣṭaḥ pratyadṛśyata || 1 ||
[Analyze grammar]

nirvāṇāṅgārameghābhastīkṣṇaśṛṅgo'rkalocanaḥ |
kṣuratīkṣṇāgracaraṇaḥ kālaḥ kāla ivāparaḥ || 2 ||
[Analyze grammar]

lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ |
garvitāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ || 3 ||
[Analyze grammar]

kakudodagranirmāṇaḥ pramāṇādduratikramaḥ |
śakṛnmūtropaliptāṅgo gavāmudvejano bhṛśam || 4 ||
[Analyze grammar]

mahākaṭiḥ sthūlamukho dṛḍhajānurmahodaraḥ |
viṣāṇāvalgitagatirlambatā kaṇṭhacarmaṇā || 5 ||
[Analyze grammar]

gavāroheṣu capalastarughātaṅkitānanaḥ |
yuddhasañjaviṣāṇāgro dviṣadvṛṣabhasūdanaḥ || 6 ||
[Analyze grammar]

ariṣṭo nāma hi gavāmariṣṭo dāruṇākṛtiḥ |
daityo vṛṣabharūpeṇa goṣṭhānviparidhāvati || 7 ||
[Analyze grammar]

pātayāno gavāṃ garbhāndṛpto gacchatyanārtavam |
bhajamānaśca capalo gṛṣṭīḥ saṃpracacāra ha || 8 ||
[Analyze grammar]

śṛṅgapraharaṇo raudraḥ praharan goṣu durmadaḥ |
goṣṭheṣu na ratiṃ lebhe vinā yuddhaṃ sa govṛṣaḥ || 9 ||
[Analyze grammar]

kasyacittvatha kālasya sa vṛṣaḥ keśavāgrataḥ || 9 ||
[Analyze grammar]

ājagāma balodragro vaivasvatavaśe sthitaḥ || 9 ||
[Analyze grammar]

sa tatra gāstu prasabhaṃ bādhamāno madotkaṭaḥ || 9 ||
[Analyze grammar]

etasminneva kāle tu gavāḥ kṛṣṇasamīpagāḥ |
trāsayāmāsa duṣṭātmā vaivasvata pathe sthitaḥ || 10 ||
[Analyze grammar]

sendrāśanirivāmbhodo nardamāno mahāvṛṣaḥ |
cakāra nirvṛṣaṃ goṣṭhaṃ nirvatsaśiśupuṃgavam || 11 ||
[Analyze grammar]

tamārādabhidhāvantaṃ nardamānaṃ mahāvṛṣam || 11 ||
[Analyze grammar]

tālaśabdena taṃ kṛṣṇaḥ siṃhanādaiśca mohayan |
abhyadhāvata govindo daityaṃ vṛṣabharūpiṇam || 12 ||
[Analyze grammar]

sa kṛṣṇaṃ govṛṣo dṛṣṭvā hṛṣṭalāṅgūlalocanaḥ |
ruṣitastalaśabdena yuddhākāṅkṣī nanarda ha || 13 ||
[Analyze grammar]

tamāpatantamudvṛttam dṛṣṭvā vṛṣabhadānavam |
tasmātsthānānna vyacalatkṛṣṇo giririvācalaḥ || 14 ||
[Analyze grammar]

vṛṣaḥ kakṣayordṛṣṭiṃ praṇidhāya dhṛtānanaḥ |
kṛṣṇasya nidhanākāṅkṣī tūrṇamabhyutpapāta ha || 15 ||
[Analyze grammar]

tamāpatantaṃ pramukhe pratijagrāha durdharam |
kṛṣṇaḥ kṛṣṇāñjananibhaṃ vṛṣaṃ prati vṛṣopamaḥ || 16 ||
[Analyze grammar]

sa saṃsaktastu kṛṣṇena vṛṣeṇeva mahāvṛṣaḥ |
mumoca vaktrajaṃ phenaṃ nastato'tha sa śabdavat || 17 ||
[Analyze grammar]

tāvanyonyāvaruddhāṅgau yuddhe kṛṣṇavṛṣāv ubhau |
rejaturmeghasamaye saṃsaktāviva toyadau || 18 ||
[Analyze grammar]

tasya darpabalaṃ hatvā kṛtvā śṛṅgāntare padam |
apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram || 19 ||
[Analyze grammar]

śṛṅgaṃ cāsya punaḥ savyamutpāṭya yamadaṇḍavat |
tenaiva prāharadvaktre sa mamāra bhṛśaṃ hataḥ || 20 ||
[Analyze grammar]

vibhinnaśṛṅgo bhagnāsyo bhagnaskandhaśca dānavaḥ |
papāta rudhirodgārī sāmbudhāra ivāmbudaḥ || 21 ||
[Analyze grammar]

govindena hataṃ dṛṣṭvā dṛptaṃ vṛṣabhadānavam |
sādhu sādhviti bhūtāni tatkarmāsyābhituṣṭuvuḥ || 22 ||
[Analyze grammar]

sa copendro vṛṣaṃ hatvā kāntavaktro niśāmukhe |
aravindābhanayanaḥ punareva rarāja ha || 23 ||
[Analyze grammar]

te'pi govṛttayaḥ sarve kṛṣṇaṃ kamalalocanam |
upāsāṃcakrire hṛṣṭāḥ svarge śakramivāmarāḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 64

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: