Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kṛṣṇaṃ vrajagataṃ śrutvā vardhamānamivānalam |
udvegamagamatkaṃsaḥ śaṅkamānastato bhayam || 1 ||
[Analyze grammar]

pūtanāyāṃ hatāyāṃ ca kāliye ca parājite |
dhenuke pralayaṃ nīte pralambe ca nipātite || 2 ||
[Analyze grammar]

dhṛte govardhane caiva viphale śakraśāsane |
goṣu trātāsu ca tathā spṛhaṇīyena karmaṇā || 3 ||
[Analyze grammar]

kakudmini hate'riṣṭe gopeṣu muditeṣu ca |
dṛśyamāne vināśe ca saṃnikṛṣṭe mahābhaye || 4 ||
[Analyze grammar]

karṣaṇena ca vṛkṣābhyāṃ bālenābālakarmaṇā |
acintyaṃ karma tacchrutvā vardhamāneṣu śatruṣu || 5 ||
[Analyze grammar]

prāptāriṣṭamivātmānaṃ mene sa mathureśvaraḥ |
visaṃjñendriyabhūtātmā gatāsupratimo'bhavat || 6 ||
[Analyze grammar]

tato jñātīn samānāyya pitaraṃ cograśāsanaḥ |
niśi stimitamūkāyāṃ mathurāyāṃ janādhipaḥ || 7 ||
[Analyze grammar]

vasudevaṃ ca devābhaṃ kahvaṃ cāhūya yādavam |
satyakaṃ dārukaṃ caiva kahvāvarajameva ca || 8 ||
[Analyze grammar]

bhojaṃ vaitaraṇaṃ caiva vikadruṃ ca mahābalam |
bhayesakhaṃ ca rājānaṃ vipṛthuṃ ca pṛthuśriyam || 9 ||
[Analyze grammar]

babhruṃ dānapatiṃ caiva kṛtavarmāṇameva ca |
bhūritejasamakṣobhyaṃ bhūriśravasameva ca || 10 ||
[Analyze grammar]

etān sa yādavān sarvānābhāṣya śṛṇuteti ca |
ugrasenasuto rājā provāca mathureśvaraḥ || 11 ||
[Analyze grammar]

bhavantaḥ sarvakāryajñāḥ sarvaśāstraviśāradāḥ |
nyāyavṛttāntakuśalāstrivargasya pravartakāḥ || 12 ||
[Analyze grammar]

kartavyānāṃ ca kartāro lokasya vibudhopamāḥ |
parvatā iva niṣkampā vṛtte mahati tasthuṣaḥ || 13 ||
[Analyze grammar]

tasthivāṃso mahāvṛtte niṣkampā iva parvatāḥ || 13 ||
[Analyze grammar]

adambhavṛttayaḥ sarve gurukarmasu codyatāḥ |
rājamantradharāḥ sarve sarve dhanuṣi pāragāḥ || 14 ||
[Analyze grammar]

yaśaḥpradīpā lokānāṃ vedārthānāṃ vivakṣavaḥ |
āśramāṇāṃ nisargajñā varṇānāṃ kramapāragāḥ || 15 ||
[Analyze grammar]

pravaktāraḥ suniyatā netāro nayadarśinaḥ |
bhettāraḥ pararāṣṭrāṇāṃ trātāraḥ śaraṇārthinām || 16 ||
[Analyze grammar]

evamakṣatacāritraiḥ śrīmadbhiruditoditaiḥ |
dyaurapi anugṛhītā syādbhavadbhiḥ kiṃ punarmahī || 17 ||
[Analyze grammar]

ṛṣīṇāmiva vo vṛttaṃ prabhāvo marutāmiva |
rudrāṇāmiva vaḥ krodho dīptiraṅgirasāmiva || 18 ||
[Analyze grammar]

vyāvartamānaṃ sumahadbhavadbhiḥ khyātakīrtibhiḥ |
dhṛtaṃ yadukulaṃ vīrairbhūtalaṃ parvatairiva || 19 ||
[Analyze grammar]

evaṃ bhavatsu yukteṣu mama cittānuvartiṣu |
vardhamāno mamānartho bhavadbhiḥ kimupekṣitaḥ || 20 ||
[Analyze grammar]

eṣa kṛṣṇa iti khyāto nandagopasuto vraje |
vardhamāna ivāmbhodo mūlaṃ naḥ parikṛntati || 21 ||
[Analyze grammar]

anamātyasya śūnyasya cārāndhasya mamaiva tu |
kāraṇānnandagopasya sa suto gopito gṛhe || 22 ||
[Analyze grammar]

upekṣita iva vyādhiḥ pūryamāṇa ivāmbudaḥ |
nadanmegha ivoṣṇānte sa durātmā vivardhate || 23 ||
[Analyze grammar]

tasya nāhaṃ gatiṃ jāne na yogaṃ na parāyaṇam |
nandagopasya bhavane jātasyādbhutakarmaṇaḥ || 24 ||
[Analyze grammar]

kiṃ tadbhūtaṃ samutpannaṃ devāpatyaṃ na vidmahe |
atidevairamānuṣyaiḥ karmabhiḥ so'numīyate || 25 ||
[Analyze grammar]

pūtanā śakunī bālye śiśunā stanapāyinā |
stanapānepsunā pītā prāṇaiḥ saha durāsadā || 26 ||
[Analyze grammar]

tathaiva tena bālena pādāṅguṣṭhena līlayā || 26 ||
[Analyze grammar]

śayane vai śayānena śakaṭaṃ parivartitam || 26 ||
[Analyze grammar]

tathā bālena balinā ane jātau bṛhattarau || 26 ||
[Analyze grammar]

samūlaviṭapau bhagnau sahajau yamalārjunau || 26 ||
[Analyze grammar]

yamunāyāṃ hrade nāgaḥ kāliyo damitastathā |
rasātalacaro nītaḥ kṣaṇenādarśanaṃ hradāt |
nandagopasuto yogaṃ kṛtvā ca punarutthitaḥ || 27 ||
[Analyze grammar]

dhenukastālaśikharātpātito jīvitaṃ vinā |
tasyāgrajo mahāvīryo balabhadro durātmavān |
pralambaṃ yaṃ mṛdhe devā na śekurabhivīkṣitum |
bālena muṣṭinaikena sa hataḥ prākṛto yathā || 29 ||
[Analyze grammar]

vāsavasyotsavaṃ bhaṅktvā varṣaṃ vāsavaroṣajam |
nirjalaṃ gokulaṃ kṛtvā dhṛto govardhano giriḥ || 30 ||
[Analyze grammar]

hatastvariṣṭo balavānviśṛṅgaśca kṛto vraje |
kena vā nararūpeṇa śakyo govardhano giriḥ |
uddhartuṃ govraje satyaṃ na jāne'pyadbhutaṃ tataḥ || idamatyadbhutaṃ sarvaṃ varṣaṃ vāsavanirmitam |
nivāritaṃ saptadinaṃ kimataḥ paramadbhutam |
abālo bālyamāsthāya ramate bālalīlayā || 31 ||
[Analyze grammar]

prabandhaḥ karmaṇāmeṣa tasya govrajavāsinaḥ |
saṃnikṛṣṭaṃ bhayaṃ caiva keśino mama ca dhruvam || 32 ||
[Analyze grammar]

bhūtapūrvaśca me mṛtyuḥ sa nūnaṃ pūrvadaihikaḥ |
yuddhakāṅkṣī hi sa yathā tiṣṭhatīva mamāgrataḥ || 33 ||
[Analyze grammar]

kva ca gopatvamaśubhaṃ mānuṣyaṃ mṛtyudurbalam |
kva ca devaprabhāvena krīḍitavyaṃ vraje mama || 34 ||
[Analyze grammar]

aho nīcena vapuṣā cchādayitvātmano vapuḥ |
ko'pyeṣa ramate devaḥ śmaśānastha ivānalaḥ || 35 ||
[Analyze grammar]

aho yādavaśreṣṭhā vai kathayantu samāhitāḥ || 35 ||
[Analyze grammar]

idamapyaparaṃ manye śrotavyaṃ yadupuṃgavāḥ || 35 ||
[Analyze grammar]

yathā mama tathā yūyaṃ jānītha sakalaṃ vacaḥ || 35 ||
[Analyze grammar]

śrūyate hi purā viṣṇuḥ surāṇāṃ kāraṇāntare |
vāmanena tu rūpeṇa jahāra pṛthivīmimām || 36 ||
[Analyze grammar]

devarājāya tu tadā dattavān kila keśavaḥ || 36 ||
[Analyze grammar]

kṛtvā kesariṇo rūpaṃ viṣṇunā prabhaviṣṇunā |
hato hiraṇyakaśipurdānavānāṃ pitāmahaḥ || 37 ||
[Analyze grammar]

hatvā tu dānavaṃ saṃkhye rājānaṃ kṛtavān hariḥ || 37 ||
[Analyze grammar]

acintyaṃ rūpamāsthāya śvetaśailasya mūrdhani |
bhavena cyāvitā daityāḥ purā tattripuraṃ ghnatā || 38 ||
[Analyze grammar]

pālito guruputreṇa bhārgavo'ṅgirasena vai |
praviśya cāsurīṃ māyāmanāvṛṣṭiṃ cakāra ha || 39 ||
[Analyze grammar]

anantaḥ śāśvato devaḥ sahasravadano'vyayaḥ |
vārāhaṃ rūpamāsthāya ujjahārārṇavānmahīm || 40 ||
[Analyze grammar]

sabhūdharavanāmurvīṃ śakrāya pradadau hariḥ || 40 ||
[Analyze grammar]

amṛte nirmite pūrvaṃ viṣṇuḥ strīrūpamāsthitaḥ |
surāṇāmasurāṇāṃ ca yuddhaṃ cakre sudāruṇam || 41 ||
[Analyze grammar]

amṛtārthe purā cāpi devadaityasamāgame |
dadhāra mandaraṃ viṣṇurakūpāra iti śrutiḥ || 42 ||
[Analyze grammar]

vapurvāmanamāsthāya nindanīyaṃ purā vapuḥ || 42 ||
[Analyze grammar]

tribhiḥ kramaistu trīlokāñjahāra tridivālayam || 42 ||
[Analyze grammar]

caturdhā tejaso bhāgaṃ kṛtvā dāśarathe gṛhe |
sa eva rāmasaṃjño vai rāvaṇaṃ vyaśasattadā || 43 ||
[Analyze grammar]

sa eva bhagavānviṣṇurbhūtvā bhārgavanandanaḥ || 43 ||
[Analyze grammar]

paraśvadhane śātena jaghāna kṛtavīryajam || 43 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ hatvā kṣatriyapuṃgavān || 43 ||
[Analyze grammar]

hayamedhe tadā yajñe kāśyapāya dadau kila || 43 ||
[Analyze grammar]

evameṣa nikṛtyā vai tattadrūpamupāgataḥ |
sādhayatyātmanaḥ kāryaṃ surāṇāmarthasiddhaye || 44 ||
[Analyze grammar]

tadeṣa nūnaṃ viṣṇurvā śakro vā marutāṃ varaḥ |
matsādhanepsayā prāpto nārado māṃ yaduktavān || 45 ||
[Analyze grammar]

atra me śaṅkate buddhirvasudevaṃ prati prabho |
asya buddhiviśeṣeṇa vayaṃ kātaratāṃ gatāḥ || 46 ||
[Analyze grammar]

ahaṃ hi khaṭvāṅgavane nāradena samāgataḥ |
dvitīyaṃ sa hi māṃ vipraḥ punarevābravīdvacaḥ || 47 ||
[Analyze grammar]

yattvayānuṣṭhito yatnaḥ kaṃsa garbhakṛte mahān |
vasudevena te rātrau karma tadviphalīkṛtam || 48 ||
[Analyze grammar]

dārikā yā tvayā rātrau śilāyāṃ kaṃsa pātitā |
tāṃ yaśodāsutāṃ viddhi kṛṣṇaṃ ca vasudevajam || 49 ||
[Analyze grammar]

rātrau vyāvartitāvetau garbhau tava vadhāya vai |
vasudevena saṃdhāya mitrarūpeṇa śatruṇā || 50 ||
[Analyze grammar]

sā tu kanyā yaśodāyā vindhye parvatasattame |
hatvā śumbhaniśumbhau dvau dānavau nagacāriṇau || 51 ||
[Analyze grammar]

kṛtābhiṣekā varadā bhūtasaṃghaniṣevitā |
arcyate dasyubhirghorairmahāpaśubalipriyā || 52 ||
[Analyze grammar]

surāpiśitapūrṇābhyāṃ kumbhābhyāmupaśobhitā |
mayūrāṅgadacitraiśca barhabhāraiśca bhūṣitā || 53 ||
[Analyze grammar]

dṛptakukuṭasaṃnādaṃ vanaṃ vāyasanāditam |
chāgayūthaiśca saṃpūrṇamaviruddhaiśca pakṣibhiḥ || 54 ||
[Analyze grammar]

siṃhavyāghravarāhāṇāṃ nādena pratināditam |
vṛkṣagambhīranibiḍaṃ kāntāraiḥ sarvato vṛtam || 55 ||
[Analyze grammar]

divyabhṛṅgāracamarairādarśaiśca vibhūṣitam |
devatūryaninādaiśca śataśaḥ pratināditam |
sthānaṃ tasyā nage vindhye nirmitaṃ svena tejasā || 56 ||
[Analyze grammar]

ripūṇāṃ trāsajananī nityaṃ tatra manorame |
vasate paramaprītā daivatairapi pūjitā || 57 ||
[Analyze grammar]

yastvayaṃ nandagopasya kṛṣṇa ityucyate sutaḥ |
atra me nāradaḥ prāha sumahatkarma kāraṇam || 58 ||
[Analyze grammar]

dvitīyo vasudevādvai vāsudevo bhaviṣyati |
sa hi te sahajo mṛtyurbāndhavaśca bhaviṣyati || 59 ||
[Analyze grammar]

sa eva vāsudevo vai vasudevasuto balī |
bāndhavo dharmato mahyaṃ hṛdayenāntako ripuḥ || 60 ||
[Analyze grammar]

yathā hi vāyaso mūrdhni padbhyāṃ yasyaiva tiṣṭhati |
netre tudati tasyaiva vaktreṇāmiṣagṛddhinā || 61 ||
[Analyze grammar]

vasudevastathaivāyaṃ saputraḥ sahabāndhavaḥ |
cchinatti mama mūlāni bhuṅkte ca mama pārśvataḥ || 62 ||
[Analyze grammar]

bhrūṇahatyāpi saṃtāryā govadhaḥ strīvadho'pi vā |
na kṛtaghnasya loko'sti bāndhavasya viśeṣataḥ || 63 ||
[Analyze grammar]

patitānugataṃ mārgaṃ niṣevatyacireṇa saḥ |
yaḥ kṛtaghno'nubandhena prītiṃ vahati dāruṇām || 64 ||
[Analyze grammar]

narakādhyuṣitaḥ panthā gantavyastena dāruṇaḥ |
apāpe pāpahṛdayo yaḥ pāpamanutiṣṭhati || 65 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ punarāvṛttidurlabham || 65 ||
[Analyze grammar]

ahaṃ vā svajanaḥ ślāghyaḥ sa vā ślāghyataraḥ sutaḥ |
niyamairguruvṛttena tvayā bāndhavakāmyayā || 66 ||
[Analyze grammar]

hastināṃ kalahe ghore vadhamṛcchanti vīrudhaḥ |
yuddhavyuparame te tu sahāśnanti mahāvane || 67 ||
[Analyze grammar]

bāndhavānāmapi tathā bhedakāle samutthite |
vadhyate yo'ntaraprepsuḥ svajano yāti vikriyām || 68 ||
[Analyze grammar]

kalistvaṃ hi vināśāya mayā puṣṭo vijānatā |
gaccha gaccha yathākāmaṃ vasudeva narādhama || taddattaṃ kṛpaṇaṃ piṇḍaṃ yaddattaṃ tava jānatā |
tacchvabhyo yadi dattaṃ syācchreyo mama bhaviṣyati |
vasudeva kulasyāsya yadvirodhayase bhṛśam |
amarṣī vairaśīlaśca sadā pāpamatiḥ śaṭhaḥ || 69 ||
[Analyze grammar]

sthāne yadukulaṃ mūḍha śocanīyaṃ tvayā kṛtam |
vasudeva vṛthāvṛddha yanmayā tvaṃ puraskṛtaḥ || 70 ||
[Analyze grammar]

śvetena śirasā vṛddho naiva varṣaśatī bhavet |
yasya buddhiḥ pariṇatā sa vai vṛddhatamo nṛṇām || 71 ||
[Analyze grammar]

na tena vṛddho bhavati yenāsya palitaṃ śiraḥ || 71 ||
[Analyze grammar]

tvaṃ tu karkaśaśīlaśca buddhyā ca na bahuśrutaḥ |
kevalaṃ vayasā vṛddho yathā śaradi toyadaḥ || 72 ||
[Analyze grammar]

kiṃ ca tvaṃ sādhu jānīṣe vasudeva vṛthāmate |
hate kaṃse mama suto mathurāṃ pālayiṣyati || 73 ||
[Analyze grammar]

chinnāśastvaṃ vṛthāvṛddha mithyā hyevaṃ vicāritam |
jijīviṣurna sa hyasti yo hi tiṣṭhenmamāgrataḥ || 74 ||
[Analyze grammar]

prahartukāmo viśvaste yastvaṃ svasthena cetasā |
tatte pratikariṣyāmi putrayostava paśyataḥ || 75 ||
[Analyze grammar]

na me vṛddhavadhaḥ kaściddvijastrīvadha eva vā |
kṛtapūrvaḥ kariṣye vā viśeṣeṇa tu bāndhave || 76 ||
[Analyze grammar]

iha tvaṃ jātasaṃvṛddho mama pitrā vivardhitaḥ |
pitṛṣvasurme bhartā ca yadūnāṃ prathamo guruḥ || 77 ||
[Analyze grammar]

kule mahati vikhyātaḥ prathite cakravartinām |
gurvarthaṃ pūjitaḥ sadbhiryadubhirdharmabuddhibhiḥ || 78 ||
[Analyze grammar]

kiṃ kariṣyāmahe sarve satsu vaktavyatāṃ gatāḥ |
yadūnāṃ yūthamukhyasya yasya te vṛttamīdṛśam || 79 ||
[Analyze grammar]

madvadho vā jayo vātha vasudevasya durṇayaiḥ |
satsu yāsyanti puruṣā yadūnāmavaguṇṭhitāḥ || 80 ||
[Analyze grammar]

tvayā hi madvadhopāyaṃ tarkayānena vai mṛdhe |
aviśvāsyaṃ kṛtaṃ karma vācyāśca yadavaḥ kṛtāḥ || 81 ||
[Analyze grammar]

aśāmyaṃ vairamutpannaṃ mama kṛṣṇasya cobhayoḥ |
śāntimekatare śāntiṃ gate yāsyanti yādavāḥ || 82 ||
[Analyze grammar]

tiṣṭha vā gaccha vā mūḍha yatheṣṭaṃ mama pārśvataḥ || 82 ||
[Analyze grammar]

hantuṃ svajanamudvṛttaṃ so'yaṃ yadukulodvahaḥ || 82 ||
[Analyze grammar]

mā bhūdayaṃ parīvādo loke yādavasattamāḥ || 82 ||
[Analyze grammar]

anyathā vadhayogyo'si nātra kāryā vicāraṇā || 82 ||
[Analyze grammar]

gacchatvayaṃ dānapatiḥ kṣipramānayituṃ vrajāt |
nandagopaṃ ca gopāṃśca karadānmama śāsanāt || 83 ||
[Analyze grammar]

vācyaśca nandagopo vai karamādāya vārṣikam |
śīghramāgaccha nagaraṃ gopaiḥ sarvaiḥ samanvitaḥ || 84 ||
[Analyze grammar]

kṛṣṇasaṃkarṣaṇau caiva vasudevasutāv ubhau |
draṣṭumicchati vai kaṃsaḥ sabhṛtyaḥ sapurohitaḥ || 85 ||
[Analyze grammar]

etau yuddhavidau raṅge kālanirmāṇayodhinau |
dṛḍhapratikṛtī caiva śṛṇomi vyāyatodyamau || 86 ||
[Analyze grammar]

asmākamapi mallau dvau sajjau jayadhṛtotsavau |
tābhyāṃ saha niyotsyete tau yuddhakuśalāv ubhau || 87 ||
[Analyze grammar]

draṣṭavyau ca mayāvaśyaṃ bālau tāvamaropamau |
pitṛṣvasuḥ sutau mukhyau vrajavāsau vanecarau || 88 ||
[Analyze grammar]

vaktavyaṃ ca vraje tasmin samīpe vrajavāsinām |
rājā dhanurmahaṃ nāma kārayiṣyati vai sukhī || 89 ||
[Analyze grammar]

saṃnikṛṣṭe vrajāstatra nivasantu yathāsukham |
janasyāmantritasyārthe yathā syātsarvamavyayam || 90 ||
[Analyze grammar]

payasaḥ sarpiṣaścaiva dadhno dadhyuttarsya ca |
yathākāmapradānāya bhojyādhiśrayaṇāya ca || 91 ||
[Analyze grammar]

akrūra gaccha śīghraṃ tvaṃ tāvānaya mamājñayā |
saṃkarṣaṇaṃ ca kṛṣṇaṃ ca draṣṭuṃ kautūhalaṃ hi me || 92 ||
[Analyze grammar]

tābhyāmāgamane prītiḥ parā mama kṛtā bhavet |
dṛṣṭvā tu tau mahāvīryau tadvidhāsyāmi yaddhitam || 93 ||
[Analyze grammar]

syānnāma vākyaṃ śrutvaivaṃ mama tau paribhāṣitam |
na gacchetāṃ yathākālaṃ nigrāhyāvapi tau mama || 94 ||
[Analyze grammar]

sāntvameva tu bāleṣu pradhānaṃ prathamo nayaḥ |
madhureṇaiva tau mandau svayamevānayāśu vai || 95 ||
[Analyze grammar]

akrūra kuru me prītimetāṃ paramadurlabhām |
yadi vā nopajapto'si vasudevena suvrata || 96 ||
[Analyze grammar]

tathā kartavyametaddhi yathā tāvāgamiṣyataḥ || 96 ||
[Analyze grammar]

ityuktvā virarāmaiva kaṃsaḥ sa madhureśvaraḥ || 96 ||
[Analyze grammar]

evamākruṣyamānastu vasudevo vasūpamaḥ |
sāgarākāramātmānaṃ niṣprakampamadhārayat || 97 ||
[Analyze grammar]

vākśalyaistāḍyamānastu kaṃsenādīrghadarśinā |
kṣamāṃ manasi saṃdhyāya nottaraṃ pratyabhāṣata || 98 ||
[Analyze grammar]

ye tu taṃ dadṛśustatra kṣipyamāṇamanekaśaḥ |
dhigdhigityasakṛtte vai śanairūcuravāṅmukhāḥ || 99 ||
[Analyze grammar]

akrūrastu mahātejā jānandivyena cakṣuṣā |
jalam dṛṣṭveva tṛṣitaḥ preṣitaḥ prītimānabhūt || 100 ||
[Analyze grammar]

paśyāmi devadeveśaṃ śaṅkhacakragadādharam || 100 ||
[Analyze grammar]

yogināṃ yogagamyaṃ tamīśvaraṃ sakaleśvaram || 100 ||
[Analyze grammar]

paśyāmi bālaṃ govindaṃ gopaveṣavibhūṣitam || 100 ||
[Analyze grammar]

saṃkarṣaṇasahāyaṃ taṃ padmapatranibhekṣaṇam || 100 ||
[Analyze grammar]

adya me saphalaṃ janma dṛṣṭo yena mayā hariḥ || 100 ||
[Analyze grammar]

mayūrāṅgadacitrāṅgaṃ tumbavīṇāvimiśritam || 100 ||
[Analyze grammar]

drakṣyāmi lokanāthaṃ taṃ gopīstanavilālasam || 100 ||
[Analyze grammar]

yadi māṃ cakṣuṣā samyakprītiyuktena paśyati || 100 ||
[Analyze grammar]

tadānīṃ saphalaṃ janma mama taṃ paśyato harim || 100 ||
[Analyze grammar]

yaṃ dṛṣṭvā munayaḥ sarve viramante tapobalāt || 100 ||
[Analyze grammar]

sa māṃ vakṣyati kiṃcittu vacanaṃ vāgvidāṃ varaḥ || 100 ||
[Analyze grammar]

evaṃ vicintya manasā gantuṃ śīghrataro'bhavat || 100 ||
[Analyze grammar]

tasminneva muhūrte tu mathurāyāḥ sa niryayau |
prītimānpuṇḍarīkākṣaṃ draṣṭuṃ dānapatiḥ svayam || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 65

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: