Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

mārkaṇḍeya uvāca |
āsanpūrvayuge tāta bharadvājātmajā dvijāḥ |
yogadharmamanuprāpya bhraṣṭā duścaritena vai || 1 ||
[Analyze grammar]

apabhraṃśamanuprāptā yogadharmāpacāriṇaḥ |
mahatastamasaḥ pāre mānasasya visaṃjñitāḥ || 2 ||
[Analyze grammar]

tamevārthamanudhyānto naṣṭamapsviva mohitāḥ |
aprāpya yogaṃ te sarve saṃyuktāḥ kāladharmaṇā || 3 ||
[Analyze grammar]

tataste yogavibhraṣṭā deveṣu suciroṣitāḥ |
jātāḥ kauśikadāyādāḥ kurukṣetre nararṣabha || 4 ||
[Analyze grammar]

hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai |
tataste punarājātiṃ bhraṣṭāḥ prāpsyanti kutsitāṃ || 5 ||
[Analyze grammar]

teṣāṃ pitṛprasādena pūrvajātikṛtena ca |
smṛtirutpatsyate prāpya tāṃ tāṃ jātiṃ jugupsitām || 6 ||
[Analyze grammar]

te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ |
brāhmaṇyaṃ pratilapsyanti tato bhūyaḥ svakarmaṇā || 7 ||
[Analyze grammar]

tataśca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ |
bhūyaḥ siddhimanuprāptāḥ sthānaṃ prāpsyanti śāśvatam || 8 ||
[Analyze grammar]

evaṃ dharme ca te buddhirbhaviṣyati punaḥ punaḥ |
yogadharme ca nirataḥ prāpsyase siddhimuttamām || 9 ||
[Analyze grammar]

yogo hi durlabho nityamalpaprajñaiḥ kadācana || 9 ||
[Analyze grammar]

labdhvāpi nāśayantyenaṃ vyasanaiḥ kaṭutāmitāḥ || 9 ||
[Analyze grammar]

adharmeṣveva vartante ardayante guruṃ sadā || 9 ||
[Analyze grammar]

yācante na tvayācyāni rakṣanti śaraṇāgatān || 9 ||
[Analyze grammar]

nāvamanyanti kṛpaṇānmādyante na dhanoṣmaṇā || 9 ||
[Analyze grammar]

yuktāhāravihārāśca yuktaceṣṭāḥ svakarmasu || 9 ||
[Analyze grammar]

dhyānādhyayanayuktāśca na naṣṭānugaveṣiṇaḥ || 9 ||
[Analyze grammar]

nopabhogaratā nityaṃ na māṃsamadhubhakṣaṇāḥ || 9 ||
[Analyze grammar]

na kāmaparamā nityaṃ na viprasevinastathā || 9 ||
[Analyze grammar]

nānāryasaṃkathāsaktā nālasyopahatāstathā || 9 ||
[Analyze grammar]

nātyantamānasaṃsaktā goṣṭhīṣu niratāstathā || 9 ||
[Analyze grammar]

prāpnuvanti narā yogaṃ yogo vai durlabho bhuvi || 9 ||
[Analyze grammar]

praśāntāśca jitakrodhā mānāhaṃkāravarjitāḥ || 9 ||
[Analyze grammar]

kalyāṇabhājanaṃ ye tu te bhavanti yatavratāḥ || 9 ||
[Analyze grammar]

evaṃvidhāstu te tāta brāhmaṇā hyabhavaṃstadā || 9 ||
[Analyze grammar]

smaranti hyātmano doṣaṃ pramādakṛtameva tu || 9 ||
[Analyze grammar]

dhyānādhyayanayuktāśca śānte vartmani saṃsthitāḥ || 9 ||
[Analyze grammar]

śāntiṃ te paramāmāśu labhante nātra saṃśayaḥ || 9 ||
[Analyze grammar]

tasmāttvamapi dharmajña yogadharmaparo bhava || 9 ||
[Analyze grammar]

yogadharmāddhi dharmajña na dharmo'sti viśeṣavān |
variṣṭhaṃ sarvadharmāṇāṃ taṃ samācara bhārgava || 10 ||
[Analyze grammar]

kālasya pariṇāmena laghvāhāro jitendriyaḥ |
tatparaḥ prayataḥ śrāddhī yogadharmamavāpsyasi |
ityuktvā bhagavāndevastatraivāntaradhīyata || 11 ||
[Analyze grammar]

aṣṭādaśānāṃ varṣāṇāmekāhamiti me matiḥ |
upāsataśca deveśaṃ varṣāṇyaṣṭādaśaiva me || 12 ||
[Analyze grammar]

prasādāttasya devasya na glānirabhavattadā |
na kṣutpipāse kālaṃ vā jānāmi sma tadānagha |
paścācchiṣyasakāśāttu kālaḥ saṃvidito mama || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 14

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: