Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

mārkaṇḍeya uvāca |
tasminnantarhite deve vacanāttasya vai vibho |
cakṣurdivyaṃ savijñānaṃ prādurāsīnmamānagha || 1 ||
[Analyze grammar]

tato'haṃ tānapaśyaṃ vai brāhmaṇān kauśikātmajān |
āpageya kurukṣetre yānuvāca vibhurmama || 2 ||
[Analyze grammar]

brahmadatto'bhavad rājā yasteṣāṃ saptamo dvijaḥ |
pitṛvartīti vikhyāto nāmnā śīlena karmaṇā || 3 ||
[Analyze grammar]

śukasya kanyā kṛtvī taṃ janayāmāsa pārthivam |
aṇuhātpārthivaśreṣṭhātkāmpilye nagarottame || 4 ||
[Analyze grammar]

bhīṣma uvāca |
yathovāca mahābhāgo mārkaṇḍeyo mahātapāḥ || 4 ||
[Analyze grammar]

tasya vaṃśamahaṃ rājan kīrtayiṣyāmi tacchṛṇu || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha |
rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ || 5 ||
[Analyze grammar]

brahmadatto narapatiḥ kiṃvīryaśca babhūva ha |
kathaṃ ca saptamasteṣāṃ saṃbabhūva narādhipaḥ || 6 ||
[Analyze grammar]

na hyalpavīryāya śuko bhagavāṃl lokapūjitaḥ |
kanyāṃ pradadyād yogātmā kṛtvīṃ kīrtimatīṃ prabhuḥ || 7 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa mahādyute |
brahmadattasya caritaṃ tadbhavānvaktumarhati || 8 ||
[Analyze grammar]

yathā ca vartamānāste saṃsāreṣu dvijātayaḥ |
mārkaṇḍeyena kathitāstadbhavānprabravītu me || 9 ||
[Analyze grammar]

bhīṣma uvāca |
pratīpasya sa rājarṣe tulyakālo narādhipaḥ |
pitāmahasya me rājanbabhūveti mayā śrutam || 10 ||
[Analyze grammar]

brahmadatto mahārājo yogī rājarṣisattamaḥ |
rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ || 11 ||
[Analyze grammar]

sakhā hi gālavo yasya yogācāryo mahāyaśāḥ |
śikṣāṃ utpādya tapasā kramo yena pravartitaḥ |
kaṇḍarīkaśca yogātmā tasyaiva sacivo'bhavat || 12 ||
[Analyze grammar]

jātyantareṣu sarveṣu sahāyāḥ sarva eva te |
saptajātiṣu saptaiva babhūvuramitaujasaḥ |
yathovāca mahātejā mārkaṇḍeyo mahātapāḥ || 13 ||
[Analyze grammar]

tasya vaṃśamahaṃ rājan kīrtayiṣyāmi tacchṛṇu |
brahmadattasya paurāṇaṃ pauravasya mahātmanaḥ || 14 ||
[Analyze grammar]

bṛhatkṣatrasya dāyādaḥ suhotro nāma dhārmikaḥ || 14 ||
[Analyze grammar]

suhotrasyāpi dāyādo hastī nāma babhūva ha || 14 ||
[Analyze grammar]

tenedaṃ nirmitaṃ pūrvaṃ puraṃ vai hastināpuram || 14 ||
[Analyze grammar]

hastinaścāpi dāyādāstrayaḥ paramadhārmikāḥ || 14 ||
[Analyze grammar]

ajamīḍho dvimīḍhaśca puramīḍhastathaiva ca || 14 ||
[Analyze grammar]

ajamīḍhasya dhūminyāṃ jajñe bṛhadiṣurnṛpa || 14 ||
[Analyze grammar]

purumitrasya dāyādo rājā bṛhadiṣurnṛpa |
bṛhaddhanurbṛhadiṣoḥ putrastasya mahāyaśāḥ |
āsīdbṛhadiṣoḥ putro bṛhaddharmeti viśrutaḥ |
bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ || 15 ||
[Analyze grammar]

satyajittasya tanayo viśvajittasya cātmajaḥ |
putro viśvajitaścāpi senajitpṛthivīpatiḥ || 16 ||
[Analyze grammar]

putrāḥ senajitaścāsaṃścatvāro lokasaṃmatāḥ |
ruciraḥ śvetakāśyaśca mahimnārastathaiva ca |
vatsaścāvantako rājā yasyaite pari vatsakāḥ || 17 ||
[Analyze grammar]

rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ |
pṛthuṣeṇasya pārastu pārānnīpo'tha jajñivān || 18 ||
[Analyze grammar]

pārasya tanayaḥ śrīmānnīpo nāma mahāyaśāḥ || 18 ||
[Analyze grammar]

nīpasyaikaśataṃ tāta putrāṇāmamitaujasām |
mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām |
nīpā iti samākhyātā rājānaḥ sarva eva te || 19 ||
[Analyze grammar]

teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ |
kāmpilye samaro nāma sa ceṣṭasamaro'bhavat || 20 ||
[Analyze grammar]

samarasya puraḥ pāraḥ sadaśva iti te trayaḥ |
putrāḥ paramadharmajñāḥ pāraputraḥ pṛthurbabhau || 21 ||
[Analyze grammar]

pṛthostu sukṛto nāma sukṛteneha karmaṇā |
jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ || 22 ||
[Analyze grammar]

vibhrājasya tu putro'bhūdaṇuho nāma pārthivaḥ |
babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ || 23 ||
[Analyze grammar]

putro'ṇuhasya rājarṣirbrahmadatto'bhavatprabhuḥ |
yogātmā tasya tanayo viṣvaksenaḥ paraṃtapaḥ || 24 ||
[Analyze grammar]

vibhrājaḥ punarājātaḥ sukṛteneha karmaṇā |
brahmadattasya tanayo viṣvaksena iti śrutaḥ || 25 ||
[Analyze grammar]

cakṣuṣī tasya nirbhinne pakṣiṇyā pūjanīyayā || 25 ||
[Analyze grammar]

suciroṣitayā rājanbrahmadattasya veśmani || 25 ||
[Analyze grammar]

athāsya putrastvaparo brahmadattasya jajñivān || 25 ||
[Analyze grammar]

viṣvaksena iti khyāto mahābalaparākramaḥ || 25 ||
[Analyze grammar]

viṣvaksenasya putro'bhūddaṇḍaseno mahīpatiḥ |
bhallāṭaśca kumāro'bhūd rādheyena hataḥ purā || 26 ||
[Analyze grammar]

daṇḍasenātmajaḥ śūro mahātmā kulavardhanaḥ |
bhallāṭaputro durbuddhirabhavajjanamejayaḥ || 27 ||
[Analyze grammar]

sa teṣāmabhavad rājā nīpānāmantakṛnnṛpaḥ |
ugrāyudhena yasyārthe sarve nīpā vināśitāḥ || 28 ||
[Analyze grammar]

ugrāyudhaḥ sa cotsikto mayā vinihato yudhi |
darpānvito darparuciḥ satataṃ cānaye rataḥ || 29 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ugrāyudhaḥ kasya sutaḥ kasminvaṃśe'tha jajñivān |
kimarthaṃ caiva bhavatā nihatastadbravīhi me || 30 ||
[Analyze grammar]

bhīṣma uvāca |
ajamīḍhasya dāyādo vidvān rājā yavīnaraḥ |
dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ sutaḥ || 31 ||
[Analyze grammar]

jajñe satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān |
dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ || 32 ||
[Analyze grammar]

āsītsudharmaṇaḥ putraḥ sārvabhaumaḥ prajeśvaraḥ |
sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā || 33 ||
[Analyze grammar]

tasyānvavāye mahati mahānpauravanandanaḥ |
mahataścāpi putrastu nāmnā rukmarathaḥ smṛtaḥ || putro rukmarathasyāpi supārśvo nāma pārthivaḥ |
supārśvatanayaścāpi sumatirnāma dhārmikaḥ |
jajñe saṃnatimān rājā saṃnatirnāma vīryavān || 34 ||
[Analyze grammar]

tasya vai saṃnateḥ putraḥ kārto nāma mahābalaḥ |
śiṣyo hiraṇyanābhasya kausalyasya mahātmanaḥ |
caturviṃśatidhā tena proktāstāḥ sāmasaṃhitāḥ |
smṛtāste prācyasāmānaḥ kārtā nāmnā tu sāmagāḥ || kārtirugrāyudhaḥ so'tha vīraḥ pauravanandanaḥ |
babhūva yena vikramya pṛṣatasya pitāmahaḥ |
nīpo nāma mahārāja pāñcālādhipatirhataḥ || 35 ||
[Analyze grammar]

ugrāyudhasya dāyādaḥ kṣemyo nāma mahāyaśāḥ || 35 ||
[Analyze grammar]

kṣemyātsuvīro nṛpatiḥ suvīrāttu nṛpaṃjayaḥ || 35 ||
[Analyze grammar]

nṛpaṃjayādbahuratha ityete pauravāḥ smṛtāḥ || 35 ||
[Analyze grammar]

sa cāpyugrāyudhastāta durbuddhirvairakṛtsadā |
pradīptacakro balavānnīpāntakaraṇo'bhavat || 36 ||
[Analyze grammar]

ugrāyudhastu durbuddhiḥ straiṇo duṣṭaḥ sadābhavat || 36 ||
[Analyze grammar]

rājakanyāṃ jahārātha munipatnīpradharṣakaḥ || 36 ||
[Analyze grammar]

sa darpapūrṇo hatvājau nīpānanyāṃśca pārthivān |
pitaryuparate mahyaṃ śrāvayāmāsa kilbiṣam || 37 ||
[Analyze grammar]

māmamātyaiḥ parivṛtaṃ śayānaṃ dharaṇītale |
ugrāyudhasya rājendra dūto'bhyetya vayo'bravīt || 38 ||
[Analyze grammar]

adya tvaṃ jananīṃ bhīṣma gandhakālīṃ yaśasvinīṃ |
strīratnaṃ mama bhāryārthe prayaccha kurupuṃgava || 39 ||
[Analyze grammar]

evaṃ rājyaṃ ca te sphītaṃ balāni ca na saṃśayaḥ |
tvayā rājye ca te sthitim |
caturaṅgayutānyadya |
pradāsyāmi yathākāmamahaṃ vai ratnabhāgbhuvi || 40 ||
[Analyze grammar]

rāṣṭrasyecchasi cetsvasti prāṇānāṃ vā kulasya vā |
śāsane mama tiṣṭhasva na hi te śāntiranyathā || 41 ||
[Analyze grammar]

adhaḥ prastāraśayane śayānastena coditaḥ |
dūtāntaritametadvai vākyamagniśikhopamam || 42 ||
[Analyze grammar]

śarīraṃ me'dahattasya vākyaṃ caitaddurātmanaḥ || 42 ||
[Analyze grammar]

tato'haṃ tasya durbuddhervijñāya matamacyuta |
ājñaptavānvai saṃgrāme senādhyakṣāṃśca sarvaśaḥ || 43 ||
[Analyze grammar]

mama prajvalitaṃ cakraṃ niśāmyaitatsudurjayam |
śatravo vidravantyājau darśanādeva bhārata || 44 ||
[Analyze grammar]

vicitravīryaṃ bālaṃ ca madapāśrayameva ca |
dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe || 45 ||
[Analyze grammar]

nigṛhītastadāhaṃ tu sacivairmantrakovidaiḥ |
ṛtvigbhirdevakalpaiśca suhṛdbhirnarapuṃgava || 46 ||
[Analyze grammar]

snigdhaiśca śāstravidbhiśca saṃyugasya nivartane |
kāraṇaṃ śrāvitaścāsmi yuktarūpaṃ tadānagha || 47 ||
[Analyze grammar]

mantriṇa ūcuḥ |
pravṛttacakraḥ pāpo'sau tvaṃ cāśaucagataḥ prabho |
na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana || 48 ||
[Analyze grammar]

te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca |
prayokṣyāmastataḥ śuddho daivatānyabhivādya ca || 49 ||
[Analyze grammar]

kṛtasvastyayano viprairhutvāgnīnvācya ca dvijān |
brāhmaṇairabhyanujñātaḥ prayāsyasi jayāya vai || 50 ||
[Analyze grammar]

astrāṇi na prayojyāni na praveśyaśca saṃgaraḥ |
āśauce vartamānena vṛddhānāmiti śāsanam || 51 ||
[Analyze grammar]

sāmadānādibhiḥ pūrvamapi bhedena vā tataḥ |
taṃ haniṣyasi vikramya śambaraṃ maghavāniva || 52 ||
[Analyze grammar]

prājñānāṃ vacanaṃ kāle vṛddhānāṃ ca viśeṣataḥ |
śrotavyamiti tacchrutvā nivṛtto'smi narādhipa || 53 ||
[Analyze grammar]

tatastaiḥ sa kramaḥ sarvaḥ prayuktaḥ śāstrakovidaiḥ |
tasmin kāle kuruśreṣṭha karma cārabdhamuttamam || 54 ||
[Analyze grammar]

sa sāmādibhirapyādāv upāyaiḥ śāstracintakaiḥ |
anunīyamāno durbuddhiranunetuṃ na śakyate || 55 ||
[Analyze grammar]

pravṛttaṃ tasya taccakramadharmaniratasya vai |
paradārābhilāṣeṇa sadyastāta nivartitam || 56 ||
[Analyze grammar]

na hīdṛśamanāyuṣyaṃ loke kiṃcana vidyate || 56 ||
[Analyze grammar]

yādṛśaṃ puruṣasyeha paradāropasevanam || 56 ||
[Analyze grammar]

na tvahaṃ tasya jāne vai nivṛttaṃ cakramuttamam |
hataṃ svakarmaṇā tattu pūrvaṃ sadbhiśca ninditam || 57 ||
[Analyze grammar]

kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt |
kṛtasvastyayano vipraiḥ prāyodhayamahaṃ ripum || 58 ||
[Analyze grammar]

tataḥ saṃsargamāgamya balenāstrabalena ca |
tryahamunmattavad yuddhaṃ devāsuramivābhavat || 59 ||
[Analyze grammar]

sa mayāstrapratāpena nirdagdho raṇamūrdhani |
papātābhimukhaḥ śūrastyaktvā prāṇānariṃdama || 60 ||
[Analyze grammar]

etasminnantare tāta kāmpilyātpṛṣato'bhyayāt |
hate nīpeśvare caiva hate cogrāyudhe nṛpe || 61 ||
[Analyze grammar]

āhicchatraṃ svakaṃ rājyaṃ pitryaṃ prāpya mahādyutiḥ |
drupadasya pitā rājanmamaivānumate tadā || 62 ||
[Analyze grammar]

tato'bhūddrupado rājā droṇastena nirākṛtaḥ || 62 ||
[Analyze grammar]

tato'rjunena tarasā nirjitya drupadaṃ raṇe |
ahicchatraṃ sakāmpilyaṃ droṇāyāthāpavarjitam || 63 ||
[Analyze grammar]

pratigṛhya tato droṇa ubhayaṃ jayatāṃ varaḥ |
kāmpilyaṃ drupadāyaiva prāyacchadviditaṃ tava || 64 ||
[Analyze grammar]

eṣa te drupadasyādau brahmadattasya caiva ha |
vaṃśaḥ kārtsnyena vai prokto vīrasyogrāyudhasya ca || 65 ||
[Analyze grammar]

ataste vartayiṣye'hamitihāsaṃ purātanam |
gītaṃ sanatkumāreṇa mārkaṇḍeyāya pṛcchate || 66 ||
[Analyze grammar]

śrāddhasya phalamuddiśya niyataṃ sukṛtasya ca |
tannibodha mahārāja saptajātiṣu bhārata || 67 ||
[Analyze grammar]

sagālavasya caritaṃ kaṇḍarīkasya caiva ha |
brahmadattatṛtīyānāṃ yogināṃ brahmacāriṇām || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 15

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: