Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca athāhuko mahābāhuḥ kṛṣṇaṃ prāha mahādyutim || 1 ||
[Analyze grammar]

harṣādutphullanayanaḥ śrūyatāṃ yadunandana || 2 ||
[Analyze grammar]

evaṃ gate'niruddhasya kriyatāṃ mahadutsavaḥ || 3 ||
[Analyze grammar]

kṣemātpratyāgataṃ dṛṣṭvā sevyamānāḥ sahāsate || 4 ||
[Analyze grammar]

uṣāpi ca mahābhāgā sakhībhiḥ parivāritā || 5 ||
[Analyze grammar]

ramate parayā prītyā aniruddhena saṃgatā || 6 ||
[Analyze grammar]

kumbhāṇḍaduhitā rāmā uṣāyāḥ sakhimaṇḍale || 7 ||
[Analyze grammar]

praveśyatāṃ mahābhāgā vaidarbhīṃ vardhayetpunaḥ || 8 ||
[Analyze grammar]

sāmbāya dīyatāṃ rāmā kumbhāṇḍaduhitā śubhā || 9 ||
[Analyze grammar]

śeṣāśca kanyā dīyantāṃ kumārāṇāṃ yathākramam || 10 ||
[Analyze grammar]

vartate cotsavastatra aniruddhasya veśmani || 11 ||
[Analyze grammar]

gṛhe śrīdhanvinaścaiva śubhastatra pravartate || 12 ||
[Analyze grammar]

vādayanti pure tatra nāryo madavaśaṃ gatāḥ || 13 ||
[Analyze grammar]

nṛtyante cāparāstatra gāyanti ca tathāparāḥ || 14 ||
[Analyze grammar]

kāścitpramuditāstatra kāścidanyonyamabruvan || 15 ||
[Analyze grammar]

nānāvarṇāmbaradharāḥ krīḍamānāstatastataḥ || 16 ||
[Analyze grammar]

abhiyānti tato'nyonyaṃ kāścinmadavaśātsvayam || 17 ||
[Analyze grammar]

krīḍanti kāścidakṣaistu harṣādutphullalocanāḥ || 18 ||
[Analyze grammar]

māyūraṃ rathamāruhya sakhībhiḥ parivāritā || 19 ||
[Analyze grammar]

uṣā saṃpreṣitā devyā rudrāṇyā pratigṛhyatām || 20 ||
[Analyze grammar]

iyaṃ caiva kulaślāghyā nāmnoṣā nāma sundarī || 21 ||
[Analyze grammar]

bāṇaputrī tava vadhūḥ pratigṛhṇīṣva bhāminīm || 22 ||
[Analyze grammar]

tataḥ pratigṛhītā sā strībhirācāramaṅgalaiḥ || 23 ||
[Analyze grammar]

praveśitā ca sā veśma aniruddhasya śobhanā || 24 ||
[Analyze grammar]

devakī revatī caiva rukmiṇyatha vidarbhajā || 25 ||
[Analyze grammar]

dṛṣṭvāniruddhaṃ ruruduḥ snehaharṣasamanvitāḥ || 26 ||
[Analyze grammar]

revatī rukminī caiva gṛhamukhyaṃ praveśayat || 26 ||
[Analyze grammar]

vadhūrvardhasi diṣṭyā tvamaniruddhasya darśanāt || 26 ||
[Analyze grammar]

tatastūryapraṇādaistā varanāryaḥ śubhānanāḥ || 27 ||
[Analyze grammar]

kriyāṃ cārebhire kartumuṣā ca gṛhasaṃsthitā || 28 ||
[Analyze grammar]

tato harmyatalasthā sā vṛṣṇipuṃgavasaṃśritā || 29 ||
[Analyze grammar]

ramate sarvasadṛśairupabhogairvarānanā || 30 ||
[Analyze grammar]

citralekhā ca suśroṇī apsarorūpadhāriṇī || 31 ||
[Analyze grammar]

āpṛcchya ca sakhīvargamuṣāṃ ca tridivaṃ gatā || 32 ||
[Analyze grammar]

gatāsu tāsu sarvāsu sakhīṣvasurasundarī || 33 ||
[Analyze grammar]

māyāvatyā gṛhaṃ nītā prathamaṃ sā nimantritā || 34 ||
[Analyze grammar]

tāsāṃ pradyumnagṛhiṇī snuṣāṃ dṛṣṭvā sumadhyamām || 35 ||
[Analyze grammar]

vāsobhirannapānaiśca pūjayāmāsa sundarīm || 36 ||
[Analyze grammar]

tataḥ krameṇa sarvāstā vadhūmūṣāṃ yadustriyaḥ || 37 ||
[Analyze grammar]

ācāramanupaśyantyaḥ svavarma iti vavrire || 38 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā kurukulodvaha || 39 ||
[Analyze grammar]

yathā bāṇo jitaḥ saṃkhye jīvanmuktaśca viṣṇunā || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 39

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: