Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

tato mahābalaṃ devaṃ balabhadraṃ yaśasvinam || 1 ||
[Analyze grammar]

abhivādayate hṛṣṭaḥ so'niruddho mahāmanāḥ || 2 ||
[Analyze grammar]

mādhavaṃ ca mahātmānamabhivādya kṛtāñjaliḥ || 3 ||
[Analyze grammar]

khagottamaṃ mahāvīryaṃ suparṇaṃ cābhivādayat || 4 ||
[Analyze grammar]

tato makaraketuṃ ca citrabāṇadharaṃ prabhum || 5 ||
[Analyze grammar]

pitaraṃ so'bhyupāgamya pradyumnamabhivādayat || 6 ||
[Analyze grammar]

sakhīgaṇavṛtā caiva sā coṣā kulanandinī || 7 ||
[Analyze grammar]

balaṃ cātibalaṃ caiva vāsudevaṃ sudurjayam || 8 ||
[Analyze grammar]

asaṃkhyātagatiṃ caiva suparṇamabhivādya ca || 9 ||
[Analyze grammar]

puṣpabāṇadharaṃ caiva lajjamānābhyavādayat || 10 ||
[Analyze grammar]

tataḥ śakrasya vacanānnāradaḥ paramadyutiḥ || 11 ||
[Analyze grammar]

vāsudevasamīpaṃ sa prahasanpunarāgataḥ || 12 ||
[Analyze grammar]

vardhāpayati taṃ devaṃ govindaṃ śatrusūdanam || 13 ||
[Analyze grammar]

diṣṭyā vardhasi govinda aniruddhasamāgamāt || 14 ||
[Analyze grammar]

tato'niruddhasahitā nāradaṃ praṇatāḥ sthitāḥ || 15 ||
[Analyze grammar]

āśīrbhirvardhayitvā ca devarṣiḥ kṛṣṇamabravīt || 16 ||
[Analyze grammar]

aniruddhasya vīryākhyo vivāhaḥ kriyatāṃ vibho || 17 ||
[Analyze grammar]

jambūlamālikāṃ draṣṭuṃ śraddhā hi mama jāyate || 18 ||
[Analyze grammar]

tataḥ prahasitāḥ sarve nāradasya vacaḥśravāt || 19 ||
[Analyze grammar]

kṛṣṇaḥ provāca bhagavān kriyatāmāśu māciram || 20 ||
[Analyze grammar]

etasminnantare tāta kumbhāṇḍaḥ samupasthitaḥ || 21 ||
[Analyze grammar]

vaivāhikāṃstu saṃbhārān gṛhya kṛṣṇaṃ namasya ca || 22 ||
[Analyze grammar]

kumbhāṇḍa uvāca kṛṣṇa kṛṣṇa mahābāho bhava tvamabhayapradaḥ || 23 ||
[Analyze grammar]

śaraṇāgato'smi te deva prasīdaiṣo'ñjalistava || 24 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā sarvaṃ prāgeva so'cyutaḥ || 25 ||
[Analyze grammar]

abhayaṃ yacchate tasmai kumbhāṇḍāya mahātmane || 26 ||
[Analyze grammar]

kumbhāṇḍa mantriṇāṃ śreṣṭha prīto'smi tava suvrata || 27 ||
[Analyze grammar]

sukṛtaṃ te vijānāmi rāṣṭriko'stu bhavāniha || 28 ||
[Analyze grammar]

sajñātipakṣaḥ susukhī nirvṛto'stu bhavāniha || 29 ||
[Analyze grammar]

rājyaṃ ca te mayā dattaṃ ciraṃ jīva mamāśrayāt || 30 ||
[Analyze grammar]

evaṃ dattvā rājyamasmai kumbhāṇḍāya mahātmane || 31 ||
[Analyze grammar]

vivāhamakarottatra so'niruddhasya buddhimān || 32 ||
[Analyze grammar]

tatastu bhagavānvahniḥ svayaṃ tatra upasthitaḥ || 33 ||
[Analyze grammar]

vivāho hyaniruddhasya nakṣatre ca śubhe'bhavat || 34 ||
[Analyze grammar]

tato'psarogaṇāstatra kautukaṃ kartumudyatāḥ || 35 ||
[Analyze grammar]

snātaḥ svalaṃkṛtastatra so'niruddhaḥ sa bhāryayā || 36 ||
[Analyze grammar]

tataḥ snigdhaiḥ śubhairvākyairgandharvāśca jagustadā || 37 ||
[Analyze grammar]

nṛtyantyapsarasaścaiva vivāhamupaśobhayan || 38 ||
[Analyze grammar]

tato nirvartayitvā tu vivāhaṃ śatrusūdanaḥ || 39 ||
[Analyze grammar]

aniruddhasya suprājñaḥ sarvairdevagaṇairvṛtaḥ || 40 ||
[Analyze grammar]

āmantrya varadaṃ tatra rudraṃ devanamaskṛtam || 41 ||
[Analyze grammar]

cakāra gamane buddhiṃ kṛṣṇaḥ parapuraṃjayaḥ || 42 ||
[Analyze grammar]

dvārakābhimukhaṃ kṛṣṇaṃ jñātvā śatruniṣūdanam || 43 ||
[Analyze grammar]

kambhāṇḍo vacanaṃ prāha prāñjalirmadhusūdanam || 44 ||
[Analyze grammar]

śṛṇu me puṇḍarīkākṣa vijñāpyaṃ madhusūdana || 44 ||
[Analyze grammar]

bāṇasya gāvastiṣṭhanti haste tu varuṇasya vai || 45 ||
[Analyze grammar]

yāsāmamṛtakalpaṃ vai kṣīraṃ kṣarati mādhava || 46 ||
[Analyze grammar]

tatpītvātibalaścaiva naro bhavati durjayaḥ || 47 ||
[Analyze grammar]

kumbhāṇḍenaivamākhyāte hariḥ prītamanāstadā || 48 ||
[Analyze grammar]

gamanāya matiṃ cakre gantavyamiti niścitaḥ || 49 ||
[Analyze grammar]

tatastu bhagavānbrahmā vardhāpya sa tu keśavam || 50 ||
[Analyze grammar]

jagāma brahmalokaṃ sa vṛtaḥ svabhavanālayaiḥ || 51 ||
[Analyze grammar]

indro marudgaṇaiścaiva dvārakābhimukhaṃ yayau || 52 ||
[Analyze grammar]

tato'niruddhaḥ prītātmā prāñjalirvākyamabravīt || 53 ||
[Analyze grammar]

devadeva mahāyuddhe jayettvāṃ ko nu sattamam || 53 ||
[Analyze grammar]

śakto na pramukhe sthātuṃ sākṣādapi śatakratuḥ || 53 ||
[Analyze grammar]

āroha garuḍaṃ tūrṇaṃ gacchāmo dvārakāṃ purīm || 53 ||
[Analyze grammar]

yataḥ kṛṣṇastataḥ sarve gacchanti jayakāṅkṣiṇaḥ || 53 ||
[Analyze grammar]

vāhanena mayūreṇa sakhībhiḥ parivāritā || 54 ||
[Analyze grammar]

dvārakābhimukhī soṣā devyā prasthāpitā yayau || 55 ||
[Analyze grammar]

tato balaśca kṛṣṇaśca pradyumnaśca mahābalaḥ || 56 ||
[Analyze grammar]

ārūḍhavanto garuḍamaniruddhaśca vīryavān || 57 ||
[Analyze grammar]

prasthitaśca sa tejasvī garuḍaḥ pakṣiṇāṃ varaḥ || 58 ||
[Analyze grammar]

unmūlayaṃstarugaṇān kampayaṃścāpi medinīm || 59 ||
[Analyze grammar]

ākulāśca diśaḥ sarvā reṇudhvastamivāmbaram || 60 ||
[Analyze grammar]

garuḍe saṃprayāte'bhūnmandaraśmirdivākaraḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 38

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: